Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमूने पुढवि काइया तहा एगिदियाणं सव्वेर्सि एकेक्कस्स छ आलावगा भाणियन्या एवं यथा पृथिवीकायिकाः पृथिवीकायिकसम्बन्धिनः षड् आलापकाः उक्ता स्तथा एकेद्रियाणाम् अप्कायिकादीनां सर्वेषां मध्ये एकैकस्य अकायिकस्य, तेजेकायिकस्य, वायुकायिकस्य, वनस्पतिकायिकस्य प्रत्येकम् उपयुक्ताः षड्आलापका विज्ञेयाः, दिविदिग्मेलनेन दशालापकेषु चतुर्विदिगालापहासेन षण्णामेवाऽऽलापकानां पर्यवसितत्वात् । गौतमः पृच्छति-'जीवेणं भंते ! मारणंतिय समुद्घाएणं समोहए' हे भदन्त ! यःखलु जीवो मारणान्तिकसमुदघातेन समवहतः सन् ‘जे भविएअसंखेज्जेसु बेइंदियावाससयसहस्सेसु ___ 'जहा पुढविकाइया तहा एगिदियाणं संवेसिं एक्केकस्स छआलावगा भाणिय वा जिस प्रकारसे छह दिशाओंको लेकर पृथिवीकायिक जीव के विषयमें पूर्वोक्तरूपसे ६ आलापक कहे गये हैं उसी प्रकारसे अपूकोयिक आदि समस्त एकेन्द्रियजीवोंमें से अपकायिक एकेन्द्रियके, तेजाकायिक एकेन्द्रियके, वायुकायिक एकेन्द्रियके और वनस्पतिकायिक एकेन्द्रिय के भी ६-६ आलापक कहलेना चाहिये। वैसे तो दिशा और वि' दिशाके मिलानेसे दश आलापक होते है परन्तु चारविदिशाओंके कम होते हैं परन्तु चारविदिशाओके कम होनेसे ६ही आलापक होते हैं ऐसा जानना चाहिये ।
अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं कि-'जे जीवे गं भंते ! मारणंतिय समुग्घाएणं समोहए' हे भदन्त ! मारणान्तिक समुद्घातसे
'जहा पुढविकाइया तहा एगिदियाणं सव्वेसिं एकएकस्स छ आलावगा भाणियव्या' ७ दिशा-याने मनुसक्षीन वी४ि ना विषयमा पूर्वरित રૂપે ૬ આલાપકે કહ્યા છે, એ જ પ્રમાણે અપૂકાયિક આદિ સમસ્ત પંચેન્દ્રિય જીના | વિષયમાં પણ છ, છ આલાપકે સમજવા. એટલે કે અપકાયિક એકેન્દ્રિય જીવના ૬ આલાપકે તેજસ્કાયિક એકેન્દ્રિયના ૬ આલાપક, વાયુકાયિક એકેન્દ્રિયના ૬ આલાપકે અને વનસ્પતિકાયિક એકેન્દ્રિયના ૬ આલાપકે સમજવા.
જે કે દિશાઓ અને વિદિશાઓ (ખૂણાઓ) ને અનુલક્ષીને તો ૧૦ આલાપક સંભવી શકે છે, પરંતુ ચાર વિદિશાઓ ગ્રહણ કરવાનો નિષેધ હેવાથી અહીં છ-છ આલાપકે જ બનાવવા જોઈએ, એમ કહ્યું છે.
गौतम २वामी महावीर प्रभुने मेवे। प्रश्न पूछे छे - 'जे जीवे गं भंते ! मारणंतियसमुग्याए णं समोहए' र महन्त ! भारन्ति स धातथा युत
શ્રી ભગવતી સૂત્ર : ૫