________________
(२४३) 1 एरिसो मडप्फरो'। अण्णाए भणियं किं तीए ण ख्वं सुंदर सुंदरेण मोर-कलाव
सरिसेण केस-पब्भारेण, कमल-दल-णिलीण-भमर-जुवलेण व अच्छिवत्तएणं, 3 तेल्ल-धारा-समुजायाए णासियाए, पुण्णिमायंद-सरिसेणं मुहेणं, हत्थि-कुंभ
विब्भमेणं थणवटेणं, मुट्ठि-गेझेणं मज्झ-देसेणं, कणय-कवाड-सरिसेण 5 णियंबयडेणं, मुणाल-णाल-सरिसेणं बाहा-जुवलेणं असोय-पल्लवारुणेणं चरण
करयलेणं कित्तीए स्वं वण्णीयइ' । अण्णाए भणियं 'हूं केरिसं तीए स्वं, जा 7 काला काल-वण्णा णिक्किट्ठ-भमर-वण्णा' । अण्णाए भणियं 'सच्चं, सच्चं'।
ताए भणियं लोओ भणइ, काला किंतु सोहिया' । अण्णाए भणियं अणेय9 मुत्ताहल-सुवण्ण-रयणालंकार-चंचझ्या अहं तीए माणं खंडेमि' । अण्णाए
भणियं ‘ण एत्थ रूवेण ण वा अण्णेण, महादेव-देवी पसण्णा, तीसे सोहग्गं 11 दिण्णं । अण्णाए भणियं ‘एरिसं किं पि उववुत्थं जेण से सोहग्गं जाय । __अण्णाए भणियं 'जं होउ तं होउ अत्थि से सोहग्गं, कीस उण ण परिणिज्जई' । 13 अण्णाए भणियं 'किर केण वि जाणएण किं पि इमीए साहियं तप्पभुई चेय
एस पादओ लंबिओ' । 'तं किर कोइ जइ भिंदिहिइ सो मं परिणेहिइ, अण्णहा 15 ण परिणेहिइ त्ति वेणी-बंध काऊण सा ठिय' त्ति भणंतीओ ताओ अइक्कताओ। __ कुमारो वि सहास-कोऊहल-फुल्ल-णयण-जुयलो चिंतिउं पयत्तो । 'अहो, 17 लोगस्स बहु-वत्तव्वालावत्तणं । ता घडइ तं रिसिणो वयणं जहा पादयं लंबेहिइ
त्ति । तेण णयरिं पविसामि । सविसेस से पउत्तिं उवलहामि' चिंतयंतो उवगओ 19 कं पि पएसं । दिटुं च महतं मढं । तत्थ पुच्छिओ एक्को पुरिसो भो भो पुरिसा, ___ इमो कस्स मंदिरवरो' त्ति । तेण भणियं 'भट्टा भट्टा, ण होइ इमं मंदिरं किंतु 21 सव्व-चट्टाणं मद' । कुमारेण चिंतियं 'अरे, एत्थ होहिइ फुडा कुवलयमाला
पउत्ती । दे मढं चेय पविसामि' । पविट्ठो य मढं । दिट्ठा य तेण तम्मि चट्टा । ___1) Jतीय ण रूवं सुंदरसुंदरेण, P नं for ण. 2) P जुवलेण धवलच्छीवत्तएण । जुवलेण व अच्छिवत्तेणं. 3) J समुज्जअए. 4) J मज्झेण, P चक्कायारेण for कवाडसरिसेण. 5) P बाहुजुयलेयणं, J चलण. 6) J कित्तीय P किं तीए, J वन्नीयति. (originally perhaps पुच्छीयति) P पुच्छइ for वण्णीयइ, P हु, J तीय. 7) P कालवन्न. 8) J तीय. 9) P खंडीए for खंडेमि. 10) P रूवेण वा अन्नेण वा सुहदेवी पसुत्ता तीसे, J तीय से for तीसे. 11) P उववत्थं, J उववुत्थं किं अपुण्णाए जेण से सोहग्गअं । अण्णाए. 12) J कीस पुण. 13) JP तप्पभूई. 14) P पाईओ लंबिउं ।, P जो for जइ, J भिंदिहिति P निंदिहिइ (विदिहिइ?), ! परिणिहिति P परिणेहित्ति, J परिणेहिति P परिणेति. 15) P सं for सा, P भणंतीओ अइकन्नाओ. 16) P कोऊहलुप्फुल्ल, P पयत्ता. 17) J लोअस्स, J एअं तस्स for तं, P पायायं for पादयं, J लंबेहिति. 18) P om. त्ति, P om. से, P पउत्तिमुव०, P •मुवगओ for उवगओ. 20) P om. इमो, P inter. तंमि & तेण. 22) P adds य after चट्टा.