________________
(१७७) 1 (१७७) एवं च थोऊण णिवडिओ पाएसु ।
दिटुं च पोत्थय-रयणं पीढम्मि । तं च केरिसं । अवि य, 3 वर-पोमराय-गत्तं फलिह-विणिम्मविय-पत्तयं रुइरं ।
धुय-इंदणील-लिहियं पोत्थय-रयणं पलोएइ ।। 5 तं च दट्टण भत्ति-भर-णिब्भर-हियएण गहियं पोत्थयं सिढिलियं च, उग्घाडिय ___वाचिउं पयत्तो । अवि य । णमो सव्व-सिद्धाणं । 7 अविरहिय-णाण-दसण-चारित्त-पयत्त-सिद्धि-वर-मग्गो ।
सासय-सिव-सुह-मूलो जिण-मग्गो पायडो जयइ ।। 9 संसार-गहिर-सायर-दुत्तारुत्तार-तरण-कज्जेणं ।
तित्थ-करणेक्क-सीला सव्वे वि जयंति तित्थयरा ।। 11 पज्जलिय-झाण-हुयवह-कम्मिंधण-दाह-वियलिय-भवोहा ।
अपुणागम-ठाण-गया सिद्धा वि जयंति भगवंता ।। 13 णाणा-लद्धि-समिद्धे सुय-णाण-महोयहिस्स पारगए ।
आसण्ण-भव्व-सत्ते सव्वे गणहारिणो वंदे ।। 15 णाण-तव-विरिय-दसण-चारित्तायार-पंच-वावारे ।
पज्जलियागम-दीवे आयरिए चेव पणमामि ।। 17 सुय-सुत्त-गुणण-धारण-अज्झयणज्झायणेक्क-तल्लिच्छे ।
उवयार-करण-सीले वंदामि अहं उवज्झाए ।। 19 पंच-महव्वय-जुत्ते ति-गुत्ति-गुत्ते विलुत्त-मिच्छत्ते ।
वंदामि अप्पमत्ते ते साहू संजमं पत्ते ।। 21 इय धम्मारह-सिद्धे गणहर-आयरिएँ तह उवज्झाए ।
साहयणं णमिऊण जिणवर-धम्म पवक्खामि ।।
1) P om. च after एवं. 2) P पोत्थयं रयणं पीढंमि. 3) P विणिम्मिय. 4) J दुअ for धुय, P लियं for लिहियं. 5) P om. णिब्भर, Jom. पोत्थयं. 6) P वाउउं. 7) P अविरहियए नाण. 8) P पायडो जियइ. 9) P गहियसायर, P तरुणकजेण. 10) P वि जियंति. 11) P पज्झलियज्झाणहयवहा, P दाणतावियभवोहा. 12) P अपुणागयट्ठाण, P भगवंतो. 13) P मुयणायणमुहोय. 14) P सव्व for भव्व, P om. सत्ते. 17) P सुत for सुय, P गणण, J अज्झायण०, P धारणसज्झावणेक्क. 19) P om. मिच्छत्ते. 20) P अप्पवमत्ते, P पत्ता. 21) P सिद्धो, P आयरिय. 22) P साहूणं