________________
१३८
(२४५) 1 कत्थइ पुहइ-जल-जलणाणिलागास-संजोय-विसेसुप्पण्ण-चेयण्णं मजंग
मदं पिव अत्तणो णत्थि-वाय-परा लोगायतिग त्ति । 3 (२४५) इमाइं च दद्रूण कुमारेण चिंतियं । 'अहो, विजया महापुरी जीए
दरिसणाई सव्वाइं पि वक्खाणीयंति । अह णिउणा उवज्झाया । ता किं करेमि 5 किंचि से चालणं, अहवा ण करेमि, कजं पुणो विहडइ । ता कारेयव्वं मए
कजं' ति चिंतिण अण्णत्थ चलिओ राय-तणओ । अवि य । तत्थ वि 7 के वि णिमित्तं अवरे मंतं जोगं च अंजणं अण्णे ।
कुहयं धाउव्वायं जक्खिणि-सिद्धिं तह य खत्तं च ।। 9 जाणंति जोग-मालं तत्थं मिच्छं च जंत-मालं च ।
गारुल-जोइस-सुमिणं रस-बंध-रसायणं चेय ।। 11 छंदवित्ति-णिरुत्तं पत्तच्छेज् तहेंदयालं च ।।
दंत-कय-लेप्प-कम्मं चित्तं तह कणय-कम्मं च ।। 13 विसगर-तंतं वालय तह भूय-तंत-कम्मं च ।
एयाणि य अण्णाणि य सयाइं सत्थाण सुव्वंति ।। 15 तओ कुमारेण चिंतियं । 'अहो साहु साहु, उवज्झाया णं बाहत्तरि-कला-कुसला
चउसट्ठि-विण्णाणब्भंतरा य एए' त्ति चिंतयंतो वलिओ अण्णं दिसं राय17 तणओ । तत्थ य दिट्ठा अणेए दालि-वट्टा केवल-वेय-पाढ-मूल-बुद्धि
वित्थरा चट्टा । ते उण केरिसा । अवि य ।। 19 कर-घाय-कुडिल-केसा णिद्दय-चलण-प्पहार-पिहुलंगा ।
उण्णय-भुय-सिहराला पर-पिंड-परूढ-बह-मंसा ।। 21 धम्मत्थ-काम-रहिया बंधव-धण-मित्त-वज्जिया दूर ।
केइत्थ जोव्वणत्था बाल च्चिय पवसिया के वि ।।
1) J जलणणिला०, J विसेसुप्पण्णुचेतण्णुं, P मयं for मदं. 2) J वात, P परलोयगायगित्ति ।. 4) P trans. दरिसणाई after पि, J वक्खाणियंति. 5) Jinter. करेमि & किंचि. 7) J जोअं. 8) P जक्खण, J तहेय, P खन्नं. 9) J जोअमाल, P मित्थं च जेत्तमालं. 10) P गारुडमाइससुमिणं J जोतिस. 11) J छंदविति, J तहेय इंद० P तहेंदयालं, Jom. the line दंतकय etc. 13) J भूत. 14) J एताणि, J सताई. 15) P उवज्जाया, P बाहुत्तरिकाला. 16) J विण्णाणरु (भ?) त्तरा य एएति, P चलिओ for वलिओ, P दिसंतराय. 17) Jom. य, J अणेये दालिविट्टा, P अणेय, P वेयपाय, P om. बुद्धि. 18) J ते पुण. 20) P अन्नय for उण्णय, P बहु मासा. 21) J जण for धण.