________________
(१८४) 1 णिमित्तं अंगीकरिय सुलह-बोहिया ण अण्णह' त्ति । पउमप्पहेण भणियं भगवं,
कइ-भव-सिद्धिया अम्हे पंच वि जणा' । भगवया भणियं 'इओ चउत्थे भवे 3 सिद्धिं पाविहह पंच वि तुम्हे' त्ति । भणियं पउमप्पभेणं 'भगवं, इत्तो चुक्का
कत्थ उप्पज्जिहामो' त्ति । भगवया भणियं ‘इओ तुमं चइऊणं वणियउत्तो, 5 पउमवरो उण रायउत्तो, पउमसारो उण रायधूया, पउमचंडो उण विंझे सीहो,
पउमकेसरो उण पउमवर-पुत्तो' त्ति । इमं च भणमाणो समुट्ठिओ भगवं धम्म7 तित्थयरो, उवसंघरियं समवसरणं, पवज्जिया दुंदुही, उठ्ठिओ कलयलो, पयट्टो
वासवो । विहरिउं च पयट्टो भगवं कुमुद-संड-बोहओ विय पुण्णिमायंदो । अम्हे 9 वि मिलिया, अवरोप्परं संलावं च काउमाढत्ता । एक्कमेक्वं जंपिमो ‘भो, णिसुयं
तुब्भेहिं जं भगवया आइटुं । तओ एत्थ जाणह किं करणीयं सम्मत्त-लंभत्थं' 11 ति । तओ मतिऊण सव्वेहिं 'अहो, को वि वाणियउत्तो, अण्णो रायउत्तो,
अवरो वणे सीहो, अण्णो राय-दुहिय-त्ति । ता सव्वहा विसंठुलं आवडियं 13 इमं कजं । ता ण-याणामो कहं पुण बोहि-लाभो अम्हाणं पुण समागमो य
होज' त्ति । ‘ता सव्वहा इमं एत्थ करणीयं' ति चिंतयंतेहिं भणियं । ‘अहो 15 पउमकेसर, तुम भगवया आइट्ठो, ‘पच्छा चविहिसि', ता तए दिव्वाए सत्तीए
अम्हाण जत्थ तत्थ गयाण सम्मत्तं दायव्वं, ण उण सग्ग-सुंदरी-वंद्र-तुंग-थण17 थल-पेल्लणा-सुहल्लि-पम्हुट्ठ-सयल-पुव्व-जंपिएण होयव्वं' । तेण भणियं ।
‘देमि अहं सम्मत्तं, किंतु तुब्भे मह देंतस्स वि मिच्छत्तोवहयमणा ण 19 पत्तियायहिह । ता को मए उवाओ कायव्वो' त्ति । तेहिं भणियं । सुंदरं संलत्तं,
ता एवं पुण एत्थ करणीयं । अत्तणोत्तणो रूवाइं जं भविस्साई रयण-मयाई 21 काऊण एक्कम्मि ठाणे णिक्खिप्पंति । तम्मि य काले ताई दंसिर्जति । ताई दलूण
कयाइं पुव्व-जम्म-सरणं साहिण्णाणेण धम्म-पडिवत्ती वा भवेज' त्ति
1) P अंगीकरी सु०, P पउमप्पभेण. 2) J कतिभव, J इतो for इओ. 3) J पाविहिह, J तुम्हेहिं । P तुब्भे त्ति ।, J इदो चुक्का P इत्तु चुया. 4) J उप्पज्जीहामो, P संपजिहामो, J इतो for इओ. 5) P om. पउमवरो उण रायउत्तो, P पढमसारो, P om. उण before विज्झे सीहो (in P). 6) J पउमवरस्स पुत्तो, P भणमाणो उवट्ठिओ. 8) P विरिहरिउं, P om. च, J पयत्तो । कुमुद०, Jadds भगवं after पुण्णिमायंदो. 10) J लम्हत्थं ति. 11) P अन्ने रायउत्तो. 12) P दुहिओ त्ति, J विसंथुलं. 13) P ता एयं ण, P om. पुण, P om. ति. 15) P पउमकेसरं, P चविहसि. 16) P adds दाऊण before सुंदरी. 17) J स्थलारुपेल्लणा. 18) J महदिसंतस्स मिच्छत्तो०. 19) P तं for ता. 20) P om. पुण before एत्थ, P अत्तिणो रूवाई, P om. जं, J भविस्सइ. 21) P थाणे निक्खमंति, J णिक्खिम्मंति.