________________
प्रमेयचन्द्रिका टीका श० १० उ० १ सू० १ दिक्स्वरूपनिरूपण म्
याम्या च, यमो देवता यस्या सा याम्या दक्षिणा दिक ३, नैर्ऋती, निर्ऋतिः देवता यस्याः सा नैर्ऋतीदिक्, नैर्ऋतकोणः ४, वारुणीच, वरुणो देवता यस्याः सा वारुणी पश्चिमादि ५, वायव्या वायुदेवता यस्याः सा वायव्या दिकू, वायव्य'कोणः ६, सौम्या सोमो देवता यस्याः सा सौम्या उत्तरा दिक् ७, ऐशांनी च ईशानो देवता यस्याः सा ऐशानीदिक, ईशानकोणः ८, विमला च, विमलत्वात् विमलाताद्दशा ऊर्ध्वा दिगुच्यते १, तमाच, तमा रात्रिस्तद्वदन्धकारानृतत्वात् अधोर्दिक तमा १० बोद्धव्या - विज्ञेया ! अत्रच दिशः शकटोद्धि संस्थिताः, विदिशेस्तु मुक्ताबली सदृशाः, ऊर्ध्वाऽधोदिशौ च रुचकाकारे वोध्ये, तदाह-' सगैडुद्धि संठियाओ महादिसाओ हवंत, चत्तारि ! मुत्तावली व चउरो दो चेत्र य होंति रूपगनिभे " ॥१॥ शकटोद्धिसंस्थिताः महादिशा भवन्ति चतस्रः मुक्तावलीव चतस्रः, द्वे एवच निर्ऋति है वह दिशा नैर्ऋती नैर्ऋत्यकोण कहलाती है ४, वरुण जिस दिशाका स्वामी है वह दिशा वारुणी पश्चिम कहलाती है ५, वायुदेवता जिस दिशाका स्वामी है वह दिशा वायन्त्र-वायव्य कोण कहलाती है ६ सोमदेवता जिस दिशाका स्वामी है वह दिशा सौम्या उत्तर दिशा कहलाती है | ७ | ईशान देवता जिस दिशाका स्वामी है वह दिशा ऐशानी - ईशानकोण कहलाती है ८, विमल - निर्मल होनेसे ऊर्ध्व दिशाको विमला दिशा ९, तथा रात्रिके समान अंधकार से आवृत होनेके कारण अधोदिशाको तथा कह दिया है १० | चारों दिशाओंका आकार शकटोद्धि (गाडे के औंधण) के जैसा है, विदिशाओंका आकार मुक्तावलीके जैसा है तथा ऊर्ध्व दिशा और अधो दिशा ये दानों दिशाएँ आकार में रुचकके जैसी हैं। अब गौतम स्वामी प्रभुसे ऐसा
v
(4) ? हिशाना स्वाभी वरुणु छे, ते हिशाने वारुणी ( पश्चिम हिया डे छे. (९) ? हिशाने। स्वाभी वायुदेवता छे, ते हिशाने वायव्य ( वायव्य ] ) मुंडे छे. (७) ने हिशाना स्वाभी सौभद्देवता छे, ते द्विशाने सौम्या ( उत्तरं द्विशा ) કહે છે. (૮) જે દિશાના સ્વામી ઈશાનદેવતા છે, તે દિશાને અશાની (દશીન आयु) हे छे. (८) विभस (निर्माण) होवाथी उर्ध्व हिशाने विभता हिंशा કહે છે. (૧૦) અાદિશા રાત્રિના જેવાં 'અધકારથી વ્યાસ હાવાથી તેને તમાદિશા કહે છે.
ચાર દિશાઓના આકાર શકટેદ્ધિ (ગાડાની ઉધ) જેવા છે અને ચારે વિદિશાએ ને! ( અગ્નિ આદિ ચાર વિદિશાઓના) આકાર મુક્તાવલી જેવા છે, તથા ઊર્ધ્વ દિશા અને અધાદિશાના આકાર રુચક (ગાયાના સ્તનના ) જેવા છે,