________________
(२४६)
1 वट्टियाणं असंबद्ध-पलावत्तणं चट्टाणं ति । सव्वहा इमं एत्थ पहाणं जं रायंगणे __पायओ लंबिओ त्ति पउत्ती उवलद्धा । ता दे रायंगणे चेव वच्चामि' त्ति चिंतेंतो 3 णिक्खंतो रायतणओ मढाओ,पविठ्ठो णयरीए विजयाए । गोउर-दुवारे य
पविसंतस्स सहसा पवाइयाइं तूराई, आहयाइं पडहाई, पवज्जियाई संखाई, 5 पढिय मंगल-पाढएण, जयजयाविय जणेण । तं च सोऊण चिंतिय कुमारेण _ 'अरे कत्थ एसो जय-जयासद्दो तूर-रवो य' जाव दिटुं कस्स वि वणियस्स 7 किं पि कजं ति । तओ तं चेय सउणं मणे घेत्तूणं गंतुं पयत्तो जाव थोयंतरे
दिटुं इमिणा अणेय-पणिय-पसारियाबद्ध-कय-विक्कय-पयत्त-पवड्डमाण9 कलयल-रवं हट्ट-मग्गं ति । तत्थ य पविसमाणेणं दिट्ठा अणेय-देस-भासा
लक्खिए देस-वणिए । तं जहा ।। 11 कसिणे णिटर-वयणे बहक-समर-भुंजए अलज्जे य ।
‘अडडे' त्ति उल्लवंते अह पेच्छइ गोल्लए तत्थ ।। 13 णय-णीइ-संधि-विग्गह-पडुए बहु-जंपए य पयईए ।
'तेरे मेरे आउ' त्ति जंपिरे मज्झदेसे य ।। 15 णीहरिय-पोट्ट-दुव्वण्ण-मडहए सुरय-केलि-तल्लिच्छे ।
‘एगे ले'-जंपुल्ले अह पेच्छइ मागहे कुमरो ।। 17 कविले पिंगल-णयणे भोयण-कह-मेत्त-दिण्ण-वावारे ।
'कित्तो किम्मो' पिय-जंपिरे य अह अंतवेए य ।। 19 उत्तुंग-थूल-घोणे कणयव्वण्णे य भार-वाहे य ।
‘सरि पारि' जंपिरे रे कीरे कुमरो पलोएइ ।। 21 दक्खिण्ण-दाण-पोरुस-विण्णाण-दया-विवज्जिय-सरीरे ।
‘एहं तेहँ चवंते ढक्के उण पेच्छए कुमरो ।।
2) J पातओ. J पतित्ती for पउत्ती, J ते for ता, P om. दे, P रायंगणं, J चेअ, P चिंतयंतो. 3) P नयरीओ, P दुकारे, P om. य. 4) adds ओ before सहसा, J पडढयाइं पवजिआई. 5) J वाढएणं. 6) P एसो जयासद्दो P om. य. 7) P विवाहो त्ति for किं पि कजं ति, P om. तं, J सउणमणेण, P थोवंतरे. 8) P अणियवणिय, J पणियपसारया, J वड्डमाण. 11) P कसिणा निट्ठर. 12) P अरडे. 13) Jणीति, J पटुए, J जंपिरे य पयतीए. 15) P दुवन्न. 16) P एसे ले (एशे ले), J जंबुल्ले, J मागधे कुमारो. 17) P लोयणकहदिन्नमेत्तवावारे. 18) P किं ते किं मो, J जिय for पिय, P जंपिरो, P om. अह. J अंतवेते P अत्तवेए. 19) J •वण्णे P वन्ने. 20) J वारि for पारि, P अवरे for रे, P कुमारो. 22) J तेह P तेहं, J टक्के, J कुमारो.