________________
(१८७)
२३ 1 विबुहयण-समाइण्णो सग्गो इव दक्खिणो सहइ ।।
तं च तारिसं दक्खिणावहं अवगाहेंतो संपत्तो दक्खिण-समुद्द-तीर-संसियं 3 जयसिरि-णामं महाणयरिं । जा य कइसिया । कंचण-घडिय-पायार-कंची
कलाव-रेहिरा, बहु-रयणालंकारिया, मुत्ताहार-सोहिया, संख-वलय-सणाहा, 5 दिव्व-मउय-सण्ह-णियसण-मलय-रस-विलेवण-णाणा-विहल्लाव-वेयड्डि
मणोहरा, चारु-दियवर-रेहिर-कप्पूर-पूर-पसरंत-परिमल-सूर्यध-धूव7 मघमघेतुगार-कक्कोलय-जाइफल-लवंग-सुयंध-समाणिय-तंबोल व्व णज्जइ
वासय-सज्जा विय पणइणि महासमुद्द-णायग-गहिय त्ति । अवि य, 9 विरइय-रयणाहरणा विलेवणा-रइय-सुरहि-तंबोला ।
उयहि-दइयं पडिच्छइ वासय-सज्जा पणइणि व्व ।। 11 (१८७) तीय य महाणयरीए बाहिरुद्देसे एक्कम्मि जुण्णुजाणे रत्तासोयस्स __हेट्ठा दूर-पह-सम-किलंतो णिसण्णो सो वाणियउत्तो । किं च चिंतिउं पयत्तो । 13 अवि य,
किं मयर-मच्छ-कच्छव-हल्लिर-वीई-तरंग-भंगिल्ले । 15 उयहिम्मि जाणवत्तं छोदणं ताव वच्चामि ।।
किं वा णिद्दय-असि-पहर-दारियासेस-कुंभवीढाए । 17 आरुहिउं कुंजर-मंडलीएँ गेण्हे बला लच्छिं ।।
किं वा पयंड-भुय-सिहर-वच्छ-णिच्छल्लणा-रुहिर-पंकं । 19 अजं चिय अज्जाए देमि बलिं मंस-खंडेहिं ।।
किं वा राई-दियहं अवहत्थिय-सयल-सेस-वावारो । 21 जा पायालं पत्तो खणामि ता रोहणं चेय ।।
किं वा गिरिवर-कुहरे खत्तं खणिऊण मेलिउं जोए ।
1) P सयाइन्नो. 2) J तीरं. P संसयं. 3) J मगह for महा, P नाम जाव कइसियं ।, P पार for पायार. 4) J रेहिर, J लंकारिय, J सोहिय, J सणाह. 5) J पउज for मउय, P नियंसण. 6) J मणोहर, J रेहिरं, P सुयंवधूव. 7) P om. मघ, P कंकोलय, Jadds संग before सुयंध, J सनाणिय P संमाणिय, J तंबोल च P तंबोलं च. 8) J वासवसज्जा P वासयसजं पिअपणइणि, Jणायगह त्ति P नायगहियत्ति. 9) J रहिअ for रइय. 11) P जंनुजाणे. 12) P हेढे, P किंचि चिंतिउं. 14) P कच्छह, P वीची, J भंगिलं P भंगिल्लो. 15) P उवहिमि, P छोहणं. 17) P आरूहियं, P बलावली ।। 18) P पयडी for पयंड, P निच्छणा. 19) P अज्जए देमि, P मास for मंस. 20) J inter. सेस and सयल. 21) P जो for जा. 22) J खेत्तं for खत्तं.