Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.६७.६ सू.२ मारणान्तिकसमुद्घातस्वरूपनिरूपणम् २९ भणिओ' यथा मन्दरस्य सुमेरोः पर्वतस्य पौरस्त्ये पूर्वदिग्भागे आलापको भणितः उपर्युक्तरीत्यो प्रतिपादितः ‘एवं दाहिणेणं, पचत्थिमेणं, उत्तरेणं, उड्ढे, अहे' एवं तथैव दक्षिणे दक्षिणदिग्भागे, पश्चिमे पश्चिमदिग्भागे, उत्तरे उतरदिग्भागे, ऊर्ध्वम् उपरिभागे अधः अधोभागेऽपि केवलं विदिशां विहाय दशसु दिक्षु विदिक्चतुष्टयकत्वात् शेषासु षट्स दिक्षु विदिकचतुष्टयं मुकत्वा शेषासु षट्सु दिक्षु उपर्युक्ताः षट् आलापकाः स्वयमूहनीयाः 'जहा संबंध यहां जोडलेना चाहिये । 'जहा पुरथिमेणं मंदरस्स पव्वयस्स आलावओ भणिओ' जिस प्रकारका आलोप सुमेरुपर्वतकी पूर्वदिशाके संबंधमें उपर्युक्त रीतिके अनुसार कहा है 'एवं दाहिणेणं, पञ्चत्थिमेणं, उत्तरेणं, उढे अहे' इसी तरहका आलाप दक्षिणदिग्भागमें, पश्चिमदिग्भागमें, उत्तरदिग्भागमें, ऊर्ध्वदिशामें, अधोदिशामें भी केवलविदिशाओंको छोडकर (शेष ५ दिशाओंमें) अपने आप समझलेना चाहिये । अर्थात् चार दिशा और विदिशा तथा उर्ध्व और अधाये दश दिशाएँ हैं सो जैसा आलापक अभी पूर्वदिशाको लेकर प्रकट किया गया है वैसाही पाच दिशा संबंधी पाच आलापक अपने आप कल्पितकर लेना चाहिये । इन आलापकों के कहते समय विदिशाओंका त्याग कर देना चाहिये क्योंकि लोकान्त प्रापिणी गति जीव और पुद्गलकी दिशाओंके अनुसार ही होती है ।
પુદ્ગલો દ્વારા શરીરની રચના કરે છે, એ પૂર્વોક્ત વાકય સાથે સંબંધ અહીં સમજે.
'जहा पुरत्थिमेणं मंदरस्स पब्बयस्स आलावओ भणिओ' ले प्रा२ने। मावा५४ सुभेर पतनी पूर्व हिशान अनुसक्षीने मापामा मा०यो छ, 'एवं दाहिणणं. पच्चत्थिमेणं, उत्तरेणं, उड्ढे, अहे' ये ४ प्रा२ने ५४ क्षिडिशा, પશ્ચિમદિશા, ઉત્તરદિશા, ઉર્વદિશા અને અધેદિશાને અનુલક્ષીને–વિદિશાઓને છોડીને (બાકીની પાંચ દિશાઓને અનુલક્ષીને)- બનાવી લે. કહેવાનું તાત્પર્ય એ છે કેચાર દિશાઓ, ચાર વિદિશાઓ, ઉર્ધ્વદિશા અને અદિશા, એમ કુલ દસ દિશાઓ છે. પરંતુ વિદિશાઓ સિવાયની ૬ દિશાઓને અનુલક્ષીને જ આલાપકે કહેવા, કારણકે જીવ અને પુદ્ગલની લોકાઃપ્રાપિણી ગતિ દિશાઓ અનુસાર જ થાય છે. પૂર્વદિશા સંબંધી જે આલાપક અહીં આપવામાં આવ્યું છે, એવા જ બાકીની પાંચ દિશા સંબંધી પાંચ આલાપક સમજવા.
શ્રી ભગવતી સૂત્ર : ૫