________________
(२०१)
1
3
५३
सुरपति मुकुट-कोटि-तट-विघटित कोमल-पल्लवारुणं सललित - युवति - नमित - सुरपादप निपतित- कुसुम - रञ्जितम् । अभिनव-विकसमान-जलजामल-दल- लावण्य-मण्डितं
1
प्रथम-जिन-चरण-युगलमिदं नमत गुरुतर - भव-भय-हरम् ।। 5 इमं च लय-ताल-सर-वत्तणी-मुच्छणा-मणहरं गिज्जमाणं णिसामिऊण गेयअक्खित्त-माणसस्स पम्हुटुं अत्ताणयं कुमारस्स । तओ रहसेण भणियं । ‘अहो 7 गीयं, अहो गीयं, भण भण, किं दिज्जउ' त्ति भणमाणो पयडीभूओ । तओ तं च तारिसं असंभावणीयं मणुय - जम्म - रूय-सोहा - संपयं दद्दूण ससंभमं 9 अब्भुट्ठिओ कुमारो जक्ख - कण्णगाए । कुमारेण वि साहम्मिय-वच्छलत्तणं भावयतेण पढमं चिय वंदिया । तीय वि ससज्झस-लज्जा - भओक्कंप-वेवमाण11 थणहराए सविणयं भणियं 'सागयं साहम्मियस्स, एहि इमं पल्लवत्थुरणं पवित्तीकरेसु अत्तणो सरीर - फंसेणं' ति । कुमारो वि सायरं णिसण्णो 13 पल्लवत्थुरणे । तओ तीए य तम्मि कालंतरम्मि को उण वियप्प-विसेसो हियए ट्टए । अवि य ।
15 किं मयणो च्चिय रूवी किं वा होज्जा णु कप्पवासि - सुरो । विज्जाहरो व्व एसो गंधव्वो चक्कवट्टी वा ।।
17 इमं च चिंतयंतीए भणिओ कुमारो | देव, ण - याणामि अहं, मा कुप्पसु मह इय भणंतीए 'को सि तुमं, कत्थ व पत्थिओ सि, कम्हाओ आगओ तं सि'। 19 तओ ईसि-वियसिय-दसणप्पभा - विभिज्जमाणाहरं संलत्तं कुमारेण । अवि य । 'सुंदरि अहं मणुस्सो कज्जत्थी दक्खिणावहं चलिओ ।
21 आओ म्हि अओज्झाओ एस फुडो मज्झ परमत्थो ||
एयम्मि महारण्णे कत्थ तुमं कत्थ वा इमो जक्खो ।
1) J मकुट. 2) P सुरपति for सललित, J जुवति, J पादपरेणुरजोपरंजितं. 3) P जलजामल रेणुरजोघरंजितं प्रथम, J लायण्ण for लावण्य. 4) P adds कमल after चरण, P om. गुख्तर, J P हरं. 5 ) P वत्तणामणहरगिज्जं०, P गेयक्खित्त. 6) P रहासेण. 7) J om. first गीयं, P दीयउ त्ति, J पायडीहूओ. 9) J adds तीए before जक्ख, P कन्नागाए. 10) J महउक्कंप P तओक्कंप. 11 ) P सावयं for सागयं, J पल्लववत्थरणं, P पल्लवुत्थुरणं, P पल्लवुत्थरणो. 13) J तीअ य P तीय तंमि, P उय for उण. 15) P किं बीहोज्जा. 17) J चिंतयंतीय, P मज्झ for मह. 18 ) J इमं for इय Ja for (after को.), P सि कत्तो हुयाओ सि. 19 ) P भाविज्जमाणाहरं. 21 ) J आउम्मि.