________________
૧૮૧
स्कंदितनिश्चयवृत्तिप्रकृतानुमितितत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकता यविषयकत्वावच्छिन्ना तत्त्वं दोषत्वम्'
(प०) हेतून्निरूप्य प्रसङ्गाद्धेत्वाभासानाह - सव्यभिचारेति। अत्रेदं बोध्यम् अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं स्वसाध्यं साधयितुं क्षमते।तानि कानीति चेच्छ्य ताम्। १ पक्षधर्मत्वं २ सपक्षसत्त्वं ३ विपक्षाद्व्यावृत्तिः ४ अबाधितविषयत्वम् ५ असत्प्रतिपक्षत्वं चेति।अबाधितः साध्यरूपो विषयो यस्य तत्तथोक्तम् तस्य भावस्तत्त्वम्।एवं साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्ष इत्युच्यते। स नास्ति यस्य सोऽसत्प्रतिपक्षस्तस्य भावस्तत्त्वमिति बोध्यम्। केवलान्वयि तु चतूरूपोपन्नमेव स्वसाध्यं साधयितुं क्षमते, तस्य विपक्षविपर्ययेण तद्व्यावृत्तिविपर्ययात्। केवलव्यतिरेक्यपि तथा, तस्य सपक्षविपर्ययेण तत्सत्त्वविपर्ययादिति। उपदर्शितरूपाणां मध्ये कतिपयरूपोपन्नत्वाद् हेतुवदाभासन्ते इति हेत्वाभासाः। तत्त्वं चानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञान- विषयत्वम्। बाधस्थले 'वह्निरनुष्ण' इत्यनुमितिप्रतिबन्धकं यज्ज्ञानमुष्णत्ववद्वह्ना- वनुष्णत्वसाधकं द्रव्यत्वमित्याकारकं तद्विषयत्वस्य विषयतासंबन्धेन द्रव्यत्वरूपहेत्वाभासे सत्त्वाल्लक्षणसमन्वयः। सद्धेतुवारणाय यथार्थेति। घटादिवारणाय अनुमितितत्करणेति । व्यभिचारिणि अव्याप्तिवारणाय तत्करणान्यतरेति ॥
* पकृत्य * हेतून्निरूप्य..........विपर्ययादिति। हेतुभोनु नि३५५॥ ४२रीने वे प्रसंसतिथी उत्पामासने ४९॥ छ 'सव्यभिचार....' त्या २. महा मे Anuj on 3 अन्वयવ્યતિરેકિહેતુ પાંચરૂપથી યુક્ત થઈને અર્થાત્ પાંચધર્મથી યુક્ત થઈને જ પોતાના સાધ્યને સિદ્ધ કરવા સમર્થ બને છે. ___ते पांय३५ २॥ शत छ.... (१) पक्षधर्मत्व = डेतुनुं पक्षमा २3. (२) सपक्षसत्त्व = हेतुर्नु सपक्षमा २३. (3) विपक्षाद् व्यावृत्तिः = हेतुनुं विपक्षमा न २३. (४) अबाधितविषयत्व = ४ डेतुनो साध्य३५ विषय अबाधित छ, मे हेतुने अवपितविषयवाणो डेवाय छ अर्थात् रेतुन। सायनो मा५ न होवो. (५) असत्प्रतिपक्षत्व = साध्यात्मानो સાધક બીજો હેતુ છે જે હેતુને, તે હેતુ સસ્પ્રતિપક્ષ કહેવાય છે અને જેના સાધ્યાભાવનો સાધક બીજો હેતુ નથી તે હેતુ અસપ્રતિપક્ષ કહેવાય છે.
हत. → 'पर्वतो वह्निमान् धूमात्' मा सन्वयव्यतिरेस्थिमा धूम हेतु पर्वत३५ो पक्षमा રહે છે, મહાન સાદિ પક્ષમાં પણ રહે છે, જલાદિ વિપક્ષમાં નથી રહેતો, ધૂમહેતુના સાધ્ય = વનિનું પ્રમાણાન્તર દ્વારા પર્વતમાં બાધ પણ નથી, ધૂમના સાધ્ય = વનિના અભાવને સિદ્ધ કરનારો બીજો કોઈ હેતુ પણ નથી. આથી જ અન્વયવ્યતિરેકી ધૂમહેતુ પાંચરૂપથી યુક્ત થયો.