SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १०१ (२२४) 1 'तं दीससि सूर-समो अहं पि भिल्लेहिँ भेसिया देव । तुज्झ सरण पवण्णा रक्खसु जइ रक्खि तरसि ।।' 3 कुमारेण वि ‘मा भायसु, मा भायसु' त्ति भणमाणेण एक्कस्स गहियं भिल्लस्स हढेण धणुयरं । तं च घेत्तूण वरिसिउमाढत्तो सर-णियरं । तओ सर-णियर5 पहर-परद्धं वलियं तं भिल्ल-बलं । तं च पलायमाणं पेच्छिऊण उट्ठिओ सयं चेय भिल्ल-सेणाहिवो। भणियं च णेण । 'अरे अरे, साह जुज्झियं । अवि य। 7 आसासिय णियय-बलं विणिहय-सेसं पलाइयं सेण्णं । आरोसिय-मत्त-महागओ व्व दुईसणो वीर ।। 9 ता एह मज्झ समुहं किं विणिवाएसि कायर-कुरंगे । वार-सुवण्णय-वण्णी रण-कसवट्टम्मि णिव्वडइ ।।' 11 इमं च भणियं णिसामिऊण वलंत-णयण-जुवलेण णियच्छिऊण भणियं कुमारेण । 13 'चोरो त्ति जिंदणिजो भिल्लो त्ति ण दसणे वि मह जोग्गो । एएहिं पुण वयणेहिँ मज्झ उभयं पि पम्हटुं ।। 15 छल-घाइ त्ति योरो कत्थ तुम कत्थ एरिसं वयण । ता पत्तिय होसि तुम मणय म्ह रणंगणे जोग्गो ।।' 17 त्ति भणमाणस्स पेसियं कुमारस्स एक्कं सर-वरं । तं पि कुमारेण दूरओ चेय छिण्णं । तओ कुमारेण पेसिया समयं चिय दोण्णि सर-वरा । ते हि भिल्लहिवेण 19 दोहिं चेय सरेहिं छिण्णा । तओ तेण पेसिया चउरो सर-वरा । ते वि कुमारेण विच्छिण्णा । तओ पयत्तं समंजसं जुद्धं । सर-वर-धाराहिं पूरिउं पयत्ता णव21 पाउस-समय-जलया विव णहयलं । ण य एक्को वि छलिउं तीरइ । तओ सरवरा कत्थ दीसिउं पयत्ता । अवि य, __4) J हत्थेण for हढेण, P om. तं, P वरसिउ० J वरिसिउं आढत्तो. 5) P भिल्लवत्तं ।. 6) P जुज्झिउं. 7) P विणिहइ, J पलाविअं. 8) P वीरो ।।. 9) P एहि, J महं for मज्झ, P कायरे पुरिसे ।. 10) P रणवसवट्टमि. 11) P जुयलेण, P inter. कुमारेण & भणियं. 13) J भल्लो for भिल्लो, P दसणो वि, P जोगो. 14) J मज्जा उभयं. 15) P छयघाय त्ति. 16) J मयण for मणय, P जोगो. 17) P om. त्ति. P om. कुमारस्स, P चेव. 18) P om. हि. 19) P चेव. 20) P छिण्णा for विच्छिण्णा, J सरवराहिं P सवरधाराहिं, J पयत्तं. 21) P om. जलया विव णहयलं । ण य, J सरासत्थ for सरवरा कत्थ.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy