________________
१४६
(२४९) 1 ता वलइ खलइ गज्जइ धावइ उद्धाइ परिणओ होइ ।
रोसेण धमधमेंतो चक्काइद्धं पुणो भमइ ।। 3 जाव य रमिउव्वाओ णिप्फुर-कर-धरिय-कण्ण-जुयलिल्लो । __दंत-मुसलेसु चलणं काऊण ता समारूढो ।। 5 तत्थ य समारुहतेण भणिय कुमार-कुवलयचंदेण । _ 'कोसंबि-धम्मणंदण-मूले दिक्खा तवं च काऊण । 7 कय-संकेया जाया पंच वि पउमे विमाणम्मि ।।'
तं च सोऊण ‘अहो पूरिओ पायओ' त्ति भणंतीए पेसिया मयरंद-गंध-लुद्धा 9 गयालि-हलबोल-मुहलिया सिय-कुसुम-वरमाला आरूढा य कधराभोए
कुमारस्स । राइणा वि भणियं पुलइयंगेण ‘साहु साहु, कुवलयमाले, अहो 11 सुवरियं वरियं, अहो पूरिओ पायओ । ताव य जयजयावियं रायलोएणं 'अहो ___ दिव्वो एस कोइ, अहो ण होइ मणुओ' त्ति । ताव य णिवडिया उवरि दिव्वा 13 अदीसमाण-सुर-पेसिया सुरहि-कुसुम-वुठ्ठी । जायं च तं पएसं जयजया-सद्द
मुहलं ति । एत्यंतरम्मि पहाइओ महिंदकुमारो जयकरिणो मूले । भणियं च 15 णेण 'जय महारायाहिराय परमेसर सिरिदढवम्म-णंदण कुमार-कुवलयचंद
इक्खागुवंस-बालंकुर सोम-साहा-णहयल-मियंक अओज्झापुरवरी-तिलय 17 णरवर-पुंडरीय साहसालंकार विजा-परिवार धरणी-कंप पर-बल-खोह माण____धण कला-कुलहर दक्खिण्ण-महोयहि विणयावास दाण-वसण पणइ-जण19 वच्छल जय कुमार' त्ति । इमं च सोऊण लीला-वलंत-धवल-विलोल
लोयणेणं णियच्छियं रायतणएणं । 'अहो को एत्थ तायस्स पायाणं णामं गेण्हइ' 21 त्ति जाव पेच्छइ अणेय-णरणाह-पुत्त-परियारं जेटुं सहोयरं पिव महिंदकुमारं ति । तओ तं च दद्रूण पसरमाणंतर-सिणेह-सब्भाव-भाव-पहरिस-वसुल्लसंत
2) P चक्काइ8. 4) P repeats चलणं. 5) P तत्थ समारूवेण भणियं. 8) P adds त्ति after पूरिओ, J पातओ त्ति भणंतीय. 9) P सेय for सिय. 10) Jom. वि, Jadds त्ति after second साहु, P कुवलयमाला एयं ते सुचरियं । अहो. 11) J पातओ. 12) P om. एस, P एसो for अहो, P माणुसो त्ति, P य निवडियावरिं अदिस्समाणा. 13) P adds विय before सद्द. 14) P महिंदकरिणा मूले. 15) P om. सिरिदढवम्मणंदण etc. to साहसालंकार. 17) P धरणीकंपापरबजलखोहमाणहणकयाकुलहर. 18) J दाणवसाण, P पणदीयलवच्छल. 19) P adds लोल after विलोल. 20) P लोयणमेणं. 21) P परियरियं जेट्ठसहोयरं. 22) J सब्भावतहरिस, J वसूच्छलंत.