________________
(२०२) 1 केणं व कारणेणं इमस्स सीसम्मि जिणपडिमा ।।
एयं महं महंत हिययम्मि कुऊहलं चुलवुलेइ । 3 ता सुयणु साह सव्वं एत्तियमेत्तं महं कुणसु ।।'
इमं च कुमारेण भणियं णिसामिऊण ईसि विहसिऊण भणियं इमीए । 5 जइ सुंदर अत्थि कुऊहलं पि ता सुणसु सुंदरं भणियं । __रणम्मि जिणस्स जहा जक्खस्स य होइ उप्पत्ती ।। 7 (२०२) अत्थि इमम्मि चेय पुहइ-मंडले कणयमय-तुंग-तोरणालंकिया
पिहल-गोउर-पायार-सिहर-रेहिरा मायंदी णाम णयरि त्ति । जहिं च तुंगई 9 कुलउत्तय-कुलई देवउलई व, विमलई सुपुरिस-चरियइं धवलहरई व, सिणेह
णिरंतरओ वीहिओ सज्जण-पीइओ व, गंभीर-सहावओ परिहओ धरिणिओ 11 व, रयण-रेहिरओ पायार-गोउर-भित्तिओ विलासिणिओ व त्ति । अवि य ।
_ वियरंत-कामिणीयण-णेउर-कल-राव-बहिरिय-दियंता । 13 देवाण वि रमणिज्जा मायंदी णाम णयरि त्ति ।। ___ता कुमार, तीय य महाणयरीए अणेय-णरवइ-सय-सहस्सुच्छलंत15 हलहलारावाए अत्थि जण्णयत्तो णाम सोत्तिय-बंभणो । सो य केरिसो ।
अवि य । 17 कसिणो दुब्बल-देहो खर-फरुसो रुक्ख-पंडर-सरीरो ।
दीसंत-धमणि-जालो जम्म-दरिद्दो तहिं वसइ ।। 19 तस्स य बंभणी धम्म-घरिणी । सा उण केरिसा । अवि य ।
पोट्टम्मि थणा जीए पोट्टम्मि ऊरु-अब्भासं । 21 एक्कं णित्थामं चिय बीयं पण फल्लियं णयणं ।। तीय य सावित्ती-णामाए बंभणीए तेण जण्ण-सामिणा जायाई तेरस डिभरूवाई।
1) P केणे for केणं. 2) J कुतूहलं, P परिप्फुरइ for चुलुचुलेइ. 4) P भणियमिमीए. 5) J कुतूहलं मि ता सुअणु सुंदरं. 7) P तोरणाणंकिया पिउहुल. 9) P उत्तइं कुलयं, JP च for व in both places. 10) P निरंतरूओ, P पीईओ इव, P परिहाओ घरिणीओ. 11) P भित्तीओ विलासिणीओ, P om. व. 4) P om. अवि य. 12) P कलवरा. 15) P जयण्णयत्तो. 16) P om. अवि य. 17) P फरूससो. 21) J विदिअं for बीयं, P पुल्लियं for फुल्लियं. 22) P om. य, P सावित्ती, J (उ) ओरस for तेरस.