________________
प्रमेयचन्द्रिका टीका श० १० उ० १ ० १ दिक्स्वरूपनिरूपणम्...११ याम्या च, यमो देवता यस्या सा याम्या दक्षिणा दिक ३, नैऋती, निति देवता यस्याः सा नैऋतीदिक्, नैऋतकोणः ४, वारुणीच, वरुणो देवता यस्याः सा वारुणी पश्चिमा दिक् ५, वायव्या वायुर्देवता यस्याः सा वायव्या दिक, वायव्यकोणः६, सौम्या सोमो देवता यस्याः सा सौम्या उत्तरादिक ७, ऐशांनी च ईशानी देवता यस्याः सा ऐशानीदिक , ईशानकोणः ८, विमला च, विमलावात विमली. ताद्दशा ऊर्वा दिगुच्यते १, तमाच, तमा रात्रिस्तद्वदन्धकारातत्वात् अधोर्दिक तमा १० वोद्धव्या-विज्ञेया ! अत्रच दिशः शकटोद्धि संस्थिताः, विदिशेस्तु मुंक्ता. वली सदृशाः, ऊर्धाऽधोदिशौ च रुचकाकारे वोध्ये, तदाह-' सगडुद्धि संठियाओ महादिसाओ हवंति, चत्तारि ! मुत्तावली व चउरो दो चेव य होति रुयगनिभे" ॥१॥ शकटोद्धिसंस्थिताः महादिशा भवन्ति चतस्त्रः मुक्तावलीव चतस्रः, द्वे एवंच निति है वह दिशा नैऋती-नैर्ऋत्यकोण कहलाती है ४, वरुण जिस दिशाका स्वामी है वह दिशा वारुणी पश्चिम कहलाती है ५, वायुदेवता जिस दिशाका स्वामी है वह दिशा वायव्य-वायव्य कोण कहलाती है ६, सोमदेवता जिस दिशाका स्वामी है वह दिशा' सौम्या उत्तर दिशा कहलातो है ।७। ईशान देवता जिस दिशाका स्वामी है वह दिशा ऐशानी-ईशानकोण कहलाती है ८, विमल-निर्मल होनेसे ऊर्ध्व दिशाको विमला दिशा ९, तथा रात्रिके समान अंधकारसे आवृत होनेके कारण अधोदिशाको तमा कह दिया है १०। चारों दिशाओंका आकार शकटोद्धि (गाडेके औंधण) के जैसा है, विदिशाओंका आकार मुक्तावलीके जैसा है तथा ऊर्ध्व दिशा और अधो दिशा ये दानों दिशाएँ आकारमें रुचकके जैसी हैं। अब गौतम स्वामी प्रभुसे ऐसा (५) २ शान! स्वामी १२५ छ, ते निशाने पा! ( पश्चिम Cus छ. (E) शान पाभी वायुद्धेवता छ, त हिशाने वाय०५ (वायव्य ) છે. (૭) જે દિશાને સ્વામી સેમદેવતા છે, તે દિશાને સૌમ્યા ( ઉત્તર દિશા) કહે છે. (૮) જે દિશાનો સ્વામી ઈશાનદેવતા છે, તે દિશાને અશાની ( ઈશાન Bre) ४९ छे. (८) विभA (CR) पाथी Bq Cशान विमा संश કહે છે. (૧) અદિશ રાત્રિના જેવાં અધિકારથી વ્યસ્ત હોવાથી તેને તમાદિશા કહે છે.
ચારે દિશાઓને અકાર શકટેદ્ધિ (ગાડાની ઉધ) જે છે અને ચારે વિદિશાએ નો ( અગ્નિ આદિ ચાર વિદિશાઓનો) આકાર મુક્તાવલી જેવે છે. તથા ઊર્વ દિશા અને દિશાનો આકાર સૂચક (ગાયના સ્તનના) જે છે,