________________
૧૫૦ જ્યાં જ્યાં ધૂમ છે ત્યાં ત્યાં વહ્નિ છે એ પ્રમાણેના સાહચર્યનિયમને વ્યાપ્તિ કહેવાય છે. (न्या०) यत्र यत्रेति। यत्र' पदवीप्सावशाद धूमाधिकरणे यावति वह्निमत्त्वलाभाद् यावत्पदमहिम्ना वह्वेधूमव्यापकत्वं लब्धम्॥तदेव स्पष्टयति साहचर्यनियम इति। एतदर्थस्तु 'नियतसाहचर्यं व्याप्ति रिति' नियतत्वं व्यापकत्वम्। साहचर्यं नाम सामानाधिकरण्यम्। तथा च धूमनियतवनिसामानाधिकरण्यं व्याप्तिरित्यर्थः। अत्र वहने मव्यापकत्वं नाम धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्॥तथा हि-धूमाधिकरणे पर्वत-चत्वरमहानसादौ वर्तमानो योऽभावः घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावः, न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावः। कुतः? पर्वतादौ वह्नः सत्त्वात्। एवं सति धूमाधिकरणे पर्वतचत्वरादौ वर्तमानस्य घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं वह्नौ वर्ततेऽतो धूमव्यापकत्वं वह्नौ वर्तते। इयमन्वयव्याप्तिः सिद्धान्तानुसारेण॥ पूर्वपक्षव्याप्तिस्तु - साध्याभाववदवृत्तित्वम्। 'साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसंबन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यावच्छिन्नाभाववन्निरूपितहेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तितात्वावच्छिन्नप्रतियोगिताकाभाव' इति निष्कर्षः। तच्च केवलान्वयिन्यव्याप्तमिति सिद्धान्तानुसरणम्॥
* न्यायपोधिनी * 'यत्र यत्र......व्याप्तिरित्यर्थः । भूम यत्र' पहनी 8 वीप्सा गेटवे द्विसहित ७२री છે, તેનાથી વાવ પદનું જ્ઞાન થાય છે. માટે “ધૂમના જેટલા અધિકરણો છે તે બધામાં વનિ રહે છે એવું જ્ઞાન થાય છે. અને વાવ પદના મહિમાથી = કારણથી “વનિ એ ધૂમનો વ્યાપક छे' से ४९॥य छे. माने ४ भूगमा 'साहचर्यनियम' थी स्पष्ट ४२ छे. ___ 'सायर्यनियम' मा ४१ २॥ व्याप्ति औने उपाय ते ४९॥छ...... 'साहचर्यनियमो व्याप्तिः' । मतअंथनो 'नियतसाहचर्यं व्याप्तिः' वो अर्थ छ. ___ नियम = नियत, नियत = व्या५४, साडयर्थ = साथे २३५j = मेथि४२९मां રહેવાપણું = સામાનાધિકરણ્ય, આ વ્યાપ્તિનું સ્વરૂપ છે. આમ નિયતસાહચર્ય = વ્યાપકસામાનાધિકરણ્ય = વ્યાપ્તિ. અહીં ધૂમના વ્યાપક વનિનું ધૂમમાં જે સામાનાધિકરણ્ય છે એ જ વ્યાપ્તિ છે.
अत्र वढेधूम...... सिद्धांतानुसारेण ॥ शंst : 'वहिन धूमनो व्या५४ छ' मेनो पारिभाषि अर्थ शृं?
समा. : वाइनमा धूमनुं व्यापपछे ते 'धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्' २१३५ छ. शी शत ? घूमनु [५.४२९॥ ४ पर्वत, यत्१२,