________________
- भगवतीसूत्रे णान्तराला-आग्नेयकोणः २, दक्षिणा ३, दक्षिणपश्चिमा दक्षिणपश्चिमान्तराला नैऋतकोणः ४, पश्चिमा ५, पश्चिमोत्तरा-वायव्यकोणः ६, उत्तरा ७, उत्तर पौरस्त्या-ईशानकोणः ८, ऊर्जा ऊर्ध्वदिशा ९, अधश्च-अधो दिशा १०, गौतमः पृच्छति-' एयासि णं भंते ! दसण्हं दिसाणं कड णामधेज्जा पण्णत्ता, ? हे भदन्त ! एतासां खल्ल दशानां दिशानाम् कति नामधेयानि नामानि प्रज्ञप्तानि? भगवानाह- गोयमा ! दस नामधेना पणत्ता' हे गौतम ! दशानां दिशानां दश नामधेयानि नामानि प्रज्ञप्तानि भणितानि, ' तं जहा- इंदा १, अग्गेयी २, जमाय ३, नेरती ४, वारुणीय ५, वायव्या ३, सोम्मा ७ ईपाणीय ८, विमलाय ९, तमाय १० बोद्धव्या ॥१॥' तद्यथा-ऐन्द्री-इन्द्रो देवता यस्याः सा ऐन्द्री पूर्वादिगुच्यते १, आग्नेयी, अग्निदेवता यस्याः सा आग्नेयी अग्निकोणः २, प्रदेश ईशान कोण ८, ऊर्ध्व दिशा ९ एवं अधोदिशा १० । अब गौतम प्रभुसे ऐसा पूछते हैं-' एयासि णं भंते ? दसण्हं दिसाणं कइ णामधेज्जा पण्णत्ता' हे भदन्त ! इन दशों दिशाओंके और दूसरे नाम कितने कहे गये हैं ? उत्तरमें प्रभु कहते हैं-(गोयमा) हे गौतम ! ' दस नामघेज्जा पण्णत्ता' इन दश दिशाओंके और दूसरे नोम दश कहे गये हैं। 'तं जहा' जो इस प्रकारसे हैं-' इंदा १, अग्गेयी २, जमाय ३, नेरती ४, वारुणी य ५, वायव्वा ६। मोम्मा ७, ईमागीय ८ विमला य ९तमा य १० बोद्धव्या" जिस दिशाका स्वामी इन्द्र हैं वह दिशा ऐन्द्री पूर्वदिशा कहलाती है १, जिसका स्वामी अग्नि देवता है वह दिशा आग्नेयी दिशा कहलाती हैं २, जिस दिशाका स्वामी यम देवता हैं वह दिशा याम्या दक्षिण दिशा कहलाती है ३, जिस दिशाका स्वामी
गौतम स्वामीना प्रश्न-" एयासिणं भते । दसण्ह दिसाणं कइ णामधेज्जा पण्णत्ता!" 3 मापन् । - 240 शे दिशामान भी या नामी ४ा छ ?
महावीर प्रभुन। उत्तर-" गोयमा ।" गौतम ! " दस नामधेज्जा पण्णत्ता" ते दश मिना ollon नाम : Hi छ, “ तंजहा" नीचे प्रमाणे छ --" इदार, अग्गेयीर, जमा य३, नेरती४, वारुणी५, य वायव्वा६, सोम्मा७, ईसाणी ___ य८, विमला य९, तमाए१० बोद्धव्वा"
(१) २ हशान स्वामी न्द्र छ २ हिशाने भन्द्रि (पू .) ४ छे. (२) २ शान स्वामी मशिदेवता छ, त हशाने माया हिशा छ (3) જે દિશાનો સ્વામી યમદેવતા છે તે દિશાને યાખ્યા (દક્ષિણ દિશા) કહે છે. ( દિશાને સ્વામી નૈતી છે, તે દિશાને નિતી (નાયકોણ) કહે છે.