________________
(२००)
1
आसा-करिवर-कुंभत्थलं व थणयाण पब्भारं ।।
3
तं च दट्टूण चिंतियं कुमारेण । 'अहो किं णु इमं हवेज्ज । अवि य । कमलायरस्स लच्छी होज्ज व किं किं व जक्खिणी एसा । किं वा णायकुमारी णज्जइ लच्छि व्व रण्णस्स ॥'
5 इय चिंतेंतस्स य से कुमारस्स णिग्गयं सयलं सरीरयं । तीय य मग्गालग्गा दिव्वसरस-सरोरुहाणणा कुसुम-सणाह-पडलय - विहत्था कणय - भिंगार - वावड7 दाहिण-हत्था य खुज्जा समुग्गया सरवराओ । ताओ दट्टूण चिंतियं कुमारेण । 'अहो, णिस्संसयं दिव्वाओ इमाओ, ण उण जाणीयइ केण कारणेण 9 इहागयाओ' त्ति चिंतयंतस्स वलियाओ कुमार - संमुहं । तं च दवण चिंतियं णेण । अहो वलियाओ इमाओ । ता कयाइ ममं दट्टूण इत्थि - भाव-सुलहेण 11 सज्झसेण अण्णत्तो पाविहिंति । ता इमाए चेव दिव्व - जक्ख-पडिमाए पिट्ठओ णिलुक्क-देहो इमाण वावारं उइक्खामि ति णिलुक्को पडिमा पट्ठि-भाए, पलोइउं 13 च पयत्तो जाव समागयाओ दिव्व पडिमाए समीवं । दिट्ठो य भगवं दूरओ च्चिय सरस-सरोरुह-माला-परियरिओ । तं च दट्ट्ण भणियं तीए 'हला हला खुज्जिए, 15 अज्ज केणावि भगवं उसहणाहो पूइओ कमल - मालाहिं' । तीए भणियं ‘सामिणि, आमं’ ति । ‘ण - याणीयइ केण उण पूइओ भगवं' ति । तीए भणियं 17 'सयल - तेलोक्क-वंदिय-वंदणिज्ज - चलण-कमलाणं पि भगवंताणं एवं भणीय इत् । किमेत्थ वणाभोए ण वियरंति जक्खा, ण परिसक्कंति 19 रक्खसा, ण चिट्ठति भूया, ण परिभमंति पिसाया, ण गायंति किंणरा, ण वसंति किंपुरिसा, ण पावंति महोरगा, ण उवयंति विज्जाहरा, जेण भगवओ वि पूया 21 पुच्छियइ' त्ति भणमाणी उवगया पडिमाए सगासं । भणियं च तीए 'हला खुज्जिए, जहा एसा पय-पद्धई तहा जाणामि ण केणइ देव्वेण अच्चिओ भगवं,
I
-
2) JP किण्ण for किं णु (emended ), P किं न महवेज्जा, Jom. अवि य. 3) J किअ for किंव. 5) P चिंतयंतस्य, P मग्गलग्गा. 6 ) J सर for सरस, J पड (ह) य विहत्था. 7) J ते य for ताओ. 8) P निस्संसियं, J दिव्वाइओमाओ, J जाणीयंति केण. 9) P चिंतियमणेण 10 ) P मं for ममं, P भावसलहेण. 11 ) P अण्णहो for अण्णत्तो, J इमे for इमाए, P दव्वजक्खं पडिमाउ पिट्ठिओ, Jom. जक्ख, J repeats पडिमाए. 12 ) P उद्दिक्खामि, P पलोएउं. 13) J adds ता तो before दिव्व. 14) J सर for सरस, P परिआरिओ. 15) P भगवं तियसनाहो, Jतीय. 16) P केइ for केण उण, J तीय. 17 ) Pom पि. 18 ) Pom. केण वि. 19) P परिब्भमंति. 20) P महिरया. 21) P पुच्छियइ, J •माणीओ उवगयाओ, Pom. पडिमाए. 22) P पद्धती.