________________
१०२
(२२५) 1 गयणम्मि कमंति सरा पुरओ ते चेय मग्गओ बाणा ।
धरणियलम्मि य खुत्ता उवरि रुंटंति भमर व्व ।। 3 एवं च जुज्झमाणाणं पीण-भुया-समायड्ढणायासेण दलियाई कालवट्ठाई,
उज्झियाई धरणिवढे, गहियं च वसुणंदयं मंडलग्गाई च, दोहि वि जणेहिं नओ 5 विरइयाइं करणाइं । वलिउं समाढत्ता । अवि य,
खण-वलण-खण-धावण-उव्वण-संवेल्लणा-पयाणेहिं । 7 णिद्दय-पहर-पडिच्छण-वारण-संचुण्णणेहिं च ।।
(२२५) एवं पि पहरंताणं एक्को वि छलिउं ण तीरइ । तओ गिट्ठर9 पहराहयाइं मुसुमूरियाई दोण्णि वि वसुणंदयाई, तुट्टाणि य मंडलग्गाई । तओ
ताई विउज्झिऊण समुक्खयाओ कुवलय-दल-सामलाओ छुरियाओ । पुणो 11 पहरिउं पयत्ता, उद्धप्पहार-हत्थावहत्थ-हुलिप्पहारेहिं अवरोप्परं । ण य एक्को ___वि छलिउं तीरइ । तओ कुमारेण गुरुयामरिस-रोस-फुरुफुरायमाणाहरेण आबद्ध13 भिउडि-भीम-भंगुर-भासुर-वयणेण दिण्णं से दप्प-सायणं णाम बंधं । तओ
भिल्लाहिवेण वि दिण्णो पडिबंधो । कहं कहं पि ण तेण मोइओ भिल्लाहिवेण । 15 तओ चिंतियं च तेण अहो, को वि एस महासत्तो उिणयर-कला-कोसल्ल
संपुण्णो ण मए छलिउं तीरइ । मए पुण एयस्स हत्थाओ मच्चू पावेयव्वो । 17 जिओ अहं इमिणा, ण तीरइ इमाओ समुव्वरिउं । ता ण सुंदरमिमं । अवि य,
धी धी अहो अकजं जाणतो जिणवराण धम्ममिणं । 19 विसयासा-मूढ-मणो गरहिय-वित्तिं समल्लीणो ।।
जं चिय णेच्छंति मुणी असुहं असुहप्फलं तिहुयणम्मि । 21 पर-जीविय-धण-हरणं स च्चिय जीवी अउण्णस्स ।।
चोरो ति जिंदणिज्जो उब्वियणिज्जो य सव्व-लोयस्स । __1) P भमंति for कमंति. 2) P मग्गए, Jom. य. 3) P एवं च जुज्झमाणेणं पीणभुयासत्ता । अवि य गयणंमि etc. to भमर व्व ।। एवं च जुज्झमाणेणं पीणभुयासण्णाकड्ढ णायासेण विउणियाइं कालवट्टाइं. 4) P धरणिवट्टे, P च सुणंदयं. 5) Jom. अवि य. 6) P वलणधावण, J उवणसंवेल्लणापयारेहि. 7) P धारण for वारण. 8) P एवं वि पि. 9) P पहरहयाई, Jom. मुसुमूरियाई, P वि सुनंदयाई. 10) P मुक्तयाओ for समुक्खयाओ. 11) P उद्धपहर, J हत्थव०, J हुलिप्पहरेहिं P हुलिप्पहारिहिं. 12) P गरूयामरिसफुरफुरा०. 13) भिउडी, P om. भासुर, J दिण्णं विप्पसातणं. 14) P om. वि, P कहकहं, Jणेण for तेण. 15) J एसो महा०. 16) J संपण्णो, J मए उण, P इमस्स for एयस्स. 17) P अहमिमिणा, P तीरइमाउ समुवरियं, J ता सुंदरं ण इमं ।. 18) P धिद्धी अहो अकज्जं जं जाणंतो वि जिणवराणमिणं. 19) J वित्ती. 20) P जं जं नेच्छंति, P असुहं असुहाण बंधि असुहफलं ।. 22) P सयल for सव्व (•ल struck off in J).