________________
१७०
(२६७) 1 किं ण जाओ से अंगम्मि पुलउग्गमो, किं ण मण्णिओ तेण य गुरु त्ति महाराया,
किं ण साहिओ मुणिणा । सव्वहा मा एवं वियप्पेसु, जेण तुमं ट्ठिा अत्थि 3 सो ण अण्णत्थ अभिरमइ त्ति । अवि य ।
मा जूरसु पुत्ति चिरं दट्टण तुम ण जाइ अण्णत्थ । 5 तं चिय ठाणं एहिइ माणस-हंसो व्व भमिऊणं ।।' __ तओ एवं पि भणिए ण सद्दहयइ अइपियं ति काऊण । अवि य । 7 जं होइ दुल्लहं वल्लहं च लोयस्स कह वि भुयणम्मि । ___ तं कप्पिय-दोसुक्केर-दुग्गमं केण सद्दहियं ।। 9 तओ अम्हेहिं भणिया ‘वच्छे कुवलयमाले, जइ तुमं ण पत्तियसि ता कीरउ
तस्स जुवाणस्स परिक्खा । तओ तीए भणियं ‘अत्ता, किं च कीरउ तस्स' । 11 मए भणियं पेसिज्जउ दुई सिरिमालं अण्णं वा किंचि घेत्तूण तओ तस्स भावो
जेण घेप्पई' त्ति । तओ तीए कह-कहं पि लज्जा-भर-मंथराए सेउल्ल-वेविर13 करयलाए कप्पिया सा रायहंसिया । पुणो तीय उवरि लिहियं कह-कह पि दुवइ
खंडलयं । अवि य । 15 अह तस्स इमो लेहो अणुराउच्छलिय-सेय-सलिलेणं ।
लिहिओ वि उप्पुसिज्जइ वेविर-कर-लेहणि-गएण ।। 17 एवं पेसिया तुह भाव-गहणत्थं दूई ।।
(२६७) ताव य समागओ महाराय-सगासाओ कंचुई । तेण य भणियं 19 जहा कुवलयमालाए ‘गणियं गणएणं अज्ज वि वीसत्थं विवाह-लग्ग-जोगो' __त्ति । तं च सोऊण विसण्ण-मणा संवुत्ता कुवलयमाला, हंसिय व्व वजासणि21 पहया कुलवह व्व गोत्त-खलणेण दूमिया जाया । तओ अम्हेहि चित्तं ___ जाणिऊण भणिया वच्छे, मा एवं वियप्पेसु । णिसुणेसु ताव तस्स जुवाणस्स
1) J ए for य. 4) P तुम for चिरं. 5) J एहिति P एहित्ति समुद्दकाउव्व भणिऊणं. 6) P भणियए ण सद्दहायइ अइपियंयंति, J अपियं. 7) P भुवणंमि. 8) P किंपिअ for कप्पिय. 9) P भणियं, J पत्तिययीसि (?) P पत्तिआसि, P कीरओ. 10) J तीय. 11) P पेसिज्जओ दूती. 12) P om. त्ति, P ततो, J तीय. 13) P करतलाए, J उवरे. P om. one कहं, J दुइय for दुवइ. 15) P इमो लोहो अणुरायच्छलिय, J अणुरायुच्चलिअ. 16) P वि ओप्फसिज्जइ, P विवेर for वेविर, P करलेहिणगएण. 17) P दूती. 18) P om. महारायसगासाओ. 19) J विवाहगहलग्गजोओ. 20) J विमणमणा, P विमण्णमण्णा संजुत्ता, J हंसि व्व. 21) J क्खलणेण, P खलणदूसिया. 22) P जुवाणयस्स.