________________
प्रमेयेचन्द्रिका टीका श० १० उ० १ सू० १ दिकस्वरूपनिरूपणम्
अपि - अजीव प्रदेशवती धर्मास्तिकायादिप्रदेशानां सद्भावात्, ऐन्द्रीदिग् वर्तते इति । तत्र 'जे जीवा ते नियमा एर्गिदिया, वे इंदिया, जात्र पंचिंदिया, अणिदिया ' ऐन्द्रयां दिशि ये जीवा वर्तन्ते ते नियमात् एकेन्द्रियाः द्वीन्द्रियाः, यावत्-त्रीन्द्रियाः, चतुरिन्द्रियाः, पञ्चेन्द्रियाः, अनिन्द्रियाश्च केवलिनो विज्ञेयाः । अथच - ' जे जोवदेसा ते नियमा एगिंदियदेसा जाव अर्णिदियदेसा' ऐन्द्रयां दिशि ये तु जीव देशा वर्तन्ते ते नियमात् एकेन्द्रियदेशाः यावत् द्वीन्द्रियदेशाः, श्रीन्द्रियदेशाः, चतुरिन्द्रियदेशाः, पञ्चेन्द्रियदेशाः, अनिन्द्रियदेशाश्च वोद्धव्याः, 'जे जोवपसा ते एर्गिदियपएसा, वेइ दियपएसा जाव अर्णिदियपएसा एवमेत्र तत्र ये जीवप्रदेशा वर्तन्ते, ते एकेन्द्रियमदेशाः, द्वीन्द्रियमदेशाः यावत् त्रीन्द्रियप्रदेशाः, चतुरिन्द्रियमदेशा, पञ्चेन्द्रियम देशाः, अनिन्द्रिय प्रदेशाश्च विज्ञेयाः, 'जे अजीवा ते दुबिहा पण्णत्ता ' ये ऐन्द्रयां दिशि अजीवा वर्तन्ते, कारण वह प्रदेश रूप भी है। इस दिशा में जो जीव रहते हैं ' ते नियमा एगंदिया, वेइंदिया जाव पंचिदिया अजिंदिया ' वे नियम से एकेन्द्रिय, दो इन्द्रिय यावत् तेइन्द्रिय, चौइन्द्रिय, पञ्चेन्द्रिय और अनिन्द्रिय केवली रहते हैं । ' जे जीवदेसा ते नियमा एगिंदिपदेसा जाव अणिदिय'देसा' तथा यहां जो जीव देश रहते हैं वे नियमसे एकेन्द्रियके, दोइन्द्रियके, तेइन्द्रियके, चौइन्द्रियके, पञ्चेन्द्रियके और अनिन्द्रिय केवलीके होते हैं। 'जे जीवपएसा ते एगिंदियपएसा, बेइंदिय पएसा जाव अनिंदियपसा' इसी तरहसे जो इस दिशा में जीव प्रदेश रहते हैं वे नियमसे एकेन्द्रिय जीवोंके प्रदेश दो इन्द्रिय जीवों के प्रदेश, तेइन्द्रिय जीवों के प्रदेश, चौइन्द्रिय जीवोंके प्रदेश, पञ्चेन्द्रिय जीवों के प्रदेश और अनिन्द्रिय जोवोंके प्रदेश रहते हैं । 'जे अजीवा ते दुविहा ' तथा यहां દેશથી યુકત હેાવાથી તે અજીવદેશરૂપ પણ છે, તથા ધર્માસ્તિકાય વગેરેના પ્રદેશેાથી ચુત હૈવાને લીધે તે અજીવપ્રદેશરૂપ પણ છે. આ દિશામાં (પૂર્વ દિશામાં ) ? वो रहे छे. " ते नियमा एगि दिया, बेइदिया जाव पंचि दिया अणि दिया " ते नियमथी मेडेन्द्रिय, द्वीन्द्रिय, त्रीन्द्रिय, यतुरिन्द्रिय, पथेन्द्रिय भने अनिन्द्रिय ( ठेवली ) होय छे " जे जीवदेसा ते नियमा एगिंदियदेखा " तथा त्यां જે જીવદેશા રહે છે તે નિયમથી જ એકેન્દ્રિયના, દ્વીન્દ્રિયના, શ્રીન્દ્રિયના, ચતુરિન્દ્રિયના, પંચેન્દ્રિયના અને અનિન્દ્રિયના (કેવલીના ) જીવદેશે! હાય છે.
+
(C
जे जीवपसा ते एगिदियपएसा बेइंदियपएसा, जाव अणिदियपएसा " આ દિશામાં જે જીવપ્રદેશેા રસ્તે છે, તે નિયમથી એકેન્દ્રિય જીવેાના પ્રદેશ, દ્વીન્દ્રિય लवाना प्रदेश, त्रीन्द्रिय लवाना प्रदेश भने मनिन्द्रिय अधाना ( ठेवलीना )
"