________________
(१८८) 1 धणयस्स, णमो धणपालस्स' त्ति । तं, पढमाणेण खयं पएसं । दिट्ठो य णिही ।
दे गेण्हामि जाव वाया । अवि य, 3 जइ वि तए उवलद्धा रक्खिजइ चक्कवट्टिणा एसा । ____ गेण्हसु य भंड-मोल्लं थोयं चिय अंजली-मेत्तं ।। 5 (१८८) एवं च सोऊण गहिया एक्का अंजली रूवयाण । णिही वि झत्ति
पायाले असणं गओ । णिबद्धं च णेण कंठ-कप्पडे तं पुट्टलयं । तओ चिंतियं 7 वणियउत्तेण । 'अहो, पेच्छ चवलत्तणं देव्वस्स । अवि य,
दाऊण ण दिण्णं चिय पुणो वि दाऊण कीस अक्खित्तं । 9 महिला-हियय-गई विय देव्व-गई सव्वहा चवला ।'
तहा वि कयमणेण भंड-मोल्लं । इमेणं चेय समज्जिउं समत्थो हं सत्त-कोडीओ। 11 अवि य,
एएणं चेय अहं णट्ठ-दरिदं कुलं अह करेज । 13 विवरीय-सील-चरिओ जइ देव्वो होज मज्झत्थो ।। ___ चिंतयंतो पविट्ठो तम्मि महाणयरी-विवणि-मग्गम्मि । तत्थ य वोल्लंतेण दिट्ठो 15 एक्कम्मि आमणम्मि वाणियओ परिणय-वओ मिऊ मद्दवो उज्जुय-सीलो । तओ
दह्ण चिंतियं । ‘एस साहु-वणिओ परिणओ य दीसइ । इमस्स विस्ससणीयस्स 17 समल्लियामि' त्ति । उवगओ तस्स समीवं । भणियं च णेण ‘ताय, पायवडणं' ।
तेण वि ‘पुत्त, दीहाऊ होहि' त्ति । तेणं दिण्णं आसणं णिसण्णो य । तम्मि 19 णयरे तम्मि दियहम्मि महसवो । तओ बहुओ जणो एइ, ण य सो परिणय
वओ जरा-जुण्ण-जज्जर-गत्तो ताणं दाउं पि पारेइ । तं च जण-संघट्ट दट्टण 21 भणियं इमिणा ‘ताय, तुम अभिंतराओ णीणेहि जं भंडं अहं दाहामि जणस्स' । भणमाणो दाउं पयत्तो । तओ एस खिप्पं देइ त्ति तं चेय आवणं सव्वो जणो
1) P धणयपालस्स for धणयस्स णमो धणपालस्स, J एतं for तं, P पढमाए खयं, Jom. य. 3) J •ज्जइ रक्खवट्टिणो. 4) P थोवं, P अंजलामेत्तिं. 5) P एक्का अंगुली रयणाणं, P adds य before झत्ति. 6) P om. from कंठकप्पडे तं पुट्टलयं etc. to समीवं । भणियं च णेण । (in line 12). 18) J दीहाउओ, P adds भणियं तेण, after होहि त्ति, P निसण्णो य । तं मिसण्णो य । तंमि य नयरे तंमि य दियहे महूसवो. 20) P जुरजुन्न, P तेणे for ताणं, P om. पि, P जणसदं घट्ट. 21) J अब्भंतराओ णीणेहि (?). 22) P आयणं for आवणं.