________________
(२०१) 1 किंतु माणुसेण । खुजाए भणिय ‘सामिणि, परिसकंति एत्थ वणे बहवे सबरा
पुलिंदा य'। तीए भणिय ‘मा एवं भण । पेच्छ पेच्छ, इमं पि सहिण-वालुया3 पुलिणोयर-णिहित्त-चलण-पडिबिंब सुणिरूविय-प्पमाणं पमाण-घडियं-गुट्ठयं
अंगुट्ठाणुरूव-रुहिरंगुलीयं अंगुली-बद्ध-पमाण-पडिबिंब । तहा जाणिमो कस्स 5 वि महापुरिसस्स इमं चलण-पडिबिंबं । अवि य ।
वर-पउम-संख-सोत्थिय-चक्कंकुस-छत्त-तोरणुक्किण्णं । । 7 जह दीसइ पडिबिंब तह णूण इमो महापुरिसो ।।'
(२०१) इमं च भणमाणी संपत्ता भगवओ सयासं, णमोक्कारिओ भगवं 9 तीए । 'अणुजाणह' त्ति भणमाणीए सविणयमवणीओ कमल-पब्भारो भगवओ
सिराओ । पहाविओ भगवं णियएण कणय-भिंगार-गंधोयएणं । पुणो वि रइया 11 पूया कोमल-विउल-दल-कणय-कमल-मयरंद-णीसंद-बिंदु-संदोह-पसरंत
लुद्ध-मुद्धागयालि-माला-वलय-हलबोल-पूरमाण-दिसि-यक्केहिं दिव्वेहिं 13 जल-थलय-कुसुमेहिं । तं च काऊण णिब्भर-भत्ति-भरोणय-वयण-कमला
थुणिउमाढत्ता । अवि य । 15 ‘जय ससुरासुर-किंणर-णर-णारी-संघ-संथुया भगवं ।
जय पढम-धम्म-देसिय सिय-झाणुप्पण्ण-णाणवरा ।। 17 जय पढम-पुरिस पुरिसिंद-विंद-णागिंद-वंदियच्चलणा ।
जय मंदरगिरि-गरुयायर-गुरु-तव-चरण-दिण्ण-विण्णाणा ।। 19 णाह तुम चिय सरणं तं णाहो बंधवो वि तं चेव ।
दसण-णाण-समग्गो सिव-मग्गो देसिओ जेण ।।' 21 एवं च थोऊण णिवडिया चलणेसु । समुट्ठिया य गाइउं समाढत्ता इमं दुवई
खंडलयं । अवि य ।
1) Jom. वणे, P बद्धहवे for बहवे. 2) J तीय, P भणह, JP मि for पि (emended), P सुहिणवालुया पुणिलोयर. 3) P सुनिरूवियप्पमाणघडियंगुट्ठाणुवरइयं रंगुलीयं अंगुलियं अंगुलीबद्धमाण. 4) J पिणिद्ध for बद्ध. 6) P पउमचक्कसत्थिय, J तोरणाक्खिअले (?). 8) P सगासं. 9) J •माणीय सविणयं अवणीयओ. 10) P सिहराओ पहाणिओ. 11) P कोमलदलवियलदल, P कोमल for कमल, J संदोहं. 12) J om. दिव्वेहिं. 16) P धम्मदेसयं, P नियज्झाणु०. 17) J पुरिसिंदचलणा इंदवंदियचलना. 18) P गुरूयारिगुरूयतव, J गरूआयरअतवचरणदिण्णाण. 19) P om. वि, P तुम for तं. 20) P विसुद्धो for समग्गो. 21) P om. च, P ओ for य, P गाइओ पयत्ता इमं, Jadds च after इमं, P अक्खित्तियं for दुवईखंडलयं.