Book Title: Tarksangraha
Author(s): Santoshanand Shastri, Shrutvarshashreeji, Paramvarshashreeji
Publisher: Umra S M P Jain Sangh

View full book text
Previous | Next

Page 189
________________ ૧૮૧ स्कंदितनिश्चयवृत्तिप्रकृतानुमितितत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकता यविषयकत्वावच्छिन्ना तत्त्वं दोषत्वम्' (प०) हेतून्निरूप्य प्रसङ्गाद्धेत्वाभासानाह - सव्यभिचारेति। अत्रेदं बोध्यम् अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं स्वसाध्यं साधयितुं क्षमते।तानि कानीति चेच्छ्य ताम्। १ पक्षधर्मत्वं २ सपक्षसत्त्वं ३ विपक्षाद्व्यावृत्तिः ४ अबाधितविषयत्वम् ५ असत्प्रतिपक्षत्वं चेति।अबाधितः साध्यरूपो विषयो यस्य तत्तथोक्तम् तस्य भावस्तत्त्वम्।एवं साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्ष इत्युच्यते। स नास्ति यस्य सोऽसत्प्रतिपक्षस्तस्य भावस्तत्त्वमिति बोध्यम्। केवलान्वयि तु चतूरूपोपन्नमेव स्वसाध्यं साधयितुं क्षमते, तस्य विपक्षविपर्ययेण तद्व्यावृत्तिविपर्ययात्। केवलव्यतिरेक्यपि तथा, तस्य सपक्षविपर्ययेण तत्सत्त्वविपर्ययादिति। उपदर्शितरूपाणां मध्ये कतिपयरूपोपन्नत्वाद् हेतुवदाभासन्ते इति हेत्वाभासाः। तत्त्वं चानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञान- विषयत्वम्। बाधस्थले 'वह्निरनुष्ण' इत्यनुमितिप्रतिबन्धकं यज्ज्ञानमुष्णत्ववद्वह्ना- वनुष्णत्वसाधकं द्रव्यत्वमित्याकारकं तद्विषयत्वस्य विषयतासंबन्धेन द्रव्यत्वरूपहेत्वाभासे सत्त्वाल्लक्षणसमन्वयः। सद्धेतुवारणाय यथार्थेति। घटादिवारणाय अनुमितितत्करणेति । व्यभिचारिणि अव्याप्तिवारणाय तत्करणान्यतरेति ॥ * पकृत्य * हेतून्निरूप्य..........विपर्ययादिति। हेतुभोनु नि३५५॥ ४२रीने वे प्रसंसतिथी उत्पामासने ४९॥ छ 'सव्यभिचार....' त्या २. महा मे Anuj on 3 अन्वयવ્યતિરેકિહેતુ પાંચરૂપથી યુક્ત થઈને અર્થાત્ પાંચધર્મથી યુક્ત થઈને જ પોતાના સાધ્યને સિદ્ધ કરવા સમર્થ બને છે. ___ते पांय३५ २॥ शत छ.... (१) पक्षधर्मत्व = डेतुनुं पक्षमा २3. (२) सपक्षसत्त्व = हेतुर्नु सपक्षमा २३. (3) विपक्षाद् व्यावृत्तिः = हेतुनुं विपक्षमा न २३. (४) अबाधितविषयत्व = ४ डेतुनो साध्य३५ विषय अबाधित छ, मे हेतुने अवपितविषयवाणो डेवाय छ अर्थात् रेतुन। सायनो मा५ न होवो. (५) असत्प्रतिपक्षत्व = साध्यात्मानो સાધક બીજો હેતુ છે જે હેતુને, તે હેતુ સસ્પ્રતિપક્ષ કહેવાય છે અને જેના સાધ્યાભાવનો સાધક બીજો હેતુ નથી તે હેતુ અસપ્રતિપક્ષ કહેવાય છે. हत. → 'पर्वतो वह्निमान् धूमात्' मा सन्वयव्यतिरेस्थिमा धूम हेतु पर्वत३५ो पक्षमा રહે છે, મહાન સાદિ પક્ષમાં પણ રહે છે, જલાદિ વિપક્ષમાં નથી રહેતો, ધૂમહેતુના સાધ્ય = વનિનું પ્રમાણાન્તર દ્વારા પર્વતમાં બાધ પણ નથી, ધૂમના સાધ્ય = વનિના અભાવને સિદ્ધ કરનારો બીજો કોઈ હેતુ પણ નથી. આથી જ અન્વયવ્યતિરેકી ધૂમહેતુ પાંચરૂપથી યુક્ત થયો.

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262