________________
(२५०)
१४७ 1 रोमंच-कंचुयंगेण घट्टिओ मम्म-पएसे जयकुंजरो, तओ णिसण्णो, आरुढो य
महिंदो, पसारिय-भुएण य समालिंगियं अवरोप्परं । पुच्छिओ य ‘अवि कुसलं 3 महाराइणो, दढ-सरीरा देवि त्ति, सुंदरं तुम' ति । ताव य णरवइणा वि विजएण
चिंतियं । ‘अहो, अच्छरीयं इमं । एक्कं ताव इमं चेव इमस्स ख्वाइसयं, दुइयं 5 असामण्ण-जय-कुंजरालंघणग्घवियं महासत्तं, तइयं णरणाह-सहस्स-पूरओ
पाद-पूरणं, चउत्थं पुण दिव्वेहिं कुसुम-वरिस-पूयणं, पंचमं महाराइणो 7 द्दढवम्मस्स पुत्तो त्ति । अहो, पावियं जं पावियव्वं वच्छाए कुवलयमालाए ।
साहु पुत्ति कुवलयमाले, णिव्वाहियं तए पुरिसद्देसित्तणं इमं एरिसं पुरिस-सीहं 9 पावयंतीए । अहवा ण जम्मतरे वि मुणिणो अलियं मंतयंति' । भणिओ य
णरवइणा कुमारो ‘समप्पेह जयकुंजरं हत्थारोहाणं, आरुहसु मंदिरं' ति । एवं 11 च भणिओ कुमारो । 'जहाणवेसि' त्ति भणमाणो ओयरिओ जयकुंजराओ,
आरूढो य पासायं महिंद-दुइओ, अवयासिओ राइण ससिणेहं । दिण्णाई 13 आसणाई । णिसण्णा जहासुहं । पेसिया य राइणा कुवलयमाला, ससिणेहं च
पुलयंती णीहरिया य सा । 15 (२५०) राइणा भणियं को एस वुत्तंतो, कहं तुम एक्को, कहं वा कप्पडिय
वेसो, किं वा मलिण-कुचेलो एत्थ दूर-देसंतरं पाविओ' त्ति । कुमारेण भणियं 17 ‘देव जाणसि च्चिय तुमं । अवि य ।
जंण सुमिणे वि दीसइ चिंतिय-पुव्वं ण यावि सुय-पुव्वं । 19 विहि-वाउलीए पहओ पुरिसो अह तं पि पावेइ ।।
तेण देव, कह कह पि भममाणो देव्व-वसेणं अजं चिय संपयं एस पत्तो' त्ति । 21 राइणा भणियं 'महिंद, किं एसो सो जो तए पुच्छिओ दढवम्म-पुत्तो एत्थ पत्तो ___ण व त्ति । महिंदेण भणियं 'देव, जहाणवेसि' त्ति ‘एस सो' त्ति । कुमारेण
2) P भुएहिं, P कुलसं for कुसलं. 3) J देवीए त्ति । सुंदरो. 4) P अच्छरियं, P om. इम, P एगं ताव, J चेअ, J स्वातिसयं. 5) P जयजंजय कुंजणग्घवियं, P पुरहओ. 6) P पायपूरणं. 7) JP दढधम्मस्स, Jadds ति before वच्छाए. 8) J णिव्वडियं उ for णिव्वाहियं, तए, P पुरिसवेसित्तणं, Jaddds च after इमं, P om. पुरिस. 9) J पावयंतीय, P भणंति for मंतयंति. 10) P कुंजहरं, J हत्थरोहाणं P हत्थारोहणं, J ति for त्ति. 12) P पसायं. 13) Jणिसण्णो. 14) P पुलइयं तीए नीहरिया. 15) P कप्पडीय, J कप्पडिवेसो तत्थ दूरदेसंतर पाविओ. 17) P जेव for देव. 18) J सुइणे, P मेत्तं for पुव्वं before ण. 19) J हओ and P पुहई for पहओ. 20) P भमामाणो दिव्व, P adds वसेण before संपय, J पुत्तो for पत्तो. 21) P om. सो जो, JP दढधम्म, P om. एत्थ पत्तो. 22) P माहिदेण, J एसो for एस.