________________
(१८३)
1 वासारत्तो पत्तो गामेसु घराई छज्जति ।। ___ एरिसे य वासारत्त-समए णिग्गओ सो रायउत्तो मित्तकुमारो णयर-बाहिरूद्देसं । 3 कीलंतो तेहिं सउण-सावय-गणेहिं बंधण-बद्धेहिं अच्छिहिइ । तेण य पएसेण
ओहिणाणी साह वच्चिहिइ । वोलेंतो च्येय सो पेच्छिऊण उवओगं दाहिइ 5 चिंतेहिइ य 'अहो, केरिसा उण रायउत्तस्स पयई, ता किं पुण एत्थ कारण
ति । उवउत्तो ओहिणाणेणं पेच्छिहिइ से ताराचंद-साहु-रूवं, पुणो जोइस-देवो, 7 पुणो रण्णुदुरओ, तओ एत्थ समुप्पण्णो' त्ति । जाणियं च साहुणा जहा एसो ___ पडिबुज्झइ त्ति चिंतयंतो भाणिहिइ । 'अवि य,
9 भो साहू देवो वि य रण्णुदुरओ सि किं ण सुमरासि । ____णिय-जोणि-वास-तुट्ठो जेण कयत्थेसि तं जीवे ।।' 11 तं च सोऊण चिंतिहिइ कुमारो ‘अहो, किं पुण इमेणं मुणिणा अहं भणिओ,
साह देवो रण्णुंदुरओ' त्ति । ता सुय-पुव्वं पिव मंतियं णेण । एवं च ईहापूहा13 मग्गण-गवेसणं करेमाणस्स तहाविह-कम्मोवसमेणं जाई-सरणं से उववजिहिइ।
णाहिइ य जहा अहं सो ताराचंदो साहू जाओ, पुण देवो, तत्तो वि तिरएसु 15 रण्णुदुरो जाओ त्ति, तम्हा मओ णमोक्कारेण इहागओ त्ति । तं च जाणिऊण
चिंतिहिइ । 'अहो, धिरत्थु संसार-वासस्स । कुच्छिओ एस जीवो जं महा17 दुक्ख-परंपरेण कह-कह वि पाविऊण दुल्लहं जिणवर-मग्गं पमाओ कीरइ त्ति । ___ता सव्वहा संपयं तहा करेमि जहा ण एरिसाइं पावेमि । इमस्स चेव मुणिणो 19 सगासे पव्वइउं इमाइं तवो-विहाणाई, इमाइं अभिग्गह-विसेसाई, इमा चरिया __करेमि' त्ति चिंतयंतस्स अउव्वकरणं खवग-सेढी अणंत-केवल-वर-णाण21 दंसणं समुप्पज्जिहिइ ।
एत्यंतरम्मि जं तं आउय-कम्मं ति तेण संगहियं ।
2) P om. य. 3) P गणेणंहि, P om. अच्छिहिइ, P य तेएसेण य ओहि०. 4) P वच्चियइ, J वोलेच्येय, P om. च्चेय, J उवगओगं, P दीहीइ. 5) J चिंतेहिंदिअ P om. चिंतेहि य, J inter. पयई & रायउत्तस्स, P पुण तेत्थ. 6) P पेच्छइ से. 7) P रण्णंदुरओ. 9) P रणदुरणो, J किण्ण P कि दिन्न. 11) P चिंतिहीइ. 12) P रणुंदुरतो, P ति for पिव. 13) P से उप्पन्नं । जाणियं च णेणं जहा अहं से तारा०. 14) P पुणो, P तिरिएसो रणुदुरो. 15) J उ for मओ. 17) J परंपरे. 18) P संपयत्तहा, P inter. एरिसाई & ण, J चेअ. 19) J सयासे, Jom. तवोविहाणाई इमाई. 21) P समुप्पज्जिह त्ति.