________________
५६
(२०३) । किं होज मसाणमिणं किं वा पेयाण होज आवासो ।
किं जम-पुरि त्ति लोए किं जं तं सुव्वए णरयं ।। 3 एवं च हा-हा-रवीभूए सयल-जणवए पोट्ट-विवरं-पूरणा-कायरे खयं गएसु
महंत-महापुरिस-कुलउत्तय-वणिय-सेट्ठी-कुलेसु सो बंभणो जण्णसामीओ 5 भूरु-भुवस्स-मेत्त-वज्झो जाओ जायणा-मेत्त-वावारो भिक्खा-वित्ती, तं च
अलहमाणो खयं गओ सकुडुबो । केवलं जो सो बंभणो सोमो सव्व-कणिट्ठो 7 पुत्तो सो कहं कह पि आउ-सेसत्तणेण अकय-बंभणक्कारो अबद्ध-मुंज-मेहलो
छुहा-भरुच्छण्ण-सयल-बंधु-वग्गो कहिंचि विवणि-मग्ग-णिवडिय-धण्ण9 कणेहिं कहिंचि बलि-भोयण-दिण्ण-पिंडी-पयाणेहिं कहिंचि बालो त्ति
अणुकंपाविएणं कहिंचि बंभण-डिंभो त्ति ण ताडिओ कहिंचि उच्चिट्ठ-मल्लय11 संलिहणेणं कहं कह पि तं तारिसं महा-दुक्काल-कंतारं अइक्कतो । ताव य गह__गईए णिवडियं जलं, जायाओ ओसहीओ, पमुइओ जणो, पयत्ताई ऊसवाई, 13 परिहरियाई लज्जणाई, उप्फुसियाइं च विणयाइद्धाइं । इमम्मि य एरिसे काले ___ सो बंभणो सोम-बडुओ थोवूण-सोलस-वरिसो जाओ । अवि य । 15 सोहेइ वच्च-घरए उज्झइ उचिट्ठ-मल्लय-णिहाए ।
लोएण उवहसिज्जइ किर एसो बंभणो आसि ।। 17 (२०३) तओ एवं उवहसिजंतस्स जणेणं णिदिज्जमाणस्स खिसिज्जमाणस्स __जोव्वण-वास-वट्टमाणस्स एरिसो चित्ते वियप्पो जाओ । अवि य । अहो, 19 धम्मो अत्थो कामो जसो य लोयम्मि होति पुरिसत्था ।
चत्तारि तिण्णि दोण्णि व एक्को वा कस्सइ जणस्स ।। 21 ता ताण ताव धम्मो दूरेणं चेय मज्झ वोलीणो ।
अगणिय-कज्जाकजो गम्मागम्मप्फलो जेण ।।
1) J मसाणमिमं. 2) P पुरिस for पुरि. 3) P om. च, P सयले, P विवरपूरणा कायरेसु खयगएसय. 4) J सेट्ठिउलेसु, P जन्नदत्तो भूरू. 5) J भूरूभुअस्स, P om. मेत्तवज्झो जाओ । जायणा, P भिक्खवित्ती. 6) P सुकुटंबो, J बंभसोमो. 7) J बंभणो सक्कारो. 8) P om. कहिंचि विवणि etc. to कणेहिं. 10) P बंबणो त्ति न ताडिन ताडिओ, J उचिट्ठामल्लसंल्लेहणेणं. 11) P कहं कहिं पि, Jom. तं, P दुक्खाल, P गहवईए. 12) P पयआई for पयत्ताई. 13) P उप्पुसियाई च चेयणाई ।, P om. य. 14) J बंभसोम, P om. थोवूण. 15) P वच्चहरए. 17) P जणेणं निवडिज्जमाणस्स जोव्वण. 18) J जोवव्वणवसट्टमाणस्स, P om. अहो. 19) P मोक्खो for जसो. 20) P य for व. 22) P •फलो.