SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० (२४५) 1 इमं च सोऊण अप्फोडिऊण उट्ठओ एक्को चट्टो । भणियं च णेणं 'यदि पांडित्येन ततो मइं परिणेतव्य कुवलयमाल' । अण्णेण भणियं 'अरे कवणु उ 3 पाण्डित्यु' । तेण भणियं 'षडंगु वेउ पढमि, त्रिगुण मन्त्र पढमि, किं न पाण्डित्यु' । अण्णेण भणियं 'अरे ण मंत्रेहिं तृगुणेहिं परिणिज्जइ । जो सहियउ 5 पाए भिंदइ सो तं परिणेइ' । अण्णेण भणियं 'अहं सहियओ जो ग्वाथी पढमि' । तेहिं भणियं ‘कइसी रे व्याघ्रस्वामि, गाथा पठसि त्वं' । तेण भणियं 'इम ग्वाथ | 7 साते भवतु सुप्रीता अबुधस्य कुतो बलं । यस्य यस्य यदा भूमि सर्व्वत्र मधुसूदन ।। 9 तं च सोऊण अण्णेण सकोपं भणियं 'अरे अरे मूर्ख, स्कंधकोपि गाथ भणसि । अम्ह गाथ ण पुच्छह' । तेहिं भणियं 'त्वं पठ भट्टो यजुस्वामि गाथः' । तेण 11 भणियं ‘सुठु पढमि, I आई कजिं मत्त गय गोदावरि ण मुयंति । 13 को हु हु आवत को व पराणइ वत्त ।। अण्णेण भणियं ‘अरे सिलोगो अम्हे ण पुच्छह, ग्वाथी पढहो' । तेण भणियं 15 ‘सुटु पढमि । तंबोल- रइय-राओ अहरो दृष्ट्वा कामिनि-जनस्स । 17 अम्हं चिय खुभइ मणो दारिद्र - गुरू णिवारेइ ।। ' तओ सव्वेहि वि भणियं ‘अहो भट्ट यजुस्वामि, विदग्ध - पंडितु विद्यावंतो ग्वाथी 19 पठति, एतेन सा परिणतव्या' । अण्णेण भणियं अरे, केरिसो सो पायओ जो तीए लंबिओ’ । तेण भणियं 'राजांगणे मई पढिउ आसि, सो से विस्मृतु, सव्वु 21 लोकु पढति' त्ति । (२४६) इमं च सोऊण चट्ट - रसायणं चिंतियं रायउत्तेण । 'अहो, अणाह 1) P अप्पोडिऊण, J inter. एक्को & उट्ठिओ, P भट्टो for चट्टो, Pom. च, P णेण 2 ) P ततो इमं परिणेंतज्ज कुवलयमाला । अन्त्रेण, P कमणु तओ. 3) P पांडित्यु, J भणिअं, P सडंग, Jom. वेउ, J विगुणमत्र घडमि किं न P तिउणमंत कड्डम किन्न. 4) P पांडित्यं । अन्त्रेण, Pन, J तृगुणेहि P त्रिगुणएहिं, J सहितौ P सहिअउ. 5) J पातौ for पाए, J परिणेति, J सहितउज्जोग्गाथी. 6) J भणिअं, J व्याघ्रसामि गाथः, Jom. पठसि त्वं, J भणिअं, J इम ग्गाथ P इमा ग्वाथा. 7 ) Instead of the verse सा ते भवतु etc. P has the following: अनया जघनाभोगमंथरया तया । अन्यतोपि व्रजंत्येमं हृदये विहितं पदं ।। 9) P अन्त्रेण, J भणिअं, P मुक्खा, P पि ग्वाथा. 10) P गाथ न पुच्छह, J भणिअं, P चव for त्वं पठ, J यज्ञस्वामि (?), P आथ for गाथ: 12 ) J आए कप्पे for आई कज्जिं, P गया गोयवरि न. 13) P को तह के देसह, J आवतति P आवइ, J पराणति वात्त P पराइ वत्त न्त्रेण भणियं. 14 ) J भणिअं, P adds एसो before अम्हे, P न, P पढहुं तेहिं भणियं पढहो । तेण भणियं सुठु, J भणिअं in both places. 16) J अहरो कामिनिं दृष्ट्वा - अम्हं चिअ P अहरो दृष्ट्वा - कामिनी ० ( Better read दट्टूण for दृष्ट्वा ). 17) J क्खुभइ P क्षुभइ, P दालिद, P निवारेs. 18) P सव्वेहिं मि भणियं, J भणिअं J यज्ञस्वामि (?), P विदग्धपांडित्यविज्जमंतो. 19) P अन्नेण, P om. अरे, J पातओ. 20) J तीय, J भणिओ, P राइंगणे, J पठितु P पढिउं, P आसि सा विसुतु सव्वो लोकु. 22) P वट्ट for चट्ट, P अहो वेयपायमूढबुद्धीणं असंबद्धपलावित्तणं छत्तवट्टाणं ति.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy