________________
(२३०)
1 जं तत्थ किंचि अहमं लोए लहुयं ति परिहवावडियं । इयर-यरीण तं चिय पत्तिय पढमं गणिज्जेज्जा ।। 3 तीए णयरीए राया रयणमउडो णाम ।
जो होइ जमो धणओ कोव - पसाएहिं सत्तु - पणईणं । 5 दणाण गव्वियाण य पयडं धण - खग्ग- पहरेहिं ।। सव्वहा ण समत्थो वण्णेउं तस्स गुणे । तओ तस्स य राइणो दुवे पुत्ता, तं 7 जहा, दप्पफलिहो बाहुफलिहो य । एवं च तस्स रज्जं अणुपालयंतस्स एक्कम्मि दियहे अमावसाए परिहरिय-सयल - संणिहिय- - पाय-पयत्थ-सत्थस्स पओस9 समए वासहरयं पविट्ठस्स णीसारिय-सयल-महिला-विलासिणीयणस्स लट्ठिप्पईव-सिहाए दिट्ठी विलग्गा । तओ किं-किं पि चिंतयंतस्स आगओ तम्म 11 पईवे एक्को पयंगो । सो तं पईव - सिहं अल्लिऊणं इच्छइ । तओ राइणा पयइअणुयंपा-सहावेण चिंतियं । 'अरे, वराओ अण्णाण - मोहिओ पडिहिइ इमम्मि 13 पईवे, ता मा वराओ विवज्जउ ' त्ति चिंतयंतेण गहिओ करयलेणं, घेत्तूण पक्खित्तो
कवाड-विवरंतरेण । पक्खित्त - मेत्ते चेय पुणो समागओ । पुणो वि चिंतियं 15 णरवइणा 'अहो, पेच्छह विहि-विहियत्तणं पयंगस्स' । पुणो आगओ, पुणो
गहिओ, पक्खित्तो य । पुणो वि आगओ । तओ चिंतियं णरवइणा 'अहो एयं 17 लोए सुणीयइ किर उवाय-रक्खिओ पुरिसो वास - सयं जीवइ त्ति । ता पेच्छामि किं उवाएहिं मच्चुणो सयासाओ रक्खा काइ हवइ, किं वा ण व' त्ति चिंतयंतेण 19 गहिओ पुणो पयंगो । 'दे इमं रक्खामि । जइ एस इमाओ मच्छु-मुहाओ रक्खओ होज्जा, ता जाणिमो अत्थि वेज्जोसहेहिं वि मरण - परित्ता । अह एस 21 ण जीविहिइ मए वि रक्खिज्जमाणो, ता णत्थि सरणं मच्चुणो त्ति,परलोग-हियं चेव करणिज्जं 'ति चिंतयंतेण पलोइयाई पासाइं । दिट्ठे च एक्कं उग्घाडियं समुग्गं ।
I
१११
1) P inter किंचि and तत्थ, P परिहंति वावडियं । अन्न नयरीण. 2 ) P गणेज्जा ।।. 3) J तीअ रयणाउरी राया. 4 ) P होज्ज for होइ, P कोवपएसाहिं सत्तुपणतीणं. 5) J पहराहिं. 6) Jom. तस्स गुणे. 7) J बाहुप्फलिहो, P एवं तस्स य रज्जं. 8) J समावासिए for अमावसाए, J पाव for पाय. 9) Pom. महिला. 10) P लद्धीपईओ सिहाए, J विलग्गो, Pom. one किं. 11 ) P अहिलसिऊणं इच्छइ, J पयई. 12) P अणुकंपा, Jom. अण्णाणमोहिओ, P पडीहिइ. 14) P •मेत्तो, वि. 15) J विविहिअत्तणं P विहिविहियं, J adds वि in both places after पुणो. 16) P पखितो, P ततो for तओ. 17) J लोए सुणीयति, J रक्खितो. 18) Padds वा before उवाएहिं. 19) P दे रइमं. 20) P परत्ता. 21 ) JP जीविहिति, P खिज्जमाणो. 22) J चेअ for चेव, P पलोवियाई, P उग्घाडयं, P समुयं for समुग्गं.
J om.