________________
(२६९)
१७५ 1 ति भणमाणा तत्थेव परिब्भमिउं पयत्ता जाव सहस त्ति णिसुओ महुरो अव्वत्तो
कल-कूविय-रवो । तओ महिंदेण भणियं कुमार, कत्थेत्थ रायहंसा जाणं एसो 3 महुरो कल-कूविय-सद्दो' । कुमारेण भणियं 'किमेत्थ णत्थि दीहियाओ, ण
संति वावीओ, ण संभमंति कमलायरा, ण दीसंति गुंजालियाओ, ण वियरंति 5 घर-हंसा, जेण एत्थ रायहंसाणं संभावो पुच्छीयइ जाव य इमं एत्तिअं वियप्पेंति
ताव आसण्णीहओ कलरवो । भणीयं च महिंदेणं 'कुमार, ण होइ एसो हंस7 कोलाहलो,' णेउर-सद्दो खु एसो । कुमारेण भणियं ‘एवं एयं, जेण हंसाणं
घग्घर-महुरो सरो जायइ । इमो उण तार-महुरो, ता णेउराणं इमो' त्ति 9 भणमाणाणं संपत्ता णाइदूर-देसंतरम्मि । तओ महिंदण भणियं 'जहा लखेमि
तहा समागया सा तुह मयण-महाजर-वियणा-हरी मूलिया कुवलयमाला' । 11 कुमारेण भणियं 'किं संभावेसि मह एत्तिए भागधेए' त्ति । महिंदेण भणियं ।
_ 'धीरो होहि, अण्णं पि ते संभावइस्सं' ति भणमाणेहिं णियच्छियं बहल13 लयाहरोयरंतरेण जाव दिट्ठा सा कुवलयमाला सहीणं मज्झगया कल-हंसीण
व रायहंसिया, तारयाणं पिव मियंक-रेहिया, कुमुइणीण व कमलिणी, 15 वणलयाण व कप्पलया, मंजरीण व परियाय-मंजरी, अच्छराण व तिलोत्तमा,
जुवईण व मयरद्धय-हियय-दइया रइ' त्ति । तं च तारिसं दट्टण चिंतियं कुमारेण 17 'अहो, सच्चं जं लोए सुणीयइ किर थेरो पयावई । जइ थेरो ण होइ, ता कह
एरिसं जुवई विणिम्मविऊण अण्णस्स उवणेइ त्ति । अहवा णहि णहि, ण होइ 19 थेरो, जेण थेरस्स कत्तो एरिसं दिट्ठि-कम्मं णिव्वडइ त्ति । तं सव्वहा धण्णं तं ___पुहइ-मंडलं जत्थ इमं पाय-तल-कोमलंगुलीयं चलण-पडिबिंब इमाए संठियं' 21 ति चिंतयंतस्स भणियं कुवलयमालाए । अवि य ।
पेच्छेज्ज व तं पुरिसं अत्ता सो वा ममं णियच्छेज्ज ।
1) P तत्थेय, P सहत्त for सहस त्ति, J अहुरो for महुरो, P अवत्तो. 2) P रसो for रवो. 3) J किं एत्थ. 4) J दीसंति कुंजालियाओ. 5) J विअलंति, J संभवो, J पुच्छीयति P पुच्छीअत्ति. 6) Jom. जाव य इमं. 7) P आसन्नीभूओ, P adds भो before कुमार, P णेरउर. 8) P घरेघरे for घग्घर, P जायति. 9) Jणाइदूरे, Jom. तओ. 11) P सम्मं भावेसि, P महा for मह, J भागधेये, P ति. 12) Jए for ते, P adds संभावइ before संभावइस्सं. 13) P om. णियच्छियं P लयाहरोअंतरेण, J सहीण. 14) P मज्जगया हंसीण, J व for पिव P om. मियंकरहिया etc. to तं च तारिसं. 16) P सियं for तारिसं. 17) J सुणीयति, P पयावती. 18) J जुवई, P जुवइं णिम्मिऊण. 20) J ता सव्वहा, P खंडलं for मंडलं, J लोय for पाय. 22) J पेच्छज्ज, P आ for अत्ता.