________________
२४
(१८७) 1 अवहत्थिय-सेस-भओ धाउव्वायं च ता धमिमो ।।।
इय हियउच्छाह-रसो अवस्स-कायव्व-दिण्ण-संकप्पो । 3 जावच्छइ वणिय-सुओ किं कायव्वं ति संमूढो ।।
एवं च अच्छमाणेण दिट्ठो एक्कस्स मालूर-पायवस्स पसरिओ पायओ । तं च 5 दट्टण सुमरिओ अहिणव-सिक्खिओ खण्ण-वाओ । अहो, एवं भणियं
खण्णवाए। 7 मोत्तूण खीर-रुक्खे जइ अण्ण-दुमस्स पायओ होइ ।
जाणेजसु तत्थत्थो अत्थि महंतो व्व थोओ व्व ।। 9 ता अवस्सं अत्थेत्थ किंचि । ण इमं अकारणं । जेण भणियं धुवं बिल्ल
पलासयो । केत्तियं पुण होज्ज अत्थो । ।। तणुयम्मि होइ थोवं थूलम्मि य पादवे बहु अत्थं ।
रयणीए जल-समाणे बयं थोवं तु उम्हाले ।। 13 ता थूलो एस पादवो, बहुओ अत्थो । ता किं कणयं किं वा रययं किं वा
रयणे त्ति । हूं, 15 विद्धम्मि एइ रत्तं जइ पाए तो भवेज रयणाई ।
अह छीर तो रययं अह पीयं तो भवे कणयं ।। 17 के-दूरे पुण होज्जा अत्थो ।
जेत्तिय-मेत्तो उवरि तेत्तिय-मेत्तेण हे?ओ होइ । 19 ण-याणियई तं दव्वं पावीयदि एस ण व त्ति ।।
जइ उवरि सो तणुओ हेतु उण होइ पिहुल-परिवेढो । 21 ता जाणसु तं पत्तं तणुए उण तं ण होज्जा हि ।। ___ ताण दूरे, दे खणामि, देवं णमामो त्ति । ‘णमो इंदस्स, णमो धरणिंदस्स, णमो
2) P अव्वस्स. 3) P कायव्व त्ति समूहो. 4) P om. च, P सालुर, P repeats पायवस्स पसरिओ, P पादओ. 5) P अहिणाव, P खण्णवओ, एत्तो for अहो. 6) J खण्णवाते । अवि य P खनुवाए मोत्तूण. 7) J पातओ, P पाइओ. 8) P थोव्व. 9) P तावस्सं, J पिल्लपलासयोः P बिल्लपलासाया. 11) JP अत्थि, P थोयं, J पादये P पायवे. 12) J रयणीय जलणमाणे, J थोअं. 13) P पायवो, J किं वा for ता किं. 14) P हुं. 15) J पाते P पाए. 16) P अलह for अह, J पीतं. 17) P दूरे उण होज, J अत्थि for अत्थो. 18) J जत्तियमेत्तो P जेत्तियमेत्ते, J तत्तियं०. 19) Jण याणीअति पावीयदि, P दव्वं पावियमिणाइ तं दव्वं न वा व त्ति. 20) J हेट्ठो, P जइ for उण. 21) P om. तं, P ओयणं for उण. J तण्ण. 22) P om. दे खणामि, J om.देवं णमामो त्ति. Jणंदस्स for इंदस्स.