________________
(२४५)
३९ । पर-जुवइ-दसण-मणा सुहयत्तण-रूव-गब्विया दूरं ।
उत्ताण-वयण-णयणा इट्ठाणुग्घट्ठ-मट्ठोरू।। 3 ते य तारिसे दालि-वट्ट-छत्ते दट्टण चिंतियं । 'अहो, एत्थ इमे पर-तत्ति-तग्गय___मणा, ता इमाणं वयणाओ जाणीहामि कुवलयमालाए लंबियस्स पाययस्स 5 पउत्तिं । अल्लीणो कुमारो । जंपिओ पयत्तो । ‘रे रे आरोट्ट, भण रे जाव ण
पम्हुसइ । जनार्दन, प्रच्छहुं कत्थ तुब्भे कल्ल जिमियल्लया' । तेण भणियं साहिउं 7 जे ते तओ तस्स वलक्खएल्लयहं किराडहं तणए जिमियल्लया' । तेण भणियं ___ 'किं सा विसेस-महिला वलक्खइएल्लिय' । तेण भणियं अहहा, सा य भडारिय
9 संपूर्ण-स्वलक्खण गायत्रि यदसिय' । अण्णेण भणियं वर्णि कीदृशं तत्र __ भोजन' । अण्णेण भणिय 'चाई भट्टो, मम भोजन स्पृष्ट, तक्षको हं, न 11 वासुकि' । अण्णेण भणियं 'कत्तु घडति तउ, हद्धय उल्लाव, भोजन स्पृष्ट
स्वनाम सिंघसि' । अण्णेण भणियं 'अरे रे वड्डो महामूर्ख, ये पाटलिपुत्र13 महानगरावास्तव्ये ते कुत्था समासोक्ति बुज्झति । अण्णेण भणियं अस्मादपि
इयं मूर्खतरी' । अण्णेण भणियं ‘काई कज्जु' । तेण भणियं ‘अनिपुण15 निपुणाथोक्ति-प्रचुर' । तेण भणियं ‘मर काइं मां मुक्त, अम्वोपि विदग्ध: संति' ।
अण्णेण भणियं भट्टो, सत्यं त्वं विदग्धः, किं पुणु भोजने स्पृष्ट माम कथित । 17 तेण भणियं 'अरे, महामूर्खः वासुकेर्वदन-सहस्रं कथयति' । कुमारेण य
चिंतियं । 'अहो, असंबद्धक्खरालावत्तणं बाल-देसियाणं । अहवा को अण्णो 19 वावारो इमाणं पर-पिंड-पुट्ठ-देहाणं विज्जा-विण्णाण-णाण-विणय-विरहियाणं
चट्ट-रसायणं मोत्तूणं' चिंतयंतस्स भणियं अण्णेणं चट्टेणं 'भो भो भट्टउत्ता, तुम्हे 21 ण-याणह यो राजकुले वृत्तांत' । तेहिं भणियं 'भण, हे व्याघ्रस्वामि, क वार्ता
राजकुले' । तेण भणियं 'कुवलयमालाए पुरिस-द्वेषिणीए पायओ लंबितः' ।
1)P सुवत्तणरूव. 3) P तारिसं. J दालिविट्ट, Jinter एत्थ & इमे. 4) P जाणिहामि, J पातअस्स. 5) J जंपिउंP जंपियउं, P जाव न पमुहुसइ. 6) J पुच्छह कत्थ. J भणिओ. 7) P om. ते, J वलक्खइएल्लयह, Jom. किराडह. 8) JP विसे for विसेस. The passage अहहा to कथयति (lines8-17), is found only inj: it is given in the text mostly as it is with the restoration of य श्रुति. 10) भट्टो or रुट्टो. 11) हच्चय or हद्धय. 13) ते is added below the line. 15) मरकाई or नरकाई. Instead of the passage अहहा to कथयति found in J and adpoted in the text above, p has the following passage which is reproduced here with minor corrections : 'अहह रुंड मुंड सूनिहल्ल कल्लोल माल भडारिया दुनडिय सरस्वति जसिया' । तेण भणियं 'अरे, दुच्चारिणी सा' । 'अहह इमं कुअक्षर नवक्खप्फ मात भडारिया गंगादेवि जइसिया भस्मीकरेजा' । तेण भणियं अरे त्वं भुज्यमान्या सा सस्यहेहिं दीर्घ धवलेहिं लोचनेहिं निरकृति । तेण भणियं हं हं मसल्य चालि निरीकृति काई वररुद्दो सति ब्रह्मसुवर्णढिबमि । तहिं दीर्घ धवल लोचनेहिं ग्रसतीव पिबतीव लुपतीव विलुपतीव अक्षिएहिं निरिक्ष्यति । तेण भणियं अरे. तया भणियं सा दुश्चारिणी न होति । अथ च त्वं सस्पृहं निरीक्ष्यति। परस्परं विरुद्ध एह वचनु । तेण भणियं अरे न याणाहि कामशास्त्र मदीय गुरुपदिट्ठ । यदि भवति मात सीतसती व दमयंती अप्सर तदपि क्षुभति । In the following conversational passage the readings are exhaustively noted and the passage is faithfuly reproduced as in one or the other Ms. 17) P om. य. 18) J चिंतिअं. J °क्खरालायत्तणं बालदेसिआणं ।, P लावत्तणं मुरुक्खवडुयाणं ।. 19) P इमाण.J बुद्ध for पु?, Pom. पुट्ठ, P देहबद्धाणं for देहाणं, P विनाणनाण, J विरहिआण. 20) J भणियमण्णेण, P अन्नेण, P तुब्भे for तुम्हे. 21) P नयाणह, P वृनांतः (?). P हो for हे, P का for क. 22) P राजकुलो, P पुरुष, J पातओ, P लंबिओ.