________________
६४ चक्षुह्यत्वम्। मात्रपदानुपादाने संख्यादिसामान्यगुणेऽतिव्याप्तिः, संख्यादावपि चक्षुर्ग्राह्यत्वविशिष्टगुणत्वस्य सत्त्वात्। अतस्तद्वारणाय मात्रपदं, संख्यादेश्चक्षुर्भिन्नत्वगिन्द्रियग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति।अतीन्द्रियगुरुत्वादावतिव्याप्तिवारणाय चक्षुर्ग्राह्येति।अत्र लक्षणे 'ग्राह्यत्वं' नाम प्रत्यक्षविषयत्वम् । अग्राह्यत्वं' नाम तदविषयत्वम्। तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वेसति चक्षुर्जन्यप्रत्यक्षविषयत्व' मिति फलितोऽर्थः। ननु प्रभाघटसंयोगे रूपलक्षणस्यातिव्याप्तिः, तस्य चक्षुर्मात्रग्राह्यगुणत्वादिति चेन्न।गुणपदस्य विशेषगुणपरत्वात्। न चैवं विशेषगुणत्वघटितलक्षणे संख्यादावतिव्याप्त्यभावान्मात्रपदवैयर्थ्यमिति वाच्यम्। जलमात्रवृत्तिसांसिद्धिकद्रवत्वादावतिव्याप्तिवारणाय तदुपादानात्। अथवा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादावतिव्याप्तिः।संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात्। घटपटसंयोगस्य त्वगिन्द्रियग्राह्यत्वात्तद्गतजातेरपि त्वगिन्द्रियग्राह्यत्वात्।यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठजातेरपि तदिन्द्रियग्राह्यत्वात्। अत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम्। एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुणादावतिव्याप्तिः। विशेष्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावतिव्याप्तिः।अतो विशेषणविशेष्ययोरुपादानम्।
* न्यायपोधिनी * रूपं लक्षयति...... चक्षाह्येति। 'चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रूपस्य लक्षणम्' मही विशिष्ट ५६ सतिसप्तमीन अर्थमा छ भाटे 'चक्षुर्मात्रग्राह्यत्वे सति गुणत्वम्' २॥ प्रभाए। ३५नुं લક્ષણ થશે.
+ રૂપના આ લક્ષણમાં વિશેષપદનું જ ઉપાદાન કરીએ એટલે કે “જે ગુણ છે તે જ રૂપ છે આટલું જ કહીએ તો રસાદિ પણ ગુણ હોવાથી રૂપનું લક્ષણ રસાદિમાં જતું રહેવાથી अतिव्याप्ति सावशे. परंतु 'चक्षुर्मात्रग्राह्यत्व' मा विशेष पहन। निवेशथी २साहिमां અતિવ્યાપ્તિ નહીં આવે કારણ કે રસાદિ ગુણ ચક્ષુર્માત્રગ્રાહ્ય નથી.
___* हो 'चक्षुर्मात्रग्राह्यत्व' विशेष। ५४न ४ ७४ान मे तो 'ठेन्द्रियथा ४ गुगर्नु જ્ઞાન થાય છે, તે ઈન્દ્રિયથી તે ગુણમાં રહેલી જાતિ અને તે ગુણના અભાવનું પણ જ્ઞાન થાય છે? આ નિયમથી રૂપત્યજાતિ, ઉપલક્ષણથી રૂપાભાવ, રૂપવાભાવ, નીલવ, નીલાભાવ, નીલવાભાવ આ દરેક પણ ચક્ષુર્માત્રગ્રાહ્ય છે. તેથી રૂપસ્વાદિમાં લક્ષણ જવાથી અતિવ્યાપ્તિ આવશે. પરંતુ 'गुणत्व' ५६न। उहानथी ३५त्वाति विगेरेभ. सक्षL \ नही. ॥२९॥ ३ ३५त्वाति वगेरे ગુણ નથી. આમ રૂપના લક્ષણમાં બંને પદની આવશ્યકતા છે. __(नियम तो 'येनेन्द्रियेण या व्यक्तिगृह्यते तद्गतजातिस्तदभावश्च तेनैवेन्द्रियेण गृह्यते' प्रभा छ. मेटले 'या' व्यतिथी द्रव्य, गुएभने भत्रय सावशे. परंतु न्यायपोधिनीहारे 'यो गुणो...' આ નિયમ એટલા માટે લખ્યો છે કે અહીં ગુણનું લક્ષણ હોવાથી આટલો જ અંશ ઉપયોગી છે.)