Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका प्र.१ सू.६ जीवादीनां वर्णादिना परस्परसंवेघनरूपणम् ६५ च वर्णापेक्षया कृष्णवर्णपरिणता अपि स्कन्धादयो गन्धापेक्षया केचित् सुरभिगन्धपरिणता भवन्ति, केचित् दुरभिगन्धपरिणता भवन्ति न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेत्याशयः, एवम् -'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरस परिणया वि, महुरसपरिणया वि' ये स्कन्धादयो वर्णतः कृष्णवर्णपरिणतास्तेषु मध्ये केचित् 'रसओ' रसतः-रसमाश्रित्य रसापेसयेत्यर्थः 'तित्तरसपरिणया वि' तिक्तरसपरिणता अपि भवन्ति, केचित्, 'कडुयरसपरिणया वि,-कटुकरसपरिणता अपि भवन्ति, केचित् 'कसायरसपरिणया वि'-कपायरसपरिणता अपि भवन्ति केचित् 'अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति केचिद्-'महुररसपरिणया वि' मधुरसपरिणता अपि भवन्ति, 'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयो वर्णतः कृष्णवर्णपरिणता स्तेषु मध्ये केचित्फासओ, स्पर्शतः-स्पर्शमाश्रित्य, स्पर्शापेक्षया, कर्कशस्पर्शपरिणता अपि भवन्ति, केचित् 'मउयफासपरिणया वि' मृदुकस्पर्शपरिणता अपि भवन्ति, केचित्नहीं कि कृष्ण वर्णवाले पुद्गल सब सुगंधवाले ही हों अथवा दुर्गन्ध वाले ही हों। इसी प्रकार रस की अपेक्षा से विचार किया जाय तो वे कृष्ण वर्णवाले पुद्गल पांचो रसो में से किसी भी रस के हो सकते हैं, अर्थात् कोई तिक्त रसवाले होते हैं, कोई कटुक रसवाले होते हैं, कोई कषाय रस वाले होते हैं, कोई अम्ल रसवाले होते हैं, कोई मधुर रसवाले होते हैं। ऐसा समझना चाहिए। ___ अगर स्पर्श की दृष्टि से विचार किया जाय तो वे आठों स्पर्श वाले हो सकते हैं, अर्थात् कोई कोई कृष्ण वर्णवाले पुद्गल कर्कश स्पर्शयाले होते हैं, कोई मृदु स्पर्शवाले होते हैं, कोई गुरु स्पर्शयाले વર્ણ વાળ પુદ્ગલે બધાં સુગન્ધ વાળાં જ હોય અથવા દુર્ગવાળાં હોય. એજ રીતે રસની અપેક્ષાએ વિચાર કરીએ તે તે કાળા રંગ વાળાં પુદ્ગલ પાંચ રસમાંથી કેઈપણ રસના હેઈ શકે છે, અર્થાત્ કોઈ તીખા રસવાળાં હોય છે, કેઈ કડવા રસવાળા હોય છે, કે તુરા રસવાળા હોય છે, કઈ ખાટા રસવાળા હોય છે, કેઈ મીઠા રસવાળા હોય છે, એમ સમજવું જોઈએ.
અગર સ્પર્શની દ્રષ્ટિએ વિચાર કરવામાં આવે તો આઠે સ્પર્શવાળાં હોય શકે છે, અર્થાત્ કઈ કઈ કાળા વર્ણ વાળા પુદ્ગલે કર્કશ સ્પર્શ વાળાં હોઈ છે, કોઈ મૃદુ સ્પર્શ વાળા હોય છે. કોઈ ગુરૂ સ્પર્શ હોય છે. કેઈ લધુ
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧