________________
२६
(१८८)
1
I
1 संपत्तो, खणेण य पेसिओ णेण अमूढ - लक्खेण । जाव थोव - वेला ताव विक्कीयाई भंडाई, महंतो लाभो जाओ । वणिएण चिंतियं । 'अहो, पुण्णवंतो 3 एस दारओ, सुंदरं होइ जइ अम्ह घरं वच्चई' त्ति चिंतयंतेण भणियं । ‘भो भो दीहाऊ, तुमं कओ आगओ' । तेण भणियं 'ताय, चंपापुरीओ' । तेण भणियं 5 'कस्सेत्थ पाहुणओ' । तेण भणियं 'सज्जणाणं' । थेरेण भणियं 'अहो, अम्हे कीस सज्जणा ण होमो' । तेण भणियं 'तुमं चेय सज्जणो, को अण्णो' त्ति । 7 तओ तेण वणिएण तालियं आमणं, पयट्टो घरं, उवगओ संपत्तो तत्थ य । तत्थ णियय- पुत्तस्स वयं णेण सयलं कायव्वं ति । पुणो अब्भंगिय-मद्दिय9 उव्वत्तिय-मज्जिय-जिमिय-विलित्त - परिहियस्स सुह - णिसण्णस्स उवट्ठाविया अहिणवुब्भिज्जमाण-पओहर-भरा णिम्मल-मुह-मियंक -पसरमाण-कवोल11 कंति-चंदिमा विसट्टमाण - कुवलय-दल-णयणा सव्वहा कुसुमबाण - पियपणइणि व्व तस्स पुरओ वणिएण णियय - दुहिय त्ति । भणिओ य णेण थेरेण 13 'पुत्त, मह जामाओ तुमं होहि' त्ति । भणियं च णेण 'ताय, अम्हं वयं कुलं गुणा सत्तं वा ण जाव जाणह ताव णियय - दुहियं समप्पेह तुब्भे' । भणियं च 15 थेरेणं 'किं तए ण सुयं कहिं चि पढिज्जंतं । अवि य,
रूवेण णज्जइ कुलं कुलेण सीलं तहा य सीलेण ।
17 णज्जंति गुणा तेहि मि णज्जइ सत्तं पि पुरिसाण ।।
ता तुह विणय-रूवेहिं चेय सिट्ठी अम्ह सील - सत्तादि-गुण- वित्थारो | सव्वहा 19 एसा तुझं मए समप्पिय' त्ति । तेण भणियं । 'ताय, अत्थि भणियव्वं । अहं पिउहराओ णीहरिओ केण वि कारणेण । ता जइ तं मह णिप्फण्णं, तओ जं 21 तुमं भणिहिसि तं सव्वं काहामि । अह तं चिय णत्थि ता जलणं मह सरणं ति । एवं सब्भावे साहिए मा पडिबंधं कारेह' । तेण भणियं ‘एवं ववत्थिए
1
1) Jom. य, P पेसिओऽणेण. 2) P ताव च्चिकीयाई, P लोभो for लाभो. 3) P सुंदर, J om. त्ति. 4) P केउ for कओ, Pom. ताय चंपापुरीओ । तेण भणियं. 5) Jom. अहो. 7) P आवणं for आमणं, Pom. तत्थ य 8 ) J adds य before णियय, P निवयपुत्तस्स वइणेण कयं सयलं, J om. ति, Pom. मद्दिय. 9) Jom. सुहणिसण्णस्स, P उवट्ठविया. 10) P पओहरभारा. 11) P कुसुसुमाउहबाण. 12) J दुहिआ, Jom. त्ति, P भणिओऽणेण. 13) P जामाओ ( उ ) ओ तुम होहि, J होहत्ति, J तेण for णेण, P अम्ह. 14 ) P गणा for गुणा. 15) P पडिज्जंतं. 16) J सीलंगं for सीलेण. 17 ) P तेहिं मि णिज्जइ. 18) J दिट्ठो P सिद्धा for सिट्ठो, P वित्थरो . 20) P नीओ for णीहरिओ, P केणावि, Pom. ता, P निष्पन्नं. 21 ) J भणीहसि. 22) P कारेहि ।, P एवं वत्थिए.