________________
(२६७)
१७१
1 अच्चंताणुराय-सूययं कं पि वयणं । तओ जं तुज्झाभिरुइयं तं करीहामि' त्ति
भणमाणीहिं कह-कहं पि संधारिया । एत्थंतरम्मि समागया सा दूई तुह 3 सयासाओ दीण-विमणा किं-किं पि चिंतयंती । तओ ससंभमाहिं पुच्छिया
अम्हेहिं 'किं कुसलं कुमारस्स' । तीए भणियं 'कुसलं, किं पुण कोइ ण दिण्णो 5 पडिसंदेसो, केवलं भणियं, अहो कला-कुसलत्तणं कुवलयमालाए' त्ति । इमं
च सोऊण तओ हया इव महादुक्खेण, पहया इव महामोह-मोग्गरेणं, विलुट्ठा 7 इव विरहग्गि-जालावलीहिं, ओवग्गिया इव महावसण-सीहेणं, गिलिया इव
महामयरद्धय-मगरेणं, अकंता इव महाचिंता-पव्वएणं, गहिया इव महाकयंत9 वग्घेणं, गसिया इव महाविग्घ-रक्खसेणं, उल्लूरिया इव महाकयंत-करिवर
करेहि, सव्वहा किं वा भण्णउ कुमार, पच्चमाणं पिव महाणरए, डज्झमाणं 11 पिव वडवाणलेण, हीरमाणं पिव पलयाणलेण, वुज्झमाणं पिव जुयंताणिलेणं,
णिम्मजंतं पिव महामोह-पयालेणं, उक्कत्तिज्जंतं पिव महाजम-करवत्तेणं अत्ताणं 13 अभिमण्णइ । तओ तं च तारिसं दह्णं तं कुवलयमालं मालं पिव पव्वायमाणिं
'हा, किं णेयं जाय'ति भणमाणीहिं गहिया उच्छंगए, भणिया य । 'पुत्ति 15 कुवलयमाले किं तुह बाहइ' त्ति पुणो पुणो भण्णमाणाए हूँ' पडिवयणं । तओ
कुमार, एवं च पेच्छमाणाणं अक्खित्तं सुहं दुक्खेणं, विणिज्जिया रई अरईए, 17 भल्लिया मई अमईए, पडिहयं विण्णाणं अण्णाणेणं, अवहरियं लायण्णं ____ अलायण्णेणं, वसीकयं सुंदरत्तणं असुंदरत्तणेणं, सव्वहा कलि-काले व्व तीय 19 सरीरे सव्वं विवरीयं जायं । उम्हायइ चंदण-पंकओ, धूमायइ कुसुम-रउक्केरओ,
जलइ व हारओ, डहइ व णलिणी-पवणओ, दीवेंति व काम-जलणयं पुणो 21 पुणो मुणाल-णाल-वलय-हारयाई, पुणो पुणो पज्जलंतीव बउलेला-लयाहरयाई ति । केवलं कुमार, णीससइ व णीसासओ, ऊससइ व ऊसासओ, दुक्खाइजइ
1) तो जं तुज्झभिरुइयं, P करिहिसि. 2) J संवारिआ । संधारया, P दूती. 3) J ततो ससंभमा ठिया पुच्छियं. 4) J तीय P ताए, J तुह for पुण, Jom. ण, P adds न after दिण्णो, J adds न दिण्णो (on the margin) before केवलं. 5) P _ for इमं. 6) P पिलुद्धा for विलुट्ठा. 7) J
ओअग्गिआ. 8) P मयरेण, P inter. चिंता and महा. 9) P इव हिं महावियप्परक्खसेणं. 11) P पलयाणले वुब्भमाणं, Jom. वुज्झमाणं पिव etc. to महामोहपयालेणं. 12) P adds णिम्मजंतं पिव जुअंताणिलेणं before णिम्मजंतं, P महाजमक्खत्तेणं. 13) P om. मालं पिव, P कुवलयमालं दव्वायमालं पिव माये हा. 14) P उच्छंगे, P om. य. 15) J पुणो भिण्णप्पमाणाए, P हु. 16) P रती अरतीए. 17) P मती अमतीए, P पडिहअं अन्नाणं विन्नाणेणं. 19) J अम्हायइ P उम्हाइ. 20) P हारो, J य for व after दीवेंति, P कामजलणया. 21) P om. पुणो पुणो मुणालणालावलयहारयाई, Jom. पुणो पुणो पज्जलंती to लयाहरयाई. 22) P कुमारी ससइ, P दुखातिज्जइ.