________________
(२०२) 1 ताणं च मज्झे पच्छिमस्स जण्णसोमो त्ति णामं । तस्स जाय-मेत्तस्स चेव
समागया अहमा वीसिया । तत्थ य काल-जुत्तो संवच्छरो । तेण य बारस3 वासाइ अणावुट्ठी कया । तीय य अणावुठ्ठीए ण जायति ओसहीओ, ण फलेति __ पायवा, ण णिप्फज्जए सस्स, ण परोहति तणाई । केवलं पुण वासारत्ते वि 5 धमधमायए पवणो, णिवडति पंसु-वुट्ठीओ, कंपए मेइणी, गजति धरणिधरा,
सुव्वंति णिग्घाया, णिवडंति उक्काओ, पलिप्पंति दिसाओ, बारह-दिवायर7 कक्कसो णिवडइ मुम्मुरंगार-सरिसो गिम्हो त्ति । एवं च उप्पाएसु पसरमाणेसु
किं जायं । अवि य । 9 उव्वसिय-गाम-ठाणं ठाणं मुह-करयरेत-विसर-मुहं ।
विसर-मुह-बद्ध-मंडलि-मंडलि-हुंकार-भय-जणयं ।। 11 एरिसं च तं पुहइ-मंडलं जायं । अह णयरीओ उण केरिसा जाया ।
खर-पवणुद्धय-ताडिय-धवल-धया-खंड-वंस-बाहाहि । 13 उद्धीकयाहिँ घोसइ अद्धं भल्लं व दीहाहिं ।। ___ तओ एवं अणुप्पज्जमाणासु ओसहीसु खीयमाणासु पुव्व-गहियासु अपूरमाणेसु 15 उयरेसु किं जायं । अवि य । ण कीरंति देवच्चणई, वियलंति अतिहि-सक्कारई,
विसंवयंति बंभण-पूयाओ, विहडंति गुरुयण-संमाणई, परिवडंति पणइयण17 दाणइं, वियलंति लज्जियव्वयइं, पमाइज्जति पोरुसियइं, अवमण्णिजंति
दक्खिण्णई ति । अवि य । 19 वोलीण-लोय-मग्गा अगणिय-लज्जा पणट्ठ-गुरु-वयणा ।
तरुणि व्व राय-रत्ता जाया कालेण मायंदी ।। 21 उज्झिय-अवसेस-कहा अणुदियह भत्त-मेत्त-वावारा ।
जीएँ णरा महिला वि य पमोय-रहिया सुदीणा य ।।
1) P adds य before जाय, J चेअ. 2) P अहववीसिया. 4) P निप्पज्जए, Jण य रोहंति. 5) J धमधमायाए P धमधमायइ, P वेसु for पंसु. 6) P पलिप्पति रसाओ. 7) J adds य after कक्कसो, J णितडए for णिवडइ. 9) P उप्पुसियगामट्ठाणं ट्ठाणं, P करयरंत, P विरस (for विसर) in both places. 10) J मण्डलहुंकार. 11) P नयरं उण. 12) P पवणुट्ठयतोडिय, J धयखण्ड, P धुयारखंड, 13) P उट्ठीकयाहिं, J उद्धीकयाविगोसइ, J अच्चम्हण्णं व P अद्धं भल्लं व दीहाई. 14) J उवएसु. 15) P उयरेहिं, P तिहिं for अतिहि. 16) J बंभणथूअओ, P गुरूयसम्माणइं. 17) J फरूसिअई P पोरूसइं. 19) P अवणियलज्जा. 20) P रायउत्ती, P मायंदा. 21) P नीसेस for अवसेस, P वावारो, J जीअ, J या ।।