________________
(२६८)
१७३ 1 कुमारेण ‘तह वि तुमं आउच्छणीया, किं तत्थ करणीयं संपयं' ति । तीए
भणियं । ‘कुमार, जइ ममं पुच्छसि ता अइक्वंतो सव्वोवायाणं अवसरो । एत्तियं 3 पुण जइ तुब्भे राइणो भवणुज्जाणं वच्चह, तओ अहं कुवलयमालं कह-कह
पि केणावि वा मोहेणं गुरुयणस्स महिल्लयाणं च तम्मि उज्जाणे णेमि । तत्थ 5 जहा-जुत्तं दंसण-विणोइय-मयण-महाजर-वियणा होहिइ बालिय' त्ति । तओ
महिंदेण भणियं । ‘को दोसो, एवं होउ' त्ति भणिए समुट्ठिया सा भोयवई, 7 पडिगया आवासं । भणियं च महिंदेण ‘कुमार, मए विण्णत्तं आसि जहा ___ कुवलयचंदो सकलंको इत्थि-वज्झाए होहिइ, को अम्हाणं दरिद्दाणं पत्तियइ' 9 त्ति । कुमारेण भणियं अलं परिहासेणं, संपयं किं कायव्वं अम्हेहिं' । महिंदेण
भणिय ‘ज चेय मयरद्धय-महारायाहिराय-कुलदेवयाए जुण्ण-कोट्टणीए आणत्तं 11 तं चेव कीरउ, तम्मि चेय राइणो मंदिरुज्जाणे गम्मउ' त्ति । कुमारेण भणियं
'किं कोइ ण होही सय-विरोहो, आसंका-ठाणं ण संभावइस्सइ, ण होहइ 13 कुल-लंछणं अणभिजाय त्ति, ण होहइ गणणा-विरुद्धं लोए, ण कायरो त्ति
आसंका जणस्स होहइ' त्ति । महिंदेण भणियं ‘अहो एरिसेणावि धीरत्तणेण 15 विहिणा पुरिसो त्ति विणिम्मिओ' । कुमारेण भणियं किं तए भीरु त्ति अहं ___ संभाविओ' । महिंदेण भणियं ‘ण, ण कोइ तं भीरु त्ति भणइ' । कुमारेण 17 भणियं अण्णं किं तए लवियं' । महिंदण भणियं 'मए लवियं सत्त-ववसाय-रहिओ' ___त्ति । कुमारेण भणियं ‘मा एवं भणह । अवि य । 19 जइ पइसइ पायालं रक्खिज्जइ गय-घडाहिँ गुडियाहिं ।
किं कुणउ मज्झ हत्थो कयग्गहायड्ढणं तीय ।। 21 अहवा सच्चं सच्चं, भीरू । कहं । जेण
एत्तिय-मेत्ते भुयणे असुरासुर-णर-समूह-भरियम्मि ।
1) J तीय. 2) P जती for जइ, P ती for ता. 3) P om. अहं, P कुवलयमाला. 4) P गुरुजणस्स महल्लयाणं. 5) J विणोइअं P विणोइयं, P विणयणं for वियणा, J होहिति पालिअ त्ति, P बालिया य त्ति. 6) P भोगवती P om. च. 8) J इत्थिवज्झए होहिति ता को, P अम्ह for अम्हाणं, J पत्तिआए. 12) कोवि ण, J होइ, P om. ण, J संभावइस्सति P संभायस्सत्ति, P होही for होहइ. 13) J जाणभिआअ त्ति, P होहिइ गणाणणे विरुद्धं. 14) P आसंका जं जस्स होहिय त्ति, P एरिसेण धीर०. 15) P विणिम्मविओ. 16) P णणु को तं, Jom. तं. 17) J अलं for अण्णं, P सत्तं. 18) J एयं. 19) P पयसइ. 20) J उत्थो P हत्थि for हत्थो, P ती for तीय. 21) P om. one सच्चं, J adds ति before भीरू, P भीरु. 22) P त्तिय for एत्तिय, P मेत्ते सुयणे मणुयसुरासुर, P om. णर.