________________
अनुयोगचन्द्रिका टीका. सू० ४ श्रुतज्ञानस्वरूपनिरूपणम् यावत् प्रवत्त ने, अनङ्गप्रविष्टम्यापि च उ शो यावत् प्रवर्तते । अत्र शास्त्रे पुनः इदं प्रस्तुतं प्रस्थापनं-प्रारम्भं प्रतीत्य आश्रित्य अनङ्गप्रविष्टम्य अनुयोगः प्रवर्तते।सू.३ __ मूलम्-जइ अणंगपविटुस्स अणुओगो, किं कालियस्स अणु. ओगो ? उक्कालियस्त अणुओगो ? । कालियस्त वि अणुओगो, उक्कालियस्स वि अणुओगो । इमं पुणपटुवणं पडुच्च उकालियस्स अणुओगो ॥ सू० ४॥
छाया–यदि अनङ्गप्रविष्टम्य अनुयोगः, किं कालिकम्य अनुयोगः ? उत्कालिकम्यानुयोगः ? कालिकस्यापि अनुयोगः, उत्कालिकस्यापि अनुयोगः । इदं पुनः प्रस्थापनं प्रतीत्य उत्कालिकस्यानुयोगः ॥ मू० ४ ॥
टीका-'जइ' इत्यादि
यदि अनङ्गप्रविष्टस्य अनुयोगः किं कालिकस्यानुयोगः ? किं वा उत्कालिकम्यानुयोगः ? इति शिष्यप्रश्नः । तत्र-कालेन निर्वृत्तं कालिकम् । काले प्रथमपविनइ] इन उद्देश समुदेश आदि की प्रवृत्ति होती है, तथा "अणंगपविट्टस्स वि जा' अनंग प्रविष्ट दशवकालिक आदि मत्र हैं उनमें भी (उद्देसो जाव पवत्तइ) उद्देस आदि की प्रवृत्ति होती है। (इमं पुण पट्टवणं पडुच्च) इस शास्त्र में यह प्रारंभ की अपेक्षा लेकर अनंग प्रविष्ट में अनुयोग प्रवर्तित होता है ऐसा कहा गया है । ।सूत्र३॥
"जइ अणंगपविट्टस्स इत्यादि ।"
शब्दार्थ-(जइ) यदि (अगंगपविष्टस्स अणुअंगो) अनंग प्रविष्ट श्रत में अनुयोग की प्रवृत्ति होती है तो (कि) क्या (कालियस्स अणुओगो ?) कालिक में अनुयोग प्रवृत्ति होती है क्या ? या (उक्कालियस्स अणुओगो) उत्कालिक પ્રવિણ શ્રત છે તેમાં ઉદ્દેશ, સમુદૃશ, અનુજ્ઞા અને અનુગ પ્રવર્તે છે, તથા (अणंगपविठ्ठास वि उदेसो जाव पवत्तइ) ४३ सिट मारे मन प्रविष्ट શ્રત છે તેમાં પણ ઉદ્દેશ, સમુદ્રશ, અનુજ્ઞા અને અનુગ પ્રવર્તે છે. આ રીતે અંગપ્રવિષ્ટ અને અંગબાહ્ય, એ બન્ને પ્રકારના શ્રતમાં ઉદ્દેશ આદિ ચારેનો સદભાવ समावा. (इमं पुग पट्टवणं पडुच्च) मा शमां प्रारमनी अपेक्षाये थे કહેવામાં આવ્યું છે કે અનંગ પ્રવિષ્ટ કૃતમાં અનુયોગની પ્રવૃતિ થાય છે. સુ. ૩
"जइ अणंगपविठ्ठग्स" त्या- ॥ सू. ४ ॥
शहाथ-प्रश्र (जइ अणंगाविट्ठस्स अणुओगो) ने मन प्रविष्ट श्रुतमा अनु. योनी प्रति थाय छ, त (किं कालियस्स अणुओगा ?) शु ४ श्रुतमा