________________
(२१०) 1 णिम्मल-करवाल-करा फुरंत-मणि-रयण-किरण-सोहिल्ला ।
गयणाओ ओवइया सहसा विज्जाहरा दोण्णि ।। 3 ते य भगवंत केवलिं पयाहिणं करेमाणा समोइण्णा । वंदिओ य भगवं सविणय
ओणय-करयल-दल-मउलमंजलिमुत्तिमंगे णिमेऊण । णिसण्णा य पायमूले 5 भगवओ । सुह-णिसण्णेहिं भणियं भगवं, का उण स' त्ति । भणिय-मेत्ते राइणा
भिगुणा सव्वेहि य णायरएहिं भणियं । 'भो भो विजाहरा, सा उण का जं 7 तुब्भेहिं भणियं का स' त्ति भणिए, तेहि य पलत्तं । ‘अम्हे वेयड्ढ-गिरिवराओ
सम्मेय-सिहरं गया । तत्तो सत्तुंजयं चलिया । तत्थ वच्चमाणेहिं विंझ-गिरि9 सिहर-वणंतराले भीमे णिम्माणुसे अरण्ण-पएसे, जत्थ अम्हे वि गयण-गोयरा
भीया झत्ति वोलेमो, णम्मयाए दक्खिणे कूले दिटुं महतं मय-जूहं । ताणं च 11 मग्गालग्गा एक्का का वि मयलीव-वुण्ण-लोयणा समुभिज्झमाण-पओहर-भरा
भउव्विग्ग-लोयणा मयाणं अणुमग्गेणं वच्चंती बाला । तं च दद्रूण चिंतियं 13 अम्हेहिं । 'अहो, महंत अच्छरियं' चिंतयंता अवइण्णा । भणिया य अम्हेहिं । _ 'भो भो बालिए, किं एत्थ अरण्णम्मि तुम एक्का, कत्थ वा तुमं आगय' त्ति 15 भणिया य समाणी मुरलारण्ण-मय-सिलिंब-वुण्ण-लोल-लोयणा अहिययर
पलाइउं पयत्ता । ण य ते मया तीए उब्वियंति । तेहिं चेय समं सा संगय त्ति । 17 तओ अउव्वं वुत्तंतं चिंतता भणमाणाणं चेय असणं गया वणंतराले । तओ
अम्हेहिं चिंतियं । 'अहो, किं पि अत्थेत्थ कारणं, सव्वहा को वि अइसय19 णाणी अम्हेहिं पुच्छियव्वो' त्ति । तओ भगवं एत्थ दिवो । तेण पुच्छियं अम्हेहिं ___'भगवं, का उण स' त्ति । भणियं च राइणा पिउणो ‘भगवं, अम्हाणं पि कोउयं 21 जायं । ता पसीयसु, साहेसु' त्ति ।
(२११) भगवं साहिउँ पयत्तो ।
2) P उवईया. 3) P om. य, P केवलि, J सविणओणय. 4) J उत्तिमंगे for मुत्तिमंगे, P नमिऊण for णिमेऊण. 5) Jadds अ before भणियं. 6) J भिउणो for भिगुणा, P om. one भो, J कजं for का जं. 7) J भणितं का P भणियं तं का, J om. य. 8) P तओ for तत्तो, P सेत्तुजं. 9) J प्पएसे, P तत्थ for जत्थ, P गोयरे. 10) P यत्ति for झत्ति, Jणम्मयाय. 11) P मलयलीवपुनलोयणा समुज्झिज्जमाणओभरभरा तओव्विग्ग. १२) J भयुब्विग्ग. 13) J अच्छरीयं, P चिंतइंता. 14) Jom. किं, P एक्को. 15) Jom. य. 16) P पयत्तो, Jom. तीए, J समं सा संगया P समं समागय, Jom. त्ति. 17) J अपुव्वं. J चिंतेता, P भणमाणेण. 19) P दिट्ठ. 20) Jom. च, P भि गुणा for पिउणो, P adds अम्हा before अम्हाणं. 21) J पसिअसु. 22) J adds भणिओ before भगवं.