Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600052/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ श्रीजिनाय नमः॥ ॥ श्रीप्रश्नचिंतामणिः ॥ ( कर्ता-श्रीवीरविजयजी) उपावी प्रसिछ करनार पंडित श्रावक हीरालाल हंसराज (जामनगरवाव्य ) वीरसंवत-२४३५. विक्रमसंवत्-१ए७०. सने–१५१३. किं रु.-३-6-0 For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ हु जामनगर श्री जैनाकरोदयबापखानामां बाप्युं. Page #3 -------------------------------------------------------------------------- ________________ प्रश्न ॥ श्रीजिनाय नमः ॥ चिंता ॥अथ श्रीप्रश्नचिंतामणिः प्रारभ्यते ॥ (कर्ता-श्रीवीरविजयजी) उपावी प्रसिध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पुष्टंदीवरपीवरातिजरो नोगीऽसंसेवितः । पुण्योदारगुणोऽनिशं विदलितासत्कर्मश्रेणिवजः ॥ श्रीशः श्रीमत्पुंमरीकनयनो देवीघसंसेवितः । श्रीपार्श्वः पुरुषोत्तमः स भवतां दद्यादमंदा मुदं ॥१॥ जोगी यदालोकनतोऽपि योगी । बनूव पातालपदे नियोगी॥ कल्याणकारी पुरितापहारी । दशा. वतारी वरदः स पार्श्वः ॥२॥ दशावतारो जुवनैकमलो । गोपांगनासेवितपादपद्मः ॥ श्रीपार्श्वनाथः पुरुषोत्तमोऽयं । ददातु नः सर्वसमीहितानि ॥३॥ इंर्नतं पार्श्वसुपर्वनाथं । शंखेश्वरांकं प्र. पिपत्य पार्श्व ॥ श्रीप्रश्नचिंतामणिनामधेयं । ग्रंथं प्रकुर्वे मतिवर्धनाय ॥ ४ ॥ मोहांधकारावृतलोच. नेन्यो । ज्ञानामृताख्यांजनदायकेभ्यः ॥ ममेष्टसिछितरुवारिदेन्यो । नमोऽस्तु वै श्रीशुग्नवैजयेन्यः For Private & Personal use only Page #4 -------------------------------------------------------------------------- ________________ पिता प्रश्न- ॥ ५॥ श्रीशारदा शारदशर्वरीश–विनाविराज्युज्वलकायकांतिः ॥ ममोज्वलध्यानपथावतीर्णा ।। वाणीमपूर्वी विमलां तनोतु ॥ ६ ॥ जैनागमाब्धौ वरपोततुल्याः । प्रश्नोत्तराणामिह संति ग्रंथाः ।। तथा त्विमां मे जडतां हि दृष्ट्वा । हास्यं विधेयं न च बुघिमद्भिः ॥ ७॥ अथ षोडशसतीनामंतर्वर्तित्वादादौ मांगल्यार्य ब्राह्मीसुंदरीदमयंतीप्रश्नस्य प्रत्युत्तरमाह-श्रय शंकापनोदाय शिष्यः पृबति. यया ब्राह्मीसंदयौं दे च कुमार्यो वा तान्यां पाणिग्रहणं कृतमस्ति ? केचिदाहर्नरतेन संदरी. इतरेण च ब्राह्मी परिणीता. तर्हि बाहबनेः कायोत्सर्गाते ताज्यां जातर्ग जात्त्वमुत्तरेत्युक्तं तत्कथमिति ? तथा नलप्रिया दमयंती प्राग्नवेऽष्टापदाधी चतुर्विंश यहां रत्नतिलकानि दत्वा तथा च तान नत्या प्रणम्य स्वमंदिरेऽगात्, शुन्नध्यानेन मृवा च नलवल्लभानू. त्तर्हि श्रूयते यद्यः कोऽपि मनुष्योऽष्टापदस्थ जिनान्नमति स तद्भवे मोदं यात्येतत्कथं मिलतीति प्रनोत्तरमाह-भरतेन सुंदरी बाहुबलिना ब्राह्मीत्येवं विपरीततया पाणिग्रहणं कृतमस्तीत्यावश्यकमलयगिरिवृत्ती, यच्च तान्यां व्रातर्गजाउत्तरेत्युक्तं तद् दान्यां समुदिताभ्यां कथनाहा संयमगृहीतत्वात | सर्वेऽपि ब्रातर इति. तथा दमयंत्यधिकारे यः कश्चिन्मानवः स्वशक्त्या तपोतलब्ध्या जिनानष्टा- For Private & Personal use only Page #5 -------------------------------------------------------------------------- ________________ प्रश्न- पदस्थान्नमति स तद्भवे मुक्तिं यातीति निश्चितं गौतमकुलकबृहवृत्तौ, किंतु नलप्रिया तु सुरादि | विता सान्निध्यात्तत्र गता, परं न स्वशक्त्येति न विरोधः. (१) तथा दपकश्रेण्यंतर्वर्ती रामर्षिः सम्यग्दृष्टिनाच्युतेण कथमुपसर्गित इति प्रश्नस्योत्तरमाह-श्रन्यदा विहरन् कोटीशिलामध्यास्य रामर्षिः दपकश्रेणिमाश्रितः, तदा चावधिना तद् ज्ञात्वाच्युतेः प्राक स्नेहेनेति व्यचिंतयत् , यदयं दपकश्रेणिमाश्रितो मुक्तिं गमिष्यति, तस्मादनुकूलैरुपसगैरेनं दपकमहं दोज्यामि, यथायं रामः पुनरपि मम मित्रत्वेन सुरः स्यादित्यमुनोपसर्गितोऽसौ न तु धर्म देषेण, तथा चाह-अनुकूलरुपसर्गः । पकश्रेणिवर्तिनः ॥ उपद्रवं करोम्यस्य । यथा स्यान्मत्सुहृत्सुरः ॥ १ ॥ इति त्रिषष्टिशलाकाचरित्रे. (२) तथा व्याख्यानादौ जिनेंद्राः 'नमो तिबस्स ' ति पदं कथयति तत्तीर्थशब्देन केचित्संघमेव स्वीकुर्वति, तत्तेन शब्देन किमुच्यते इति प्रश्नोत्तरं-तीर्थशब्देन शुद्धं हादशांगरूपं कथ्यते इति सेनप्रश्ने, तथैव श्रीहरिभसूस्कृितावश्यकटीकानुसारेणापि तीर्थशब्देन शुद्धं द्वादशांगरूपं श्रुतझानं झायते, तथा प्रवचनसारोघारे तीर्थव चनं द्वादशांगं वा संघ युक्तमस्ति, तथा च ‘कयपवयणपणामो' इति प्रवचनं द्वादशांगं गणि Page #6 -------------------------------------------------------------------------- ________________ प्रश्न- पिटकं तीर्थकरापेदया दृष्टव्यं, नमस्तीर्थायेति वचनात्तीर्थकरेणापि तन्नमस्करणादिति, पुनर्नमस्तीचिंता येति वचनादईदादीनामपि प्रवचनमेव नमस्करणीयं श्रुतझानं स्वपरानुग्राहकत्वात् , कुतोऽर्हदा दयोऽप्यस्मदादिग्निः प्रवचनोपदेशेनैव झायंते इति विशेषावश्यके, तथा तीर्थोजालीसूत्रे संघ इति, | परं प्रवचनसारोघारे संघशब्देन हादशांगं प्रतिपादितमस्ति, यथा तीर्यते संसारमनेनेति तीर्थ, य. थावस्थितजीवाजीवादिपदार्थसार्थप्ररूपकपरमपुरुषप्रणीतं प्रवचनं, तच्च बादशांगमिति, तथाहुः श्री. नद्रबाहुस्वामिपादाः___तप्पुचिया अरहया । पूश्यपूचा य विणयकम्मं च ॥ कयकिचोवि जह कहं । कइएण मए तहा तिह ॥ १॥ अस्य वृत्तौ तीर्थ श्रुतझानं तत्पूर्विकार्हतत्वात्तदन्यासप्राप्तेरिति. तथा लोकप्रकाशे त्वे-पादपीठन्यस्तपादः । कृततीर्थनमस्कृतिः ॥ तीर्थ नाम श्रुतझानं । यहा संघश्चतुर्विधः ॥१॥ श्राद्यो वा गणभृत्तेन । तीर्यते यनवांबुधिः ॥ यह तैतत्पूर्विका य–तथा पूजितपूजकः ॥२॥ लो. कोऽप्यर्हत्पूजितत्वात् । पूजयेत्तीर्थमादरात् ।। ततस्तीर्थ नमत्यर्हन् । कृतकृत्योऽपि वा यथा ॥ ३ ॥ धर्म कथयति स्वामी । तथा तीर्थ नमस्यति ॥ इति विशेषः. तथा प्रज्ञापनावृत्तावपि तीर्थशब्देन Page #7 -------------------------------------------------------------------------- ________________ ५ प्रश्न - | श्रुतज्ञानं चतुर्विधसंघः प्रथमगणधरो वा, इत्येतत् त्रयः पदार्थाः संति तथा श्री जगवती सूत्रे – तिनं चिंतानं तिचं तियरे तिनं गो० परदा ताव नियमा तिबयरे, तिनं पुण चावणो संघोवि पढमं हरो वा इति, तेन दादशांगी गणभृत्संघादयः पदार्थाः, यथा तरोर्मूलनिसिंचनेन तृप्यंति तत्स्कंशाखादयस्तथा परमात्मनि नमस्कृते सति सर्वेऽपि ते नमस्कृताः स्युः, तथा - प्रसूतं ग धररचितं द्वादशांगं विशालं ' इत्यादिसत्पदार्थावलोकनेन संघाश्रितद्वादशांग श्रुतज्ञानाद्यर्थान संभावयामः, तत्वं तु श्रीसीमंधरो वेतीति. ( ३ ) तथा यवार्द्धतो विहरति तव सप्त नया न संति, ते च के ? इति प्रश्नस्योत्तरमाद- पतिवृष्टि १ रनावृष्टि २ – र्मूषकाः ३ शलभाः ४ शुकाः ९ ॥ स्वचक्रं ६ परचक्रं 9 च । सप्तैते इतयः स्मृताः ||१|| इत्युपदेशचिंतामणौ, तथा हेमसूखिचनादपीति. ४. तथा इंगितमरणं के स्वीकुर्वेति ? वा तव विविधचतुर्विधयोराहारयोर्मध्ये को नियमः ? इति प्रश्नस्योत्तरमाद-त्रिविधं चतुर्विधं वादारं यावजीवं व्युत्सृजतीति, प्रवचनसारोकारे पुनरिंगितमरणे चतुर्विधादारप्रत्याख्यानं, तचैगितमरणं जघन्यतोऽपि नवपूर्वविशारदस्य जवती त्याचा रांगाष्टमाध्ययनबृहद्वृत्तौ ९. तथा वासुपूज्यचरित्रे द्वाविंशत्सुरेंद्रैः सुरगिरौ त्रपितः प्रचरित्यत्र कस्तात्पर्यार्थः ? Page #8 -------------------------------------------------------------------------- ________________ प्रश्न- इति प्रश्नस्योत्तरमाह-दात्रिंशदिंद्राश्चात्र व्यंतराधिपाः स्वल्पर्धित्वेन नांगीकृता इति समवायांगे, एहवं शांतिचरित्रेऽपि प्रनोनिर्वाणसमये हात्रिंशदिंद्राः कथिताः, यथा विनोरूर्ध्वस्थां दक्षिणां दंष्ट्रां सु धर्मेडो जग्राह, तदधः स्थितां चमरेंऽः, तथोर्ध्वाधोगते वामदंष्ट्रे ईशानेंद्रो बलींद्रश्च जगृहतुः, शे. पाष्टाविंशतितास्तत्संख्यैः शेषवासवैर्जगृहिरे, इत्यत्राप्येवमेव परिभाव्यमिति ६. तथा सम्यग्दृष्टिदेवा एकस्मिन् समये कतिविधाश्चोत्कर्षतच्यवंते ? इति प्रश्नस्योत्तरमाह-सम्यग्दृष्टिदेवा नत्कर्षत एकस्मिन् समये तु संख्याताथ्यवंते, मनुष्यगर्नजेषू-पादकत्वादिति . तथा स्त्री केवलिसमुद्घातं करोति न वा ? इति, तथा सर्वे केवलिसमुद्घातं कुर्वति न वा, तथोच्यतेऽत्र कैश्चित् शेपे परमासजीविते जिनः समुद्घातं कुर्यादिति सत्यमुत नेति प्रश्नोत्तरमाह अत्र स्त्री पुरुषकेवलिवत्केवलिसमुद्घातं करोतीति प्रझापनातृतीयपदे, अकृत्वापि समुद्घातमनंता निर्वृता जिनाः ॥ अवाप्यापि समुद्घात–मनंता निर्वृता जिनाः ॥ १ ॥ यस्यायुषोऽतिरितानि । कर्माणि सर्ववेदिनः ॥ वेद्याख्यनामगोत्राणि । समुद्घातं करोति सः ॥२॥ अत्रायं विशेषः–यः षएमासाधिकायुष्को । लगते केवलोमं ॥ करोत्यसौ समुद्घात-मन्ये कुर्वति वा Page #9 -------------------------------------------------------------------------- ________________ 9 प्रश्न- नवा ॥ २ ॥ इति, गुणस्थानक्रमारोहे - उम्मासान सेसे । उप्पन्नं जेसिं केवलं नाणं ॥ तेनचिंता यमा समुग्धाया । सेसामुग्धाय नयणिका ॥ १ ॥ इति यस्य वृत्तौ - - छात्र शेषे शेषत्वं पाएमा - सादधिकं ज्ञेयं, तथा — अंतर्मुहूर्तशेषायुः । समुद्घातं ततो ब्रजेत् ॥ इत्युपपातिकसूत्रवृत्तौ कैश्विपुनरित्युच्यते यत् शेषषएमासजीवितो जिनः कुर्यात्समुद्घातं तदसत्यं तथा सति — प्रातिदारिकपीठादे - रादानमपि संगवेत् ॥ श्रुते तु केवलं प्रोक्तं । तत्प्रत्यर्पणमेव हि ॥ १ ॥ इति लोकप्रका तथा लोकांतिकानंतरनवे एव सिद्धगामिन इति स्थानांगवृत्तौ तथैव — श्रीब्रह्मलो के प्रतरे तृतीये । लोकांतिकास्तव वसंति देवाः ॥ एकावताराः परमायुरष्टौ । भवंति तेषामपि सा॥ १ ॥ इतिश्रेणिकचरित्रे, तत्वार्थटीकायामप्येवमेव, तथा सुबोधिकायामध्ये कावतारिणो लोकांतिकाः, तर्हि वाच्यमानायां मार्गणायां गतिहारे तिर्यक्षूपपातः कथमिति प्रश्नोत्तरमाद-न चात्रैकावतारिक नियमः, यदुक्तं प्रवचनसारोकारवृत्तौ लोकांतिका ब्रह्मवासिनो देवा नवान् कुर्वेति, ततः सिद्ध्यंति, तथैवं लब्धिस्तोत्रेऽपि - सब चुपा वकय - श्राहारगुवसमजिण गहराई ॥ नियमेण तष्ववसिवा । सत्तघ्नवेहिं लोगंता ॥ १ ॥ इत्येवं मतांतरत्वेन न कश्चिद्विरोधः, इति नव 1 Page #10 -------------------------------------------------------------------------- ________________ प्रश्न- मप्रश्नोत्तरं ए. जूंनका देवा इत्यत्र जुनकशब्दस्य कोऽर्थः? इति प्रश्नोत्तरमाह-जूंनंते खबंदः | ति. चारितया चेष्टते ये ते जूंनका उच्यते १०. तथा साधवः परिधानवस्त्रस्य चोलपट्टेत्यभिधानं कथ. यंति तत्र कः शब्दार्थः? अस्योत्तरमाह-चोलस्य नरचिह्नस्याबादनाय पढें वस्त्रमिति ११. तथा पद्मासनस्था जिनेंडा देशनां कुर्वतीति पदे पदे दृश्यते, तत्र केचित्कथयति पादपीठे स्थापितक्रम| युग्मः सिंहासनोपविष्टः सन् देशनां ददाति नगवान् , तर्खेतदर्थे किं सत्यमिति प्रश्नस्योत्तरमाहजं पुण जणंति केश । पनमासणं जिणस्सरूवमेयं तु ॥ जणववहारो एमो । परमडो एरिसो एब ॥ १ ॥ सिंहासणे निसमो। पाए उविऊण पायपीटमि । करधरियजोगमुद्दो । जिगनाहो दे. सणं कुण॥ ॥ इति संघाचारनाष्यवचनात्सत्यमिति १२. प्र–दशविधचक्रवालसामाचारीत्यत्र चक्रवालशब्देन किमुच्यते ? न-अत्र हि चक्रवालशब्देन नित्यकर्माणीति १३. तथाद्यतनकाले नैव प्राप्यते दायिकमिति केचित, तेन पंचमारे दायिकसम्यक्त्वंप्राप्यते न वेति. न-इह दायिक विबिन्नमित्यदराणि कुत्रापिन दृष्टानि, ततः प्राप्यत ति १४. अधुना कुत्रापि क्षेत्रे युगप्रधानाः संति न वेति. न-अधुना न संति कुत्रापीति १५. तथा | For Private & Personal use only Page #11 -------------------------------------------------------------------------- ________________ 想 प्रश्न- पंचमारेऽवधिज्ञानं प्राप्यते न वेति प्रश्नोत्तरमाह-न चोक्तं कुत्रापीद ग्रंथे विछिन्नमिति, ततः प्रा चिंताप्यत इति १६ तथाद्यतनकालिनः साधवो गीतार्थमन्या इवं प्ररूपयंति मुग्धजनानामत्रे यद्ये मलिपिरिति साधवः कथ्यंते, न चापरे, इति स्वयमपि मलिनवस्त्राणि परिदधति तत्कि लांबराणां परिधानं मुनीनामयुक्तमिति प्रश्नस्योत्तरमाह - याचार्यगीतार्थानां तु मलिनवस्त्रपरि धानं न युक्तं, ग्लानस्यापि तथैवाजीर्णादिदोषसंभवात्, गीतार्थानां तु लोकनिंदादित्वान्न युक्तं मलिनत्वमिति प्रवचनसारोद्वारे ११ तथा वासुदेवाः प्रतिवासुदेवा बलदेवाश्च किमेकवर्णा वा पृथक्पृथक् ? पस्योत्तरमाद- वासुदेवप्रतिवासुदेवौ श्यामवर्णै, बलदेवो गौरवर्णश्चेति हेमचंद्रसूरिकृते शलाकाचरित्रे १८. तथा समवसरणे प्रायोजनभूमौ कुसुमवर्षणविषये कृपार्डीकृतचेतसः केचन कथयंति, ननु विकचकांतकुसुमप्रचय निचितायां समवसरणवि जीवदया रसिकांतःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते ? जीवविघातहेतुत्वात् अस्योत्तरमाद- केचित्तस्यंति यत्तानि कुसुमानि चित्तान्येव भवंति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति, तच्चायुक्तं यतो न तव Page #12 -------------------------------------------------------------------------- ________________ प्रश्न / विकुर्वितान्येव पुष्पाणि नवंति, जलस्थलजानामपि कुसुमानां तत्र संभवात्, यतः - विंटठाईसुर चिंतानिजलथलयं दिवकुसुमनिहारिपयरंति सम तेणं दसवन्नकुसुमवासंति सिद्धांतवचनात, एवं श्रुत्वा परे सहृदयंमन्या उत्तरयंति यद्यत्र व्रतिनस्तिष्टति न तब देशे देवाः पुष्पाणि किरतीति एतदप्युतराजासं, न खलु तपोधनैः कष्टीनृतावस्थामालंव्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने तव गमनादेरपि संगवादिति तस्मान्निखिलगीतार्थसंमतमिदमुत्तरमत्र दीयते, यथैकयोजनमावायां समवसरणधरणावपरिमितसुरासुरादिलोकसंमर्देऽपि न परमाबाधा काचित्तथा तेषामाजानुप्रमा रादिप्तानाममंदमकरंदसंपत्संपादितानंदमंदारमुचकुंद कुमुदकमलसुकुमालमालती विकचविकचिलप्रमुखकुसुमसमूहानामप्युपरिसंचरणौ स्थातरि च मुनिनिकरे विविधजननिचये च न काचिदावाधा, प्रत्युत सुधारससिच्यमानानामिव बहुतरः समुल्लास स्तेषामापद्यते ऽचिंतनीयनिरुपमतीर्थकर प्रजावोज्जूंनमाणप्रसादादेवेति प्रवचनसारोकारे एकोनचत्वारिंशत्तमहारवृत्तौ १०. प्र – गृहवासस्था जिनेंद्रा जैनप्रतिमां पूजयंति न वेति ? उ-ज्ञानवयान्विता जिनेंद्रा गृहवासे स्थिताः पुष्पधूपदीपाद्यः पूजयंति - विवानि साकृतिकत्वात्, यदाहुः श्रीशत्रुंजयमाहात्म्येऽष्टमे सर्गे - स्वामी ततश्च सुनातो | दि Page #13 -------------------------------------------------------------------------- ________________ प्रश्न- व्याभरणवस्त्रभृत् ।। संपूज्य गृहचैत्यांत-विवानि श्रीमदर्हतां ॥ १ ॥ श्यजितनायाधिकारे २०. प्र-तिर्यग्जूंजकदेवाः किं जातीयाः? पुनः कतिविधा तेषां स्थितिरुक्ता शति, न-व्यंतरजातीया | स्तिर्यग्जूभका देवा धनदकिंकराः, एगं पलिनवमं वित्ति पन्नत्ता इति जगवत्यंगचतुर्दशशतके ११. प्र-उष्टाष्टकर्मदयं कृत्वा जिनकल्पिकः साधुर्मुक्तिं याति न वा ? तथा श्रेणि प्रतिपद्यते न वा? न-जिनकल्पिकस्तस्मिन नवे मुक्तिं न याति तथाकल्पत्वात् , नपशमश्रेणिं तु कश्चित्पति पद्यते, न तु आपकश्रेणिमिति पंचवस्तुके २५. प्र–जिनकल्पिका यदा तद्भवे मोदं न यांति तदा मोदहेतुकं स्थविरकल्पं विहाय कस्मादेनं कल्पं प्रतिपद्यते ? न-जिनकल्पिकास्तद्भवे मोदं न यांति, तथापि तीव्रतपःकर्म समाचरंतस्ते नूनं स्वकीयमेकावतारित्वं कुर्वति, अतश्च ते तत्प्रतिपद्यते, तथा च नगवत्यंगे पंचमशते चतुर्थोद्देशकेऽपि—पणं भंते प्राणुत्तरोववाश्या देवा तबगया चेव समाणा श्हगयाणं केवलीणं सहिं आलावं संलावं वा करेश? करेंति एहंता गोयमा! पन से केणठणमित्यादि २३. प्र-अजितशांतिस्तवस्य कर्ता नंदिषेणः, स कः? न-नंदिषेणश्वेत श्रे |णिकपुत्रोऽन्यो वा कश्चिन्महपिरिति न सम्यगवबुध्यते, केचित्त्वाहुः श्रीशत्रुजयांतर्गुहायामजितशां- | Page #14 -------------------------------------------------------------------------- ________________ प्रश्न-| तिनाथी वर्षारात्रमवस्थितौ, तयोश्चैत्यद्दयं पूर्वाभिमुखं जातं, अनुपमसरःसमीपेजितचैत्यं मरुदेव्यं - तिके व शांतिचैत्यं, श्रीनेमिनाथगणधरेण नंदिषेणाख्येन तीर्थयात्रोपागतेन तत्राजितशांतिस्तवरचना कृतेति जिनप्रनसूरिकृताजितशांतिस्तववृत्तौ २४. प्र-षष्टारके बिलवासिजनानां धर्मवासना नवति नवेति ? न-षष्टारकजनानां कदाचित्सम्यक्त्वं संजवति, संक्लिष्टमनस्त्वान्नैव विरतिरिति जगवतोजंबूपन्नत्यायनुसारेण ज्ञायते, प्रायस्ते च ज ना तदा काले रुद्रधान्योत्पत्तिरपिनविष्यति तत्तत्राशनाशिनः स्वर्गतिमपि यास्यंति, न च मत्स्याहा. रकाः, ते हि उर्गतिगामिन इति संगावयामः, पंचमारकरांते यधर्मो व्युबिन श्युक्तं तर सर्व विरति देशविरतिव्यपेदयेष्टव्यमिति २५. प्र-अनुत्तरसुराः ससंशया न पृचंति, न च नगवान् प्रत्युत्तराणि ददातीत्यत्र केचिदंति यनगवन्मनोवर्गणाया पुगलानां प्रयुजितत्वात्तत्रादराणि पतंति वाचयंति ग तसंशयाश्च नवंति एतत्सत्यं न वा ? न-नादराणि पतंत्यत किंत्वनुत्तरसुरादिनिर्मनसा पृष्टस्य म. नसा, देशानांते हि नगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यवझानेनावधिझानेन च पश्यंति, ना. न्यथेति प्रवचनसारोछारे २६. प्रश्न नगवलासने जघन्यतो दिहस्तमानश्चोत्कृष्टतः पंचशतधनु Page #15 -------------------------------------------------------------------------- ________________ प्रश्न- सनाः सिध्यंति चेत्तर्हि ऋषभजननी श्रीमरुदेवी पंचविंशत्यधिकपंचशतधनुस्तनुमाना कथं सिघा? तिन-श्ह पंचधनुःशतानीत्युत्कृष्टमानं यउक्तं तबाहुबव्यपेदया, तथोक्तं सिपाहुडे-नंगाहणा जहन्ना । स्यणिग अह पुणोवि नकोसा ॥ पंचेव धणुहसयं । पुहुत्तेण अहियाशं ॥ १ ॥ साधा| रणपदव्याख्यायामेतट्टीकायां पृथक्त्वशब्दो बहुत्ववाची, तेन पंचविंशतिरूपं दृष्टव्यमित्यदोषः २७. प्रतथा यदि पंचविंशत्यधिकपंचशतधनुष्मती मरुदेवी सिघा तदा चोत्कृष्टमानावगाहना कथं मिलति ? न-प्रवचनसारोघारस्य पंचाशत्तमदारे नागिनृपतिः पंचविंशत्यन्यधिकपंचशतधनु मानस्ततो मरुदेवी तु पंचशतधनुर्मानेत्यदोषः, यहोक्तमुपपातिकसूत्रवृत्तौ नत्कृष्टावगाहना पंचशतत्रयस्त्रिंशत्साधिकधनुर्जघन्यतो दात्रिंशदंगुलमाना, श्यमूर्ध्वमानमाश्रित्यान्यया सप्तहस्तमानानां चोपविष्टानां सिध्यतामन्यथापि स्यादिति मरुदेवादीनां कुलगरेहिं सम्ममित्युक्तं, तथापि प्रायिकत्वादस्य, स्त्रीणां च प्रायेण पुंन्यो लघुतरत्वात्पंचैव धनुःशतान्यसावनवत्, वा नपविष्टासौ सिधा, वृक्षकाले वा संकोचात पंचधनुःशतमाना सानवदिति न विरोधः २०. प्र-एकस्मिन् नवे एको जीवः कतिवारानुपशमश्रेणिं प्रतिपद्यते ? –ह कश्चिदेको जी Page #16 -------------------------------------------------------------------------- ________________ १४ प्रश्न- व एकस्मिन नवे वायमुपशमश्रेणिं प्रतिपद्यते, तदा दपकश्रेणिं तद्भवे नासादयतीति कार्मग्रंथि - चिंता - काः, एकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते जीव इति सैद्धांतिका ः २० प्र- श्रुतसामायिक १ दर्शन सामायिक २ देशविरतिसामायिक ३ सर्वविरतिसामायिकानामाकर्षका ये प्रोक्तास्ते चाकर्षाः सर्वेषामन्योन्यं समानाः किंवा न्यूनाधिकाः संभाव्यंते ? एकनवे च नानाजवे वा कतिविधा नवंति ? पुनराकर्षशब्दस्य कोऽर्थः ? उ-न च तुल्याश्चतुर्विधानामेतेषां सामायिकानामाकर्षकाः, तर्हि कथं ? इदानीमेतेषां पृथक्त्वमापादयन्नाह - श्रुतसामायिकदेशविर तिसामायिकदर्शन सामायिकानां त्रयाणामेकवे सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतो नवंति, सर्वविरतेस्तु एकनवे शनपृथक्त्वमा कर्षाणामुत्कर्षतो जयंतीति, परतस्तु प्रतिपातो लानो वा श्रुतसामायिकदर्शनसामायिकदेशविरतिसामायिकानां नानानवेष्वाकर्षाणामुत्कर्षतो नवस्यसंख्येयानि सहस्राणि कां ? क्षेत्रपब्योपमासंख्येय नागगतननःप्रदेशतुल्या नवाः, तथोक्तमेकनवे सहस्रपृयत्वं तैर्ननः प्रदेशैः सद् गुणितमसंख्येयानि सहस्राणि स्युः सर्वविरतेस्तु नानाभवेषु सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतः स्यात, कथं ? सर्वविरतेरष्टौ जवापेक्षया तेषामेकनवगतपृथक्त्वानामष्ट निर्गुणिता जाताः स Page #17 -------------------------------------------------------------------------- ________________ ह १५ प्रश्न- हस्रपृथक्त्वमाकर्षा शति सामान्यश्रुतस्यादरात्मकस्य नानानवेष्वनंतगुणाकर्षा इति. आकर्षणमाक र्षः प्रथमतया मुक्तस्य वा ग्रहणमित्याकर्षशष्दार्थः ३०. प्र-ननु चरणकरणयोः कः प्रतिविशेषः? | न-नित्यानुष्टानं चरणं, यत्तु प्रयोजने समापने सति क्रियते तत्करणमिति ३१. प्र-अथ च नारंपक्षिणां कतिविधाः प्राणाः प्रत्येकं प्राप्यंते ? न-भारंमाख्यपक्षिणां किल प्रत्येकमेकं शरीरं, पृथग्ग्रीवा, त्रिपादं चैकमुदरं, चं प्रश्नव्याकरणे नक्तं, तथा च सुबोधिकाया-मेकोदराः पृथग्ग्रीवा-त्रिपदा मर्त्यभाषिणः ॥ भारंमपदिणस्तेषां । मृत्युनिनफलेब्या ॥१॥ शति वचनादपि कुत्रापि प्राणा न नियमिताः, तथापि पंडितश्रीखंतिविजयगणिवचनात्तथा जट्टारकश्रीविजयलक्ष्मीसरीणां वचनात्तथास्मद्गुरूणां पंडितश्रीशुनविजयगणिपंमितशिरोरत्नबहुश्रुतानां वचनाद् ज्ञायते यत्पत्तिकाले तौ दो जीवौ मनःपर्याप्तिमंतर्मुहर्तेन समकं पूरयतः, तेन यावजीवं व तयोरेकं मनो वर्तते, तेन हेतुनैकोनविंशतिः प्राणा नच्यंते, चं-वृधव्याख्याप्रमाणेन । तथैकमनमा सदा ।। एकोनविंशतिप्राणा। नारंमानां तु नान्यथा ॥१॥ इति, तत्वं तु सोमंधरो वेत्ति ३२. प्र-सकलांगेष्वेतेषु कानि ध्यानस्थानानि? 3 नन्ने नेत्रे, दो की, मुखं, नाशा, ल- | For Private & Personal use only Page #18 -------------------------------------------------------------------------- ________________ चता प्रश्न- लाटं, ताबुकं, शिरो, नाग्निः, हृदयं, भृकुटी चैतानि ध्यानस्थानानि ३३. प्र-तथा च संग्रहण्यांता. किन्नं राहुविमाणं । निचं चंदेण हो अविरहियं ॥ चनरंगुलमप्पत्तं । ठिा चंदस्स तं चरश् !! ॥ १॥ श्येतहाथायां चतुरंगुलमप्राप्तमिति किं ? अधस्तनो राहुस्तस्योपरि च चं विमानं, राहुचंद्रयोरंतरं चत्वार्यगुलानि कथितानि, तर्हि चंडविमानवाहका गजादिरूपिणः सुरा नरविग्रहादिगुणमानदेहाः, ते च चतुरंगुलपमिते क्षेत्रे कथं स्थिताः? न-चनरंगुलमप्पत्तंति ' श्यत्र प्रमाणांगुलमानेन मानमक्तं. तेन चतःशतांगलरेकमंगलमच्यते. एषां च चंद्रविमानोत्पाटकसामजादीना मुन्नतत्वमुत्सेधांगुलैरेव स्यादित्यविरोधः ३४. प्र-स्थविरकल्पस्थमुनिमंडव्यां प्रथमरालियामे सर्वे मुनयो जागरणं कुर्वति, द्वितीये प्रहरे सूत्रवंतः स्वपंति, तथा गुरखोऽपि वपंति, वृषना जागरणं कुर्वति, तृतीये प्रहरे वृषभाः स्वपंति, गुरवस्तूबिताः प्रज्ञापनादि वृषनवद्गुणयंति, चतुर्ये यामे सर्वे साधवो जागरणं कुर्वति, यत्र गुरवश्च पुनः स्वपंति, श्बमाचारग्रंथादौ व्याख्यातं तत्सत्यं, परं चतुर्थे यामे पुनर्गुरोः स्वपनकारणं किमिति? पुनर्वृषभाः के ? न-तुर्ये यामे सर्वेषु मुनिषु जाग्रत्सु सत्सु गुरवः पुनरपि यदि शयनं न कुर्वति तदा ते प्रातर्निया घूर्णितनेत्रवशानव्यानां पृलकानामग्रे For Private & Personal use only Page #19 -------------------------------------------------------------------------- ________________ प्रश्न- व्याख्यानं कर्तुं न शक्नुवंति, तेनेत्यदोषः. वृषनाश्च गीतार्था ज्ञेया ति प्रवचनसारोछारे ३५. चिंता प्र-ननु मनुष्यलोकाहहिः किं किं न प्राप्यते ? न—मनुष्यलोकाबहिश्चतुर्दशस्थानकजा जीवाः संमूर्जिममनुष्यास्ते न संति १, तथैव बलाहक २ गर्जाख ३ विद्युत् ४ बादरामिः एषम्तवः ६ मनुष्यजन्म मनुष्यमरणं - चैतानि न संतीति जीवानिगमे. तथैव वीरंजयक्षेत्रसमासेपि न. दीऽहमेघगर्जावप्रभृतीनि-नश्दहघणथणिया-गणि जिणा नरजम्ममरणकाला ॥ पणयाललकजोयण । नरखित्तं मुत्तुं नो हो॥१॥ ३६. प्र-नन पाक्षिकप्रतिक्रमणे यदि बिक्का जायते तदा किं कर्तव्यं ? न-प्रतिक्रमणे पादिकातिचारालोचनादाग्यदि लिका जायते तदा सत्यवसरे पुनरादितः प्रतिक्रम्यं, यदि प्रतिक्रमणवेला न स्याहातिचारालोचनपश्चालिका जायते तदा को विधिरित्याह-षडावश्यकस्यानंतरं यावत्स्वाध्यायं दमाश्रमणं दत्वोडायेवं कथयति, यथा श्वाकारेण संदिसह नगवत् क्षुद्रोपद्रवोडावणे कान स्सग्ग करूं, श्च क्षुषोपऽव नड्डावणे० अन्नबनस० लोगस्स ४ कानस्सग सागरवरगंनीरा या वत् पारयित्वा नमोऽर्हत्० नुक्त्वा स्तुतिर्वाच्या यथा-सर्वे यदांबिकाद्या ये । वैयावृत्यकरा जिने ।। Page #20 -------------------------------------------------------------------------- ________________ 1 प्रश्न- | क्रुद्रोपद्रवसंघातं । ते डुतं डायंतु नः ॥ १ ॥ इति कथयित्वा तद्नु ककयकु यावद्वृदांतिचिंता - स्तावद् ज्ञेयमिति वृद्धसंप्रदायः ३१. प्रगतमोहा जिनेंद्राः पर्षत्सु देशनां दत्वा देवचंदके श्रमापदाय विश्राम्यति, स च देवचंदकः कुलास्ति ? उ-यव भगवान् विश्राम्यति स च देवदको १० द्वितीये कनकवप्रे समस्तीत्यजितप्रनसूरिकृतशांतिचरित्रे ३८. प्र - ऋपनादिचतुर्विंशतितीर्थकराणामशोकतरूचत्वं समानं वा हीनाधिकं ? उ-चरमतीर्थ कृशोकवृत्रिंशकनुर्मितः शेषाणां वयोविंशतिजिनानां स्वस्वशरीराद् द्वादशगुणोऽशोक इति प्रवचनसारोठारे ३०. प्र - यशोकवृक्षाद्यष्टप्रातिहार्याणि जिनस्य केन कृतानि ? - प्रतिहारा श्व प्रतिहारा इंद्रनियुक्ता देवास्तेषां कर्माणि प्रातिहार्याणीति ४०. प्र - जिनस्याहारनिहाकिमशेषमुनींद्राणामप्यदृश्यौ वा न ? उ-जिनस्यादार निहारावदृश्यौ चरमचकुषां न त्ववध्यादिलोचनवतां पुंसामिति ४१. प्र —-नवतत्वानि यानि संति, तानि कानि जीवेऽवतरंति ? उजीवाजीवयोर्विभज्यमानानि तदा पुण्य १ पाप २ बंध ३ तत्वान्यजीवेऽवतरंति, संवराश्रवमोक्षतत्वानि जीवेऽवतरंति, निर्जरा तु जीवकर्मणां पृथक्त्वमापादयतीति प्रवचनसारोहारे ४२. Page #21 -------------------------------------------------------------------------- ________________ प्रश्न- प्र-नट्टारकश्रीविजयलक्ष्मीसूरिः, स चाणंदसूरगबनायकस्तेन कृते पंचमीदेववंदनविधावियं गाथा-एकप्रदेश अलोगनो । जे देखे अवधिनाण ॥ अप्रतिपाती ते हुवे । आपे केवलनानाण ॥ १ ॥ एतस्यां गायायां यमुक्तमप्रतिपात्यवधिज्ञानिनश्वालोकस्यैकप्रदेशं पश्यंति, तत्किमरूपिनावमवधिशानिनः पश्यंति ? यदि पश्येत्तर्हि एकप्रदेशस्य को नियमः? न न च पश्यंस्यरू पिनावमवधिज्ञानिनः सर्वथैव रूपिपदार्थान् पश्यंति जानंति चेति विशेषावश्यकादौ सर्व त्रे व्याख्यातं, अत्र त्वलोकस्याकाशप्रदेशैकं पश्येदित्युक्तं तदपि सत्यं, कथं ? यउक्तं श्रीनंदिसूत्रे'अलोगस्स एगपएसस्से' त्यादिपाठः, अस्य व्याख्या-येनावधिझानेनालोकस्य संबंधिनमेकमप्याकाशप्रदेशं पश्येत् , अास्तां बहूनाकाशप्रदेशानित्यपिशब्दार्थः, पश्येत्, एतच सामर्थ्यमात्रमुप वर्य ते, न त्वलोके किंचिदप्यवधिज्ञानस्य दृष्टव्यमस्तीति मलयगिरिसूरिविरचितनंदीसूत्रवृत्तिवचना देकप्रदेशस्य न नियमः. अत्रत्वेकप्रदेशः प्रोक्तस्तेनावधेःसामर्थ्यातितीदणत्वं प्रख्यापितमिति रहस्यं ४३. प्र-चतुर्मासके समवसरणं नवति वा न? न-वर्षाकाले समवसरणं कदाचित्स्यात्कदाचिन्न स्यादिति ४४. प्र-यदि चतुर्मासके समवसरणं न स्यात्तदा सिंहासनस्थो नगवान् यदा देशनां For Private & Personal use only Page #22 -------------------------------------------------------------------------- ________________ प्रश्न | ददाति तदा स चतुर्मुखो नवेद्दा न? न–श्रीमन्नट्टारकश्रीविजयसेनसूरीश्वरप्रसादीकृतप्रश्नग्रंयानुजि. सारेण समवसरणानावेऽपि चतुर्मुखा जिनेंद्रा नवेयुः, द्वादशपर्षदचनापि च नवेदिति४५. प्र-च. तुर्दश पूर्वाणि मीयंते, यथाद्यं पूर्वमेकेन हस्तिना प्रमाणं, द्वितीय हान्यामित्यत्र प्रथमारकोत्पन्नो हस्ती वा द्वितीयतृतीयचतुर्थारकपंचमारकोद्भवो वारणः संगृह्यते ? अयं हि कुंजरो महाविदेहगतो झातोऽस्ति, नापरे, स ह्यवस्थितत्वात् ४६. प्र-कुत्रचित्दोत्रे स्थितो मनःपर्यवी साधुः, कुत्रचित्दोत्रे स्थितः केवली, एतस्मिन्नवसरे यदि मनःपर्यायवतः साधोश्चेनमि संशय यायाति तदा स किं कुर्या त् ? ज-अनुत्तरामराणां प्रश्नोत्तरे पूर्वमस्मक्तप्रकारेणातापि चोत्तरं परिनावनीयमिति ४. प्रश्रनगारस्य विंशतिविशोपका जीवदयोक्ता, थाणंदादिश्रावकोत्तमस्य च सपादविशोपका जीवदया सा च कया रीत्या ? न-थूला सुहुमा जीवा । संकप्पारंनन थ ते विहा ॥ सावराहनिरखराहा । साविका चेव निरविरका ॥ १ ॥ अस्या व्याख्या-प्राणिवधो विविधः, स्थूला हींद्रियादयः, सू. माश्चेकेंद्रियादयः पंचापि बादराः, न तु सूदमनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां वधाना. वात् , स्वयमायुःदायेणैव मरणात् , अत्र च साधूनां दिविधादपि वधानिवृत्तत्वाविंशतिविशोपका जी. Page #23 -------------------------------------------------------------------------- ________________ ५१ प्रश्न- वदयां. गृहस्थानां स्थूलपाणिवधानिवृत्तिः, न तु सूदमवधात्, पृथ्वीजलादिषु सततमारंभप्रवृत्तत्वात् , चिंता शति दशविशोपकं रूपमुवं गतं. स्थूलपाणिवधोप द्विधा, संकल्पज पारंनजश्व, तत्र संकटपान्मारयाम्येनमिति मनःसंकटपरूप याद्यो जायते, तस्माच गृही निवृत्तो नवति, नत्वारंभजात, कृष्याद्यारंने हीडियादिव्यापादनसंगवात् , अन्यथा च शरीरकुटुंबनिर्वाहानावात्. एवं पुनरर्धे गतं, जाताः पंचविशोपकाः. संकल्पजोधप द्विधा, सापराधो निरपराधश्च, तत्र निरपराधानिवृत्तिः, सापराधे तु गुरुलाघवचिंतनं, यथा गुरुरपराधो लधुर्वेति, एवं पुनरर्धे गते साधी विशोपको जातो. निरपराधो वधोऽपि विधा, सापेदो निरपेदाश्च, तत्र निरपेदानिवृत्तिः, सापेदात्तन्निरपराधेऽपि वाह्यमानमहिषवृषभयानादौ, पागदिप्रमतपुत्रादौ च सापेदातया वधबंधादिकारणात्, ततः पुनरर्धे गते सपादविशोपका स्थिता. एवंविधा श्रावकस्य जीवदया ज्ञेयेति श्राधप्रतिक्रमणसूत्रवृत्ती ४. . प्र-त्रैवेयका देवा जिनप्रतिमां कथं न पूजयंति ? तथ ते च देवा वपुषि वस्त्रालंकाराणि वि. भर्ति न वा? न—नवग्रैवेयकेषु वापिका नैव संति, तदनावात्तत्र जलमपि नास्ति, जलानावात्कुतः For Private & Personal use only Page #24 -------------------------------------------------------------------------- ________________ प्रश्न- पूजा? इति, तथा ग्रैवेयका देवा यथाजातशरीराः स्युः, नैव वस्रालंकारान्विताः, इति जीवानिगमे. चिंता- ४. प्र–श्रथ महोपाध्यायश्रीयशोविजयगणिकृतिरियं-पूर्वप्रयोग ने गतिपरिणामे | बंधन बेद असंग ।। एतस्यां गाथायामाद्योजयपदव्याख्यायां केचिद् दृष्टांताः कथयंति, यथा-पूर्वप्रयोगो वाणस्येव, गतिपरिणामस्तुंबकस्येवेति, केचिदत्रासंगोपरि एरंडफलोमां, बंधनबेदोपर्यलांबुकोपमां वदंतीत्यत्र को निर्णयः? श्मे च दृष्टांताः कुत्र प्रतिपादिताः संतीति प्रश्ननिर्णयमाह-न-तत्वार्थ जाण्यानुसारेण ज्ञायते बंधनोछेदने एरंमफलोपमा. न चालाबुकस्येति यथात तथा चोक्तं भगवत्यंगे ससशतकस्य प्रथमोद्देशके यकर्मसुत्रं-गश्पन्नायत्ति गतिः प्रकायतेऽत्युपगम्यत इति यावत. निस्संगयाएत्ति निस्संगतया कर्ममलापगमनेन, निरंगणयाएत्ति निरागतया मोहोपगमेन, गश्परिणामे पंति गतिस्वजावतयालांबुडव्यस्येव, बंधणयणयाएत्ति कर्मबंधनबेदनेन एरंमफलस्येव, निरिंधण याएत्ति कर्मेधनविमोचनेन धूम्रस्येव, पूवपळगेणंति सकर्मतया व्यंजीकरणं गतिपरिणामत्वेन बाणस्येवेत्युक्तत्वात् ५०. प्र तथा कश्चित्साधुर्यत्रप्रपीड्यमानो घनघातिकर्मविघातेनांतकृत्केवलित्वेन सप्तहस्ततनुमा Page #25 -------------------------------------------------------------------------- ________________ प्रश्न- नो मुक्तिमवाप्नोति स्कंधकशिष्यवत्, तदा तव तस्य कतिमितावगाहना भवेत् ? न - प्रवचनसारोचिंता - वचनादोपपातिकसूत्रवृत्त्यनुसारेण ज्ञायते सप्तद्स्त देहमानो यो व्रती यंत्रप्रयोगतो मुक्तिमासा दयति तस्य तत्रावगाहना द्वात्रिंशदंगुलप्रमाणा नवेन्नान्यथेति ९१. प्र - अवरयणं चंदसूराणं त्यहि यथा मूलविमानेन वीखंदनाय चंद्रसूर्यौ समागतौ स्तः, तव तारक विमानानामंतरालस्यापत्वेन कथमिहागताविति ? उ-यगवदनार्थ मूलविमानेन शशिसूरौ समागतौ तत्त्वाश्चर्यमेEra, da तारकल्पांतरालादागमनमप्यवाश्चर्येत भूतत्वेने दमप्याश्चर्यमित्यत्र के चित्तरं वदति, परं तत्तरं सम्यग्न प्रतिभाति, ततस्तन्निर्णयमाद ५३ तिहिं गणेहिं तारारूवे चलेज्जा, तं जदा विकुवमाणे वा परियारेमाणे वा वाणान वाटा संकम्ममाणे तारारूवे चलेज्जा इति स्थानांगसूत्रे, व्यस्यार्थमाह-तिहिं इत्यादि, तारकमात्रं चलेका स्वस्थानं त्यजेत्, वैक्रियं कुर्वद्या परिचारणं वा मैथुनार्थ संरंभयुक्तमित्यर्थः, स्थाना कस्मात् स्थानात्स्थानांतरं संक्रमेद् गच्छेदित्यर्थः, यहा धातकीखमादिमेरुं परिहरेदिति पथवा कश्चिन्महर्द्धिको देवश्चमरेंऽवधैक्रियादि कुरुते तन्मार्गदानार्थ चलेदिति स्थानांगवृत्तिवचनान्नास्त्यत्र विरोधः ५१. Page #26 -------------------------------------------------------------------------- ________________ प्रश्न- प्र-श्ह हुंडावसर्पिण्यामेकविंशतिसहस्रशरत्पमिते षष्टारके प्रायेण हस्तकविग्रहा जना घना भविमि. व्यंति, वैताब्यविलेषु च स्थास्यंति, तदा गंगासिंधू रथचक्रोपमे वहिष्यतः, तयोश्चोदकेषु मत्स्याद्या "| जंतवो घनाः प्राउज़विष्यंति, तदा च ते बिलवासिनः प्राणिनो मत्स्योपजीविनः शीतातपभयादस्तं गतेऽर्के सति संध्यायां विलेन्यो निर्गत्य यत्र गंगोदकं तत्रागत्य जलाकालेन मत्स्यानुध्धृत्य वाबु. कायां प्रक्षिप्य स्वस्वस्थानंप्रति गमिष्यंति. पुनरवि द्वितीयदिनसंध्यायां तान मत्स्यान परिगृह्य कर ति क्लेिष्वनुपविक्ष्यंति, श्वमुपजीविनो नाविनि प्रथमार्केऽपि चैवं दीपालिकाकटपेऽप्युक्तं तत्सत्यं, परं गंगायाः दोत्रं प्रमाणांगुलत्वाद्रथचक्रोपमोदकप्रवाहो बिलेभ्यो दूरतमोऽनविष्यत्, तदा बिलस्था जना मत्स्याहरणाय तं प्रवाई कयं प्राप्नुवंति? न-गंगायाः प्रवाहस्तदा गोमूत्रकाकारो भविष्यति, ततस्तस्या जलं बिलनिटकमपि नविष्यति, तेन बिलस्थानां गमनागमनयोर्न कश्चिव्यामोह इति. ५३. ___ प्र–सामायिकं गृहीत्वा प्रतिक्रमणं कुर्वता वा कायोत्सर्गस्थितेन श्रान यदा मूषकादिकोप| रि धावन मार्जारो दृष्टस्तदासौ किं कुर्यात् ? न-सामायिके वा प्रतिक्रमणांतर्वर्तिकायोत्सर्गे स्थितः Page #27 -------------------------------------------------------------------------- ________________ प्रश्न- श्राछो मूषकाापरि पतंतं मार्जारं प्रेदय दणमपि विलंबं हित्वा त्वरितवेगेनोचाय येन तेन प्रका. रेणापि जीवरदां कुर्यात् , यदाह श्रीपार्श्वप्रनु:-कृपानदीमहातीरे । सर्वे धर्मास्तृणांकुराः ॥ इति वचनादिति ५४. प्र-सूदमनिगोदजीवानामोघतः षट्पंचाशदधिकशतद्दयावलिकारूपमायुरुक्तमस्ति २५ तत्किं पर्याप्तकस्य वाऽपर्याप्तकस्य जीवस्योक्तमस्ति ? यदि पर्याप्तकस्य तर्हि अपर्याप्तकस्यायुः किं न्यू नं संभाव्यते ? तच्चायुक्तं, एतच्च शास्त्रे नाभिधानात, तर्हि पर्याप्तकस्य किमधिकं संन्नाव्यते ? नसूदमनिगोदपतितजंतूनां पर्याप्तानां च जघन्यतोऽप्युत्कृष्टतोपि च कुल्लकनवग्रहणविशेषं विना अं. तर्मुहूर्त स्थितिरुक्तास्ति इति जीवाभिगमप्रज्ञापनादौ, तथा तद्वृत्तौ पर्याप्तानामंतर्मुहूर्तापेक्ष्या अपप्तिांतर्मुहूर्तस्य लघुतया नणनात् , कुल्लकन्नवग्रहणस्य कर्मविपाकबृहद्वृत्त्यादौ सर्वजीवाल्पजीवत्वेन निरूपणादेवमवसीयते यत्सूदमनिगोदानामपर्याप्तानां पपंचाशदधिकशतमितावलिकातुव्यक्षुल्लकन वग्रहणरूपं सर्वजघन्यमायुश्चोत्कर्षतः किंचिदधिकमपीति, पर्याप्तनिगोदानां तु जघन्यतोऽप्युत्कर्षतोऽ पि च सुतरामधिकमेवमवसीयत इति ५५. प्र-निगोदशब्देनानंतजीवानामेकं शरीरमुच्यते तर्हि साधारणशब्देन किमुच्यते ? - Page #28 -------------------------------------------------------------------------- ________________ प्रश्न | समानमेकं धारणमंगीकरणं शरीराहारादिर्येषां ते साधारणाः, एकस्मिन् जीवे प्राहारिते सति सर्वेचिंता - ऽप्याहारितवंतः, तथैकस्मिन्नुवसिते निःश्वसिते सर्वेऽप्यवसिता निःश्वसिता वा तेन साधारणाः प्रोच्यंत इत्याचारांगप्रथम श्रुतस्कंधाध्ययनपंचमोहेशके ९६. प्र – ये मनःप्रतिचाराः सुरास्तैरान तक२६ उपादिस्थैर्मनः प्रविचारकैर्देवैर्मनः परिणामे कृते सति सौधर्मेशान देव्योऽपि तदर्थमुच्चावचानि मनांसि संप्रधारयत्य स्तिष्टंति, परं ता देवानां मनःपरिणामं कथं जानंति ? ऊर्ध्वमवघेरल्पतरविषयत्वप्ररूपदिति. - यथा दिव्यानुभावतः सुपर्वशुक्र पुलास्तासां देवीनामंगेषु रूपादितया परिणमंति तथैव तासामंगस्फुरणादिना शीघ्रतममेव तदभिलषितज्ञानमपि स्यादिति ज्ञायते, तत्वं तु तत्ववि द्यमिति ध्येयं, तथा भगवानार्य श्यामोऽपि प्रज्ञापनायामाह -तणं जे ते मणपरगा देवा ते वा सिंचा मणे समुपाइ इलामो णं राहिं सद्धिं मण परियारणं करेत्तए, तनुं णं तेहिं देवेहिं एवं मासिक समाणे खिप्पामेव तान राजे तयानं चेव समापीन तराई उच्चावयाई मलाई पहारेमाणीन चि ंति, तत्रणं ते देवा ताहिं राहिं सद्धिं मपरियारणं क रेतीत्यादि ९७. प्र - प्रष्टादशनात्रक संबंधाः कर्णिकादावुक्ताः संति, परं पुनर्द्वासप्ततिनावकाणि न Page #29 -------------------------------------------------------------------------- ________________ चिंता - वंति तानि खधिया परिभाव्यानीत्येवं चरित्रांतर्वर्ति दृश्यते, परं तानि कथं भवतीति कथासहितं प्र साद्यं, ज-मथुरायां कुबेरसेना पणांगना, तस्याश्चैकं युगलं जातं, पुत्रस्य कुबेरदत्त इति, पुत्र्याश्च कुबेरदत्तेति नाम दत्तं. तद्युगलं च मुद्रालंकृतमंबरेणानिवेष्टयित्वा मंजूषायां प्रदिष्य यमुनाप्रवाहे प्र 29 वादितं सा मंजूषा सूर्योदये सौरीपुरं गता, तदा तत्र वहिर्द्धम्यामागतान्यामुनान्यां श्रेष्टिन्यां नि कास्य विज्यैकेन पुत्रो गृहीतः, अन्येन च पुत्री गृहीता, क्रमेण च तौ यौवनं प्राप्तौ तदा क र्मयोगात्तयोरेवान्योन्यं ताज्यां विवादो विदितः, यदुक्तं - खारोहतु गिरिशिखरं । जलधिमुध्य तुपातलं || विधिलिखितादरमालं । फलति कपालं न नूपालः || १ || यथान्यदा सारिपाशकक्रीडां कुर्वेत्या कुबेरदत्तया नर्तुर्हस्ते मुडिकां विलोक्य तं च स्वकीयं प्रातरमुपलक्ष्योत्पन्नवैराग्येण संयममंगीकृतं, क्रमेण च सा विशुधियावधिज्ञानं प्राप्ता. इतश्चैतस्मिन्नवसरे कुबेरदत्तः कार्यार्थ मथुरायां गतः, तत्र च स कर्मवशान्निजमात्रा कुबेरसेनया सार्धं लमः, तस्याश्चापि क्रमेण पुत्रो जातः, प्रथासौ वृत्तांतस्तया कुबेरदत्तया साध्या स्वज्ञानेन ज्ञातः, तदा तथा विचारितमहो इदं तु मददसमंजसं संजातं, इति विचार्य सा तयोः प्रतिबोधदानार्थं तत्रागत्य वेश्याया गृहे वसतिं याचि Page #30 -------------------------------------------------------------------------- ________________ प्रश्न- त्या स्थिता. तदा च रुदनं कुर्वतस्तस्य बालस्य समीपमागत्य सा साध्वी कथयति, नो बालक ! कः | चिंता म. थं त्वं रुदनं करोषि ? मौनं विधेहि ? त्वं ममातीवाजीष्टोऽसि, यत्त्वया सार्ध मम षटू संबंधा वर्तते, तत्कथं ? त्वं मम चर्तुः पुत्रत्वान्ममापि पुत्रः १, त्वं मम वातुः पुत्रः प्रसिकः २, मम मातुरुदरे स मुत्पन्नत्वात्त्वं मम बंधुः ३, मम पत्युलघुव्रातृत्वात्वं मम देवरः ४, मम जनन्याः पत्युबातृत्वात्त्वं मम पितुळता ५, मम सपत्नीपुत्रः कुबेरदत्तस्तस्य च त्वमंगजस्तस्मान्ममापि त्वं पौत्रः ६, एवं हे वत्स मया साधू तव पदसंबंधाः संति. अथ तव पित्रा सार्धमपि मम षट् संबंधाः संति, तद्यथा-स मम पतिः १, मम पिता २, मम बंधुः ३, मम मातुः कुबेरदत्ताया वेश्यायाः पतित्वान्मम ज्येष्टपिता ४, मम पत्युर्माता वेश्या, त. स्याश्च त्वं भर्तृत्वान्मे श्वशुरः ५, मम सपल्याः पुत्रत्वान्ममापि पुत्र शति ६. एवं च ते पित्रा सहाविमम षट संबंधाः संति. किंच हे बालक! तव मात्रा सार्धमपि मम षट् संबंधा यथा-माता १, मम व्रातृजाया , मम सपत्नी ३, पतिमातृकत्वान्मम श्वश्रूः ४, मम सपत्नीपुत्रवधूत्वान्मम वधूः | २, मम पितुः कुबेरदत्तस्य जननीत्वान्मम वृघमाता ६ इति १०. किं च हे वत्स! कुबेरदत्तेन सा Page #31 -------------------------------------------------------------------------- ________________ प्रश्न- ध तवापि षट संबंधाः संति, तद्यथा-स तव पिता १, तव बंधुरेकमातृकत्वात् ५, श्रावयोरेकमातृ- | - कत्वादहं तव भगिनी, मत्पतित्वेनायं तव नगिनीपतिः ३, मम व्रातृत्वेनायं तव मातुलः ४, सप लीपुत्रस्य तवाहं माता, मम मातुः कुबेरसेनायाः पतित्वेन चायं कुबेरदत्तस्तव मातृपिता ४, तव जनकस्याहं नगिनी, मम पतित्वेन चायं तव यापतिलोंके 'फुन' इति ६. किंच हे बालक! वेश्यया सार्धमपि तव षट् संबंधा यथा-सा तव माता १, तव पितुर्माता २, तव बंधोः कुबेरदत्तस्य पत्नीत्वादियं तव ब्रातृजाया ३, तवाहमपरा माता, मम मातृत्वाचेयं तव वृधमाता ४, मम वा. ता त्वं, ममेयं सपत्नीत्वात्तव नगिनी ५, त्वं मम सपत्नीपुत्रत्वेन बंधुः, असौ च कुबेरदत्तस्य वधूत्वात्तव नागिनेयवधूः ६. किंच हे बालक! मया सार्धमपि तव ६ संबंधाः संति, तद्यथा-तवाहं लगिनी १, त्वं सपत्नीसुतत्वात्तवाहं माता १, तव वप्तुरहं जामिस्तेन तवाहं पितृस्वसा ३, तव सहोदरपत्नीत्वात्तवाहं ब्रातृजाया ४, मम सपत्नीसुतस्यांगजस्त्वं, तेनाहं तव पितृमाता ५, मम सवित्रीशस्यानुजस्त्वं, तेनाहं तव जातृसुता ६, शति १७. किं च हे वत्स! तव जनकस्य कुबेरदत्तस्य त्वया साध ६ संबंधा यथा Page #32 -------------------------------------------------------------------------- ________________ प्रश्न चिंता: एक सवित्रीकत्वादस्य कुबेरदत्तस्य त्वं सहोदरः १, व्यस्य त्वं पुत्रः प्रसिद्धः २, मम सहजन्मनः कुबेरदत्तस्य च मम सपत्नीसुतत्वान्ममापि त्वं पुत्रस्तेन भवति जामेयः ३, मम पत्युः कुबेरदत्तस्य चावयोरेकजनयित्रीत्वात्त्वं शालकः ४, कुबेरदत्तस्य प्रिया पण्यस्त्री, तस्याः पुत्रस्य कुबेरदत्तस्य ३० | तनुजत्वेनास्य त्वं पौत्रः ए, कुबेरदत्तांचा वेश्यापतिकुवेरदत्तानुजत्वेनास्य त्वं पितृबांधवो लोके' का को' इति ६. तथा हे वत्स कुबेरदत्तस्यापि वेश्यया सार्धं ६ संबंधा यथा - सौ वेश्या कुबेरदत्त - स्य माता १, पत्नीनावत्वं प्राप्तेयमस्य कांता २. यस्याहं प्रिया. मम चेयं वेश्या जननीत्वादियं तस्य : ३, कुबेरदत्तस्य जनन्याः सपत्नीनावमहं गता, तेन तस्य माता मम मातृत्वादियमस्य मातृ४, मदीयान्मम बंधोः कुबेरदत्तस्येयं जगिनी ए, मातृपतिकुबेरदत्तस्य जननीवाद - स्येयं पितृमाता ६, इति पुन र्दे वत्स मया सार्धमपि कुबेरदत्तस्यास्य ६ संबंधा यथा-दंपतीनावमनुतत्वादस्याहं वल्लना १, मम मातृपतित्वादस्य कुबेरदत्तस्याहं सुता २, एकजनयित्रीत्वादस्याहं जामिः ३, जननीसपत्नीत्वादहमस्य माता ४, कुबेरदत्तपत्नीपुत्रपत्नीत्वादहमस्य पुत्रवधूः ९, मम प्रातृजायापुत्रकत्वादहं कुबेरदत्तस्य जनकखसास्मीति ६, १८. Page #33 -------------------------------------------------------------------------- ________________ प्रश्न किंच रे बाल त्वया सह वेश्याया अपि ६ संबंधा यथा-आत्मतनून्नवत्वेनास्यास्त्वं पुत्रः १, | चिंता अस्याः प्रियस्य कुबेरदत्तस्य त्वं लघुभ्राता, तेन वेश्यायास्त्वं देवरः १, वेश्यांगजः कुबेरदत्तः, तदात्मजत्वेन त्वमस्याः पौत्रः ३, अहं वेश्यायाः सपत्नी, एवं चाहं कुबेरदत्तस्य श्वश्रूः, तस्या मम स्वामी कुबेरदत्तो वेश्यायाः श्वशुरः, तस्यानुजस्त्वं बालस्तेन वं तस्याः श्वशुरानुजो लोके 'काकोजी' शति ४, वेश्यायाः सपल्यहं, त्वं च मम बांधवत्वेन वेश्याया अपि बांधवः ५, मम बंधोः सुतस्त्वं, सपत्नीनावत्वाद्देश्यायाश्चापि तथैव, तेनास्यास्त्वं भ्रातृजः ६. अथ हे वत्स कुबेरदत्तेनापि सह वेश्यायाः ६ संबंधा यथा-वेश्यापतिः १, प्राग्जनितत्वादयमस्याः पुत्रः २, पण्यांगनात्मजाहं, मम पतित्वेनायमस्या जामाता ३, वेश्यापतेरहं जामिस्तेनाहमस्या ननांदा जाता, मम जता च कुबेरद. तः, तेनास्याः स ननांदृपतिर्लोके नणदोश्' इति ४, वेश्यापतेरपरमाता चाहं, ममेशः कुबेरद तस्तेनास्याः स श्वशुरः ५, सपत्नीजावत्वान्मदीयबंधुत्वेनास्या अपि स बांधव इति ६. एवं पण्यांगनाया मया सार्धमपि ६ संबंधाः संति, तद्यथा-वेश्यापतेर्जामित्वादहमस्या ननांदा १, तथैकमर्तृ. त्वेनाहमस्याः सपत्नी २, अहमस्याः पुत्री प्रसिधा ३, अस्या भर्तुरपरजननीत्वादहं श्वश्रूः ४, वेश्यां For Private & Personal use only Page #34 -------------------------------------------------------------------------- ________________ ३१ प्रश्न- गजकुबेरदत्तस्याहं प्रिया, तेनास्या अहं पुत्रवधूः ५, वेश्यापुत्रस्याहं पुत्री, तेनास्याः पौत्रीति ६, | चिंता १०. श्बमष्टादशचतुष्कमिलनेन दासप्ततिनात्रकाणि स्युः, तेन भो वत्स त्वं मौनं गृहाणेति सा. ध्वीवचनानि श्रुत्वा प्राग्व्यतिकरं च ज्ञात्वा प्रतिबुध्या वेश्यया व्रतं गृहीतं, भवपारं च प्राप्ता, क| चित्कुबेरदत्तेनापि व्रतं गृहीतमस्तीबमप्युक्तमस्तीति ए७. प्र-रावणलक्ष्मणयोः कतिनवानंतरं सिधिः? न-रावणश्चतुर्दशे नवे तीर्थकरपदं प्राप्य सि. हिं गमिष्यति, लक्ष्मणोऽपि तथैव तीर्थकरपदं प्राप्य सेत्स्यनीति हैमत्रिषष्टिशलाकाचरित्रे ए७. प्रअंतमुहुत्तं निरये । मुहुत्तचत्तारि तिरियमणुएसु ॥ देवेसु अघमासो । नकोसविनवणालो ॥१॥ श्त्याद्यागमवचनाद्देवानामनिनवविकुर्वणाकालोऽर्धमासप्रमाणो ज्ञायते, किमुक्तं नवति ? ये चात्र देवा इखदीर्घविग्रहृतरुतटाकग्रामादिचैत्यप्रासादभूषणादिकं विकुति तच्च पंचदशदिनानि यावत्तिष्टति, तदनु च स्वयमेव विनश्यति, श्वं च जीवानिगमेऽप्युक्तमस्ति, तर्हि शुकराजचरित्रे जितारिनु धवस्याणिग्रहपूरणाय विमलाऽरधिष्टातृगोमुखयक्षेण विमलानिर्वितिः , तद्विषये च केचिदंति यदद्यापि स विकुर्वितो विमलादिः काश्मीरदेशे विद्यते, तेन विन्रमो जायते यद्देवविकुर्वितं वस्तु For Private & Personal use only Page #35 -------------------------------------------------------------------------- ________________ प्रश्न- किं पदापर्यपि तिष्टति ? उ-सुरो यदा विकुर्वणं कुरुते तदा स वैक्रियसमुद्घातं कुर्वन् मसारगल्लदंसगर्भवज्रवै सूर्यलोहितादांजन पुलकस्फटिकादीनौदा रिकान् पुरुलानादाय यदा वैक्रियतया प चिंतारिणामयति तदा वैक्रियमुच्यते तच्च वस्तु पदाडुपरि न तिष्टति, परं वैक्रियं च कृत्वा यदा तदौ३३ दारिकतया परिणामयति तदा तद्दीर्घकालमपि तिष्ठेत् द्वारिकायोध्यापुरीवत्, यश्च काश्मीरदेशे सि ः कृतस्तत्संबंधस्तु श्राद्यविधिसूतवृत्तावस्ति यथा - तस्यामटव्यां तत्तीर्थं । तडूपं स सुरोत्तमः ॥ गिरेरुपरि चक्रे च । किं वा देवैर्न सिध्यति ॥ १ ॥ देवैर्विकुर्वितं पद – मेवोत्कर्षेण तिष्ठति ।। कृतं तु चिरमप्यर्द – मूर्तिवदैवतोपरि ॥ २ ॥ इत्यादि परिनाव्यं, पुनरन्यथापि दृश्यते श्रीमुनिसुंदरसूरिशिष्येण कृते विक्रमचरित्रे यथा— संस्थाप्य नगरीं नाना - जिनेंद्रालयमाखितां ॥ श्रीविमलानिधां तव । तस्थैौ धर्मपरो नृपः ॥ १ ॥ इतो गोमुखयदोषा - गत्योक्तं नृपतेः पुरः ॥ विकु - of रचितः शैलः । पुंडरीकानिधो मया ॥ २ ॥ नवतोऽभिग्रहः पूर्णः । संघस्य वाखिलोना || तेनामुं पर्वतं संदरिष्यामि सांप्रतं हुतं ॥ ३ ॥ त्वया नृपाल सिद्धाडौ । सुराष्ट्रा देशषणे ॥ गत्वा श्री देवो । वंदितव्यः सुभावतः ॥ ४ ॥ विकुर्वितं समं वस्तु | गेहादि चित्तदर्षदं । प Page #36 -------------------------------------------------------------------------- ________________ ३४ प्रश्न- दाउपरि कुत्रापि । स्यानेत्युक्तं जिनागमे ॥ ५ ॥ इत्यादिवचनान्नाद्यतनकाले सोऽस्ति, तत्वं तु ब. | चिंता. हुश्रुता विदंतीति ६०. प्र-तथा श्रीपालकृतमुनिस्तवनायां — नईधारण तरतां पार उतरतां नवि मारगलेखा विगतविशेषा जाणीएं' श्यत्र केचिदोघतः ‘नधारण' शब्देन धारणारूपा नदीति वदंति, सा का न दी? किं चात्र नद्याः प्रयोजनं? न-नधारणशब्देन धारणारूपा नदीति ये कथयति ते किं न विचारयंति? यदत्र संसारसमुद्रोत्तरणे नद्याः किं प्रयोजनं? नईधारणशब्दो यदि स्पष्टं पुल्लिंगवाचकोऽस्ति, तदा तस्य स्त्रीलिंगवाचिकरणं विरुष्मेव. तेन तत्कृतः पूर्वोक्तोऽर्थो न समीचिनः, किंतु युक्त्या विमृश्यमाणः शब्दार्यत्वेनायमर्थः समर्थः, तद्यथा-'नधारणेति' नदीधारकत्वमस्यास्तीत नदीधारकः समुद्रः, प्राकृतत्वात् नधारणोऽपि समुऽस्तस्य तरणे नैकमार्गप्रमाणं, तदत्र संसारसमुऽपि ज्ञेयमिति तत्वं ६१. प्र—प्राचिना मुनयस्तदा चीवराणि प्रदालयामासुर्न वा ? - जीर्णमानोपेता अपि मुनयो वर्षाकालान्मनागर्वाग् ऋतुबके काले जलादिसामय्यां सत्यामुत्कर्षतः | सर्वमुपधिं प्रदालयंति, जलादिसामग्र्यन्नावे व जघन्यतः पात्रनियोगोऽवश्यं प्रदालनीय इति प्रवचन in Education International Page #37 -------------------------------------------------------------------------- ________________ प्रश्न- सारोघारे ६५. प्र–ननु ऋजुमतिविपुलमतिज्ञानयोर्मध्ये कस्य विषयो न्यूनाधिकः? श्दमत्र तात्पनिर्य-मनःपर्यवज्ञानं देधा, ऋजुमतिविपुलमतितः, तत्रातृतीयहीपसमुद्रेष्वर्धतृतीयांगुलहीनेषु ऋजु. धीवैत्ति, विपुलधीस्त्वर्धतृतीयैरंगुखैरन्यधिकेष्विति झानसागरसूस्कृितावश्यकचूर्णी, प्रवचनसारोबारा दिकेऽयं सामान्यतो घटादिवस्तुमात्रचिंतनपरिणामग्राहि किंचिदविशुद्धतरमर्धतृतीयांगुलहीनमनुष्य. दोत्रविषयं ज्ञानं ऋजुमतिलब्धिः, पर्याशतोपेतघटादिवस्तुविशेषचिंतनप्रवृत्तमनोद्रव्यग्राहि स्फुटतरं संपूर्णमनुष्यदोत्रविषयं ज्ञानं विपुलमतिलब्धिरिति नगवतीनंदीसूत्रवृत्ती, कर्मग्रंथविदभिप्रायेण तु वि. पाथोधिसार्धद्दीपदयात्मकं वेत्ति ऋजुमतिः, ततो विपुलधीः सार्धद्दयंगुलसाधिकं वीदते, तो विशेपार्थिना तु विशेषावश्यकादयो विलोकनीयाः ६३. प्र-ऋजुमतिविपुलमतिझानान्यां द्रव्यादिचतुष्कभावतः कतरं जानंति? न-द्रव्यत ऋजुमतिरनंतानंतप्रदेशिकानि मनोवर्गणायाः पुमलद्रव्याणि जानाति, तस्माद्विपुलमतिर्वहुप्रदेशिकानि सूक्ष्ममनोद्रव्याणि जानाति १, दोत्रत ऋजुमतेर्मनुष्यक्षेत्रेऽर्धतृतीयांगुलहीनक्षेत्रविषयं तथोर्ध्वाधश्चा | तिर्यग्क्षेत्रविषयं ज्ञानं समस्ति, स्फुटतरं पूर्णमनुष्यक्षेत्रविषयं ज्ञानं विपुलमतेः १, कालतः प For Private & Personal use only Page #38 -------------------------------------------------------------------------- ________________ ३६ प्रश्न-| ब्योपमस्यासंख्येयनागातीतकाले चिंतितमनोद्रव्यविषयं, तबदनागतेऽपि झानं ऋजुमतेः, तस्मात् | चिंता- किंचिदधिकविषयं विपुलमतेः ३, नावतः सर्वनावानंतनागवर्तिनोऽनंतपर्यायझानं ऋजुमतेः, तस्मा"| दधिकविषयं विपुलमतेः ४, शति ६४. प्र–तथार्धतृतीयहीपपरिमिते मनुष्यदेत्रे सार्धद्दयांगुलहीनाधिकविषय ऋजुमतिविपुलमत्योस्तथोर्ध्वाधस्तिर्यक्दोत्रे न्यूनाधिकविषयौ वा किं सादृश्यविषयौ ? न–यथा ऋजुमतिविपुलमत्योरविशुधविशुद्धतरार्धतृतीयांगुलहीनाधिकमनुष्यदोत्रविषयौ तथोर्खा धः क्षेत्रेऽपि परिभावनीयौ, अथवाधस्तिर्यग्लोकमध्याहेत्ति रत्नप्रभादितौ ऋजुधीर्योजनसहस्रांतं सं. झिमनांसि ज्योतिश्चक्रोपरितलं यावदूर्ध्व विष्कंगायामबाहव्यः, परं विपुलमतिः सार्धव्यंगुतसाधिकमिति नगवतीवृत्तिराजप्रश्नीयवृत्त्याद्यभिप्रायः ६५. प्र-तथालार्धतृतीयांगुलमानमुक्तं तत्किमुत्सेधांगुलेन वा प्रमाणांगुलेन? न-एतदंगुलमानं प्रमाणांगुलेनेति ज्ञेयं, यतः-मायंगुनेण वत्थसरीरमुस्सेहअंगुलेण तहा ॥ नगपुढवी विमाणाई। मिणसु पमाणंगुलेणं च ॥१॥ श्यादिवचनात्. तथा नंदीसूत्रे तउत्सेधांगुलतो मानमुक्तं तत्कारणं तु बहुश्रुतो वेत्तीति ६६. प्र—यस्मिन् क्षे. त्रे उष्टमिथ्यात्ववासनो व्यंतरादिकः सुरः स्यात्तस्मिन् दोत्रे कदाचित्साधवः परिहारविशुधकाख्यं तपः Page #39 -------------------------------------------------------------------------- ________________ प्रश्न- कुर्वति, तांश्च दृष्ट्वा स कुपितो व्यंतरस्तान् संहृत्यान्यदोने मुंचति न वा ? -परिहारविशुधिकत- | पःप्रभावात्स दृष्टव्यंतरोऽप्युपशाम्यति, कदाचिन्मिथ्यात्वोदयात्स उपशमं न गलेत्तथापि स परिहार विशुछिकान न संहरति, यच्चोक्तं समणीमवगयवेयं । परिहारपुग्गलायमप्पमत्तं च ॥ चनद्दसपु. ३७ चिं आहा-रगं च न य को संहर ॥ १॥ इति भगवतीसूत्रस्य त्रिंशत्तमशतकस्य पंचविंशत्तमोद्देशके ६७. प्र-अनगारो निवसन वसत्यामुच्चारादिपात्रकान् कस्यां दिशि मुंचति ? तथावश्य कादिक्रियां कस्यां दिशि करोति ? –नच्चारप्रस्रवणादिपात्रमुत्तरान्निमुखं मुंचति, निशायां तु याम्यां; तथा पूर्वस्यां वोत्तरस्यां दिशि मुखं कृत्वावश्यकं मुनयः कुर्वति, तथा चोक्तं साधुदिनकृत्येपमिलेहिय संडासे । नमी पेहित्तु नत्तरानिमुहे ॥ मुंच नचारा । दिवा निसा दकिणामुहे ।। ॥ १ ॥ पुत्वानिमुहा श्रावस्मयं पकुवंतीत्यादिवचनात् ६७. प्र तथा साधुना पुरतो वोत्सीर्षके रजोहरणं मोक्तव्यं वा न? न-मुनिना रजोहरणं तु न पुरतो नोत्सीर्षके तथा न वामतश्च मोक्तव्यं, किंतु दक्षिणत एव मोक्तव्यमिति निशीथसूत्रे ६ए, | प्र–तथा संग्रहण्यां रयणाए जहि' इत्यादिगाथायां नारकाणामवधिज्ञानस्याल्पविषयः प्रोक्तोऽ Page #40 -------------------------------------------------------------------------- ________________ प्रश्न- स्ति, तथा — रयणादि ए तिसु परमाहम्माय ' इत्यादिवचनान्न चाग्रे परमाधार्मिकाः संति ये चैतेषां | कि पूर्वगवान् कथयंति, तर्हि तन्नारकः किं प्राग्नवं न पश्येत् ? यदि न पश्येत्तर्हि आचारांगसूत्रबृह त्यनुसारेण झायते यद्रह्मदत्तचक्री स्त्रीरत्नं स्मरन् सन् सप्तमावनिं जगाम, तत्रापि स दोत्रोद्भववेद३० नामसहमानो हा कुरुमतीत्येवं विलापं चकार, तथैव कुरुमत्यपि तमेवास्मरत्, परं ब्रह्मदत्तस्य तत्रावधिविषयश्चैकक्रोशत्वादन मुक्तं कुरुमत्यन्निधानं तेन कथं झातं? ते सप्तमावनिवासिनो नारकाः पूर्वनवकृतःकृतानि कि जातिस्मरणेन जानंन्यवधिना वा ? न-लोके जंतवो नानाविधानि पापानि कृत्वा नरकायुर्वध्वा नरके व्रजंति, परं तत्र न के. नाप्युपायेन नारकाः पूर्व नवं विजानंति, किं त्वेतानि स्मारितानि पूर्वजव:कृतानि भवप्रत्ययजा तिस्मरणेन ते नारकाः स्वयमपि जानंति, अवधिना तु न किंचिदवगबंति, तस्योत्कृष्टतोऽपि तेषां योजनमात्र विषयत्वादिति भगवतीसूत्रवृत्तौ, एतदनुसारेण नारकाः पूर्वभवकृतउष्कृतं नवप्रत्ययिकजातिस्मरणेन जानंति, न च परमाधार्मिकोपदेशैरिति, तथैवोपदेशरत्नाकरेऽपि-यतो नारकेषु जानिस्मृत्या प्राग्नवं जानंति लक्ष्मणरावणादीनामिवेति, तथैवोक्तं प्रवचनसारोघारेऽपि-निसर्गः | Page #41 -------------------------------------------------------------------------- ________________ प्रश्न- सम्यत्वं जातिस्मृत्यादिनोपजायते नारकाणामिवेति किं बहुना ? सेनप्रश्नादिषु ग्रंथेष्वप्येवमेवेति चिंता. १०. - तथाजितशांतिस्तवेऽधुना चत्वारिंशगाथाः पठ्यमाना दृश्यंते, पुनर्मूलवृत्तौ सप्तविंशाथावाने वाजितशांतिस्तवो व्याख्यातः, ततः ' परिकये ' त्यादयो गाथाः केन कृताः ? उ-परिकये ३९ त्यादिगाथात्रयमन्यकर्तृकत्वान्मूलवृत्तौ नोपलभ्यते, संप्रति पुनस्तस्यैव माहात्म्य प्रख्यापकत्वाद्यातिप्र सिद्धत्वात्तच्चान्यकर्तृकमपि पठ्यमानं दृश्यते इति संप्रदायः ११. प्र - तथाजितशांतिस्तवो वा शां तिरिदानीमेकेन पठ्यमानो मौनावलंविनिः सर्वैः श्रूयते स चोपसर्गनिवारणादिप्रनावभृत्तर्हि तं सर्वे जनाः कथं न कथयंति ? एकस्य च को नियमः ? उ- ' सोयवो सवेहिं ' इत्यादिवचनात् श्रोत व्यः सर्वैरेकेन पठ्यमानः, इतरैः समस्तैः साधुसाध्वीश्रावक श्राविका जनैरवदितैराकर्णयितव्यः, युगपसर्वेषां तत्पाठे पण वंदना कोलाहल कल्पनापत्तेः, ते नैक एवाधिकारी, न च सर्वे इति १२. प्र तथा पादिकादिषु त्रिषु यथाजितशांतिस्तवोऽधुना पठ्यते, तद्दैव सिकप्रतिक्रमणे वा रा विप्रतिक्रमणे गणितव्यो वा न ? उ-पादिकादिषु त्रिषु प्रतिक्रमणेषु 'व्यवस्सत्ति ' प्राकृतत्वादनुस्खारबुक, तेनावश्यं नियमेन नणितव्यो, दैवसिके तु नावश्यंभावो, रात्रिके पुनरनवसरमेवास्य Page #42 -------------------------------------------------------------------------- ________________ ४० प्रश्न-| नणनं न युक्तं, प्रान्नातिकप्रतिक्रमणे स्तवपागनणनादित्यजितशांतिबृवृत्तौ ७३. प्र–तथा जो | चिंता पढ जो व निसुण । नगन कालंपीत्यत्राजितशांतिस्तवपउने श्रवणे चोजयकालस्य को नियमः? न कालंपित्ति आर्षत्वाञ्चयकालं प्रातःसंध्ययोः, अपिशब्दात त्रिकालमपि, प्रातमध्यदिनदिनावसानलदणे संध्यात्रये इत्यर्थः १४. प्र–तथा 'न हु हुँति तस्स रोगा' श्यत्र नेति प्रतिषेधे, हु निश्चितं, तस्य पठितुः श्रोतुश्च देहे श्यागम्यते, न भवंति नोत्पद्यते रोगाः कास श्वासज्वरनगंदरकुष्टादयः,.यहान्या अपि पीडा न स्युरिति मत्यं. परं पुवुप्पन्ना विनासंति' इत्यत्र यावता पूर्वोत्पन्ना अपि विलीयंते, तर्हि निकाचितकर्मजनितानामपि तेषां रोगाणां कयमिवैतस्य पाश्रवणमात्रात्परिदयः? न-यद्यपि रोगाः प्राचीनकर्मजनितास्तथाप्यचिंयो मणिमंत्रौषधीनां प्रगाव ति वचनापक्रमसाध्यता तेषामागमेऽपि प्रसिघा, तथा चागमः-नदयकवकन्य । नवसमा जं च कम्मुणो गणिया ॥ दत्वं खित्तं कालं । नवं च नावं च संपप्प ॥ १ ॥ नावरूपश्चायं स्तवः, श्रुतझानत्वेन दायोपशमिकनावरूपत्वात, नावे खनवसमिए । ज्वालसंगपि होश्सु. अनाणं ॥ इति वचनात्. Page #43 -------------------------------------------------------------------------- ________________ प्रश्न- हो एतदजितशांतिस्तवपाठश्रवणं हि भगवत्सतगुणगणकीर्तनमयतया स्वाध्यायरूपं, स्वाध्या यश्चान्यंतरं तपः, तपसा च निकाचितानामपि कर्मणामुपक्रमणं कर्तुं शक्यं, तथा च नाष्यमहोद. धौ जगवान् दमाश्रमणः-सवपगईणमेवं । परिणामवसा नवकमो हुझा ॥ पायमणिकाश्याएं । तवसा निकाश्याणंपि ॥१॥ अथ मणिमंत्रौषधीषु कतमस्मिन्नस्यांतर्भाव इति चेन्मंत्रे इति ब्रूमः, मंत्रता च मननत्राणयोगादाप्तवचनाद्देवताधिष्टितत्वात्तत्तबीजगर्नत्वाहा, तत्तबीजानत्वं च तत्तत्प्रभाववैभवानुन्नवान्निश्चीयत इति. किं च नगवतोरजितशांत्योर्नामधेयसंयोग एव मंत्रोऽर्थप्राप्त्यनर्थप्रति घातफलाय कल्पते वासनाजुषां, तर्हि किं पुनः सतगुणोत्कीर्तनं ! यदवोचामोऽनयोरेव स्तोत्रेनपचितमपि वीर्य मंत्रमण्योषधीनां । दिशति फलविशेष प्राप्य संयोगयुक्तिं ।अनिमतमनयोर्यन्नाम मंत्रादराणां । विरतरति सहपाठः सैष दूरांतरेऽपि ॥ १॥ इति सर्व समंजसं. तेन यावता पूर्वो. त्पन्ना अपि प्रकृतस्तवपाठश्रवणात्माकाल संजाता अपि रोगा नश्यंति विलीयते इति, श्रूयते हि कस्यचित्सम्यग्दृष्टेः प्रकृष्टकुष्टरोगक्लिष्टकाययष्टेरपि विशिष्टतरवासनावशात् षण्मासी यावत् त्रिसंध्यमवंध्यप्रस्तुतमहास्तवपाउपरायणस्य कुष्टव्याधिविगमादावर्तितकार्तस्वरावदातं वपुर्जातमिति १५. प्र-तथे For Private & Personal use only Page #44 -------------------------------------------------------------------------- ________________ प्रश्न | द द्विविधा जीवाः शुक्लपादिकाः कृष्णपादिकाच, ते च के ? उ-येषामपार्श्वपुरुलपरावर्तप्रमाणो चिंतानवः संसारस्ते शुक्वपादिका जच्यंते, शेषाः कृष्णपादिकाः, उक्तं दिजेसिमवढो पुग्गल - प रिट्टो सेसन उ संसारो ॥ ते सुकपकिया खड | सेसा पुरा कण्हप किया ॥ १ ॥ इति जगवतीवयोदशमशतकप्रथमोद्देश के. परे तु अर्धपुलपरावर्तो यस्यास्ति संसारः स शुक्रपादिकः, ततोऽधिको यस्य संसारः स कृष्णपादिकः, इत्यपि कथयति तथा जो या किरियावाई सो नविन वेत्यादिदशाश्रुतस्कंध चूर्ण्य दरानुसारेण सम्यग्दृष्टेोत्कर्षतोऽन्यून पुलपरावर्तसंसारः, तत्रायमर्थः ४२ क्रियावादी सम्यग्दृष्टिव्यः शुक्लपादिको ज्ञेयः, तस्य नियमात्पुऊल परावर्तसंसारः, परमागमांतरानुसारेण न्यूनार्धपुऊलपरावर्तोऽप्यवसीयते, यतो मलधारिश्री हेमसूरिकृतपुष्पमालावृत्तिमध्ये — छतो मुहुत्तमित्तंपि । फासि हुज्ज जेहिं सम्मत्तं ॥ तेसिं व्यवहृपुग्गल - परिषट्टो चेव संसारो ॥ ॥ १ ॥ एतनाथाव्याख्यानुसारेणार्धपुऊलपरावर्त संसारोऽपि ज्ञायते एतद्विशेषस्तु तद्ग्रंथे ज्यो ज्ञेयः. तथा श्रावकप्रइसिसूत्रवृत्तिमध्ये ययोः सम्यग्दृष्टिमिथ्यादृष्ट्यो र्देशोनार्धपुरुलपरावर्तसंसारो नवति, तौ शुक्पादक कथ्येते, यस्य च ततोऽधिकः संसारो भवति स कृष्णपादिकः कथ्यते इत्युक्तम Page #45 -------------------------------------------------------------------------- ________________ प्रश्न- स्ति, तदपि पागंतर संभाव्यते, तथा सम्यक्त्वपंचविंशत्यामपार्धपुस्लपरावर्त नक्तः, तथा हरिनविकृतषोडशके तु-आद्यं नावारोग्यं । बीजं चैवापरस्य तस्यैव ॥ अधिकारिणो नियोगा-चरमोऽ यं पुजलावर्तः ॥ १॥ स नवति कालादेव । प्राधान्येन सुकृतादिनावेऽपि ॥ ज्वरशमनौषधसमयव दितिसमयविदो विउनिपुणं ॥२॥ इत्यस्य स्वोपज्ञवृत्तावप्येवं कालतश्चरमपुझलपरावर्तः प्रो. क्तोऽस्तीत्यलं प्रसंगेन, तत्वं तु सीमंधरो वेत्तीति ७६. प्र-तथेहांधो वा काणो वा ऋणातॊ वा विक्रयगृहीतो वा कृत्रिमनपुंसको दीदयो न वा? यहा स्त्रीपुरुषाः के दीदणीयाः के च नेति? न-शिशुवृछादयोऽयोग्याः, यदाह-' बाले वुढे नपुंसे' इत्यादिगाथायं, तघ्याख्या-सप्ताष्टवर्षाणि यावद्वालोऽभिधीयते १, षष्टिवर्षेन्यो वा सप्ततिवर्षेभ्य ऊर्ध्व वृधः १, जातिनपुंसकस्तृतीय वेदीयः ३, यः स्त्रीनोगैनिमंत्रितोऽसंवृताया वा स्त्रिया अंगोपांगानि दृष्ट्वा शब्दं वा मन्मनोलापादि कं तासां श्रुत्वा समुद्तकामानिलाषोऽधिसोढुं न शक्नोति ४, जडविधा, भाषया शरीरेण करणेन च. नाषाजमः पुनरपि त्रिधा, जलमूको मन्मनमूक एलमूकश्व, तत्र जलमन व बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु ब्रुवतो वचनं स्खलति स मन्मनमूकः, यस्त्वेलक श्वाव्यक्तमूकत For Private & Personal use only Page #46 -------------------------------------------------------------------------- ________________ प्रश्न- या शब्दमात्रमेव करोति स एलमूकः. मन्मनमूको मेधादिगुणयुतो दीदणीयो, नेतरौ. यः पथि | चिंता. भिदाटने वंदनादिषु चातीवस्थूलतयाऽशक्तो नवति स शरीरजडः. करणं क्रिया तस्यां जमः समि तिगुप्तिप्रत्युपेदणासंयमपालनादिक्रियायां पुनः पुनरुपदिश्यमानोऽपि अतीवजडतया यो गृहीतुं न शक्नोति स करणजडः ५, व्याधितोऽतीसारभगंदरप्रभृतिरोगैम्रस्तः ६, स्तेनश्चौरः 9, श्रीगृहांतःपुरन पतिशरीरतत्पुत्रादिडोहको राजापकारी , अदर्शनोंधः काणः स्त्यानधिको वा, नन्वत्र काणकः कथं वर्जितः ? थाह-वचित्काणो भवेत्साधुः । कचित्खव्वाटनिर्धनः॥ दीर्घदंतः कचिन्मूर्खः । कवि मानवती सती॥१॥ तथैव विवेकविलासेप___षष्टिमिनके दोषा । श्रशीतिमधुपिंगने ॥ शतं च टुंटमुंटेषु । काणे संख्या न विद्यते ॥१॥ शति दोषनिधित्वात् ए, जन्मत्तो नृतादिगृहीतः १०, दासत्ति दस्तोंकितो दासीजातो वा विक्रयगृ. हीतो वा ११, उठत्ति जुष्टो द्विधा, कषायदुष्टो विषयष्टश्च. यदाह-विहो य हो जुठो । क. सायठो य विसयो य ।। सोसयपुत्तीनलगवि । सिहरणी पढम थाहरणा ॥ १ ॥ तत्र सर्षपनर्जिकाजिनिविष्टसाध्यादिवउत्कटकषायः कषायजुष्टः, अतीवपरयोषिदादिषु गृछो विषयदुष्टोऽपि वि. For Private & Personal use only Page #47 -------------------------------------------------------------------------- ________________ प्रश्न- धा, स्वपरपदाभ्यां चतुर्भगी. विषयउष्टस्त्रिधा स्वलिंगगृहलिंगान्यलिंगनेदात्, संजयकप्पठिए वा । सिङायरियअन्नपत्रिणी वा ॥ एसो य विसयठो । विहोवि न अरिहए दिवं ॥ १॥ ११, मू. "| ढो मूर्यो व्यामूढो वा १३, ऋणत्ति ऋणातः १४, जुंगिएत्ति जातिकर्मशरीरादिभिर्दूषितो जुंगितः, त४५ मातंगकोलिंगचरडशौनिकादयोऽस्पृश्या जातिगँगिताः, स्पृश्या थपि स्त्रीमयूरकुर्कुटपोषका वंशवरवारोहणनखप्रदालनशौकरिकत्वादिनीचकर्मकारिणः कर्मजंगिताः, करचरणकर्णादिवर्जिताः शरीरजुंगिताः १५, नवथिति नपस्थितो भोगलालसः १६, नयत्ति भृतको वृत्तिकिंकरः १७, यो हि अनुझां विनापहृत्य दीयते स शिष्यनिष्फेटक इत्येष तृतीयव्रतलोपनप्रसंगान दीदणीयः १७. ३ सष्टादशजातयः पुमांसो दीदादानेऽयोग्याः. तथोक्ताष्टादशदोषा नार्यश्चापि न दीदायोग्याः, न वरं गुर्विणी गर्नवती १ बालवत्सा १ च, एतद्वयमिलने विंशतिभेदा नारीणां १०. तथा षोडश नेदा नपुंसकानां, तथाहि-पंडक १, वातिक २, किव ३, कुंजी ४, बुए, शकुनी ६, तत्कर्मसेवी , पादिकापादिक ७, सौगंधिक ए, आसक्त १०, वर्धितक ११, चिप्पितक | १२, मंतहतवेद १३, तपोहतवेद १४, ऋषिहतवेद १५, देवहतवेद १६ शति. तघ्याख्या-६ लद For Private & Personal use only Page #48 -------------------------------------------------------------------------- ________________ प्रश्न- णः पंडको यथा-महिलासहावो १ सखन्ननेन । मीढं महंतं मन्या य वाणी ४ ॥ ससज्जयंति. मुत्त ५ मफेणयं च ६ । एयाणि उप्पंडगलकणाणि ॥ १॥ ति. तथा वातप्रकोपतः सदैव मेह ने स्तब्धे सति स्त्रीसेवां विना वेगसहनेऽशक्नुयात् स वातिकः १. स्त्रीणां शब्दं दृष्टिं स्पर्श निमं त्रणं वा प्राप्य यः दोजायते स क्लीवः ३. कुंनवदी? स्तनौ यस्यास्ति स कुंनी ४. अन्यं मैथुनादिसेवां कुर्वाणं दृष्ट्वा य ई| करोति स ईर्ष्याबुः ५. कपोतादिपदिवत्तृप्तिं नाप्नोति स शकुनी ६. मैथुनादिक्रीमां कृत्वा जिह्वया यो मेहनमास्वादयति स तत्कर्मसेवी ७. यस्य शुक्लपक्षे महोदयः, कृष्णपक्षे नैव स्यात् स पादिकापादिकः ७. सौगंधिकं मत्वा यः स्खं मेहनं नासिकयाघाति स सौगंधिकः ए. सुरतादिक्रीडां कृत्वा तस्मिन्नेव काले पुनरपि यस्तां स्त्रियंप्रत्यालिंगति चुंबनं च करोति स पासक्तः १०. एते दश दीदायामयोग्याः, मिलनेऽष्टचत्वारिंशन्नेदाः, एतेऽयोग्याः ४७. तथा बाव्यत्वे यस्य चिहूं जिनं स वर्धितकः १, तथा निजकरांगुलीभिर्मर्दयित्वा भन चिह्नं कृतं येन स चिप्पितः १, तथा मंत्रौषध्यादिप्रयोगेण सामर्थ्य हतं येन स मंत्रहतवेदः ३, तथा केनापि तपस्विना श्रापं दत्वा हतो वेदो यस्य स तपोहतवेदः ४, तथा केनापि वतिना श्रापेन हतो वेदो यस्य Jain Education Interational Page #49 -------------------------------------------------------------------------- ________________ प्रश्न- स ऋषिहतवेदः ५, तथा देववाक्येन हतो वेदो यस्य स देवहतवेदः ६. एते ६ दोदायां योग्या चिंता एव. प्रति प्रवचनसारोछारबृहद्वृत्त्यनुसारेण किंचित् , किंचिच्च गुरुगुणषदतिंशिकाबृहद्वृत्त्यनुसारे णोध्धृत्यात्रोक्ता नेदाः, प्रसंगेनोपलदाणाय पुंस्त्रीनपुंसकलदाणानि स्थानांगवृत्त्यनुसारेणाद योनि १ म॒स्त्व श्मस्थैर्य ३ । मुग्धता ४ क्वीवता ५ स्तनौ ६ ॥ पुंस्कामितेति लिंगानि। सप्त स्त्रीत्वे प्रचदते ॥१॥ मेहनं १ खरता १ दाढय ३ । शौंमीर्य ४ श्मश्रु ५ धृष्टता ६॥ स्त्रीकामितेति लिंगानि | सप्त पुंस्त्वे प्रचदते ॥॥ स्तनादिश्मश्रुकेशादि-पुंस्त्रीनावसमन्वितं॥ नपुंसकं बुधाः प्राहु-ौहानलसुदीपितं ॥ ३॥ तथान्यत्राप्युक्तं-स्तनकेशवती स्त्री स्या-दिलोमः पुरुषः स्मृतः ॥ नभयोरंतरं यच्च । तदनावे नपुंसकः ॥ १॥ श्त्यादि ज्ञेयं 39. प्र—तथा यत्र गत्वा चक्रवर्ती निजकाख्यामालिखति स ऋषनकूटः कुत्र वर्तते ? वा कतरप्रमाणः स नवति? नउत्तरचरतार्धेऽस्ति ऋषनकूटः, तथाहि-नत्तरढ नरहे नसनकुडे नाम पथए पन्नत्ते, अठ्ठजोषणा. इं नढे उच्चत्तेणं दो जोअणा, नन्चेहेणं मूले अठजोषणा विकंनेणं मने बजोषणा, विकं| मेणं नवरिं चत्तारि जोषणाई विखंभेणमित्यादि जंबूदीपप्रज्ञप्त्यामिति 30. प्र-नववासुदेवाः For Private & Personal use only Page #50 -------------------------------------------------------------------------- ________________ चिंता UG प्रश्न- / समानबलशालिनो वा दीनाधिकवलाः स्युः ? उ-न च सर्वे तुल्यबला वासुदेवाः, किंतु प्रद्युम्नचरित्रवचनाद्दा त्रिषष्टिशलाकाचरित्रांतर्वर्तिश्री नेमिचरित्रोक्तत्वाद् ज्ञायते एते दीनाधिकवलाः, तथैवाह-यथ नृपैः खेचरैश्च । स सर्वे जरतार्थकं ॥ साधयामा सिवांश्चागा- न्मगधेषु चमूवृतः ॥ १ ॥ शिलां कोटिशिलां नाम्ना । योजनोत्सेधराजितां ॥ विस्तारेणापि तन्मानां । देवताधिष्ठितां सदा ॥ ॥ २ ॥ सव्येन बाहुनोद्द | चतुरंगुलमुच्चकैः ॥ पश्यत्सु तेषु नृपेषु । निर्निमेषं खगेषु च ॥ ३ ॥ तां भुजा धावा । मूर्ध्नि विष्णुर्द्वितीयकः ॥ गये तृतीयस्तुर्यस्तू - रःस्थळे हृदि पंचमः ॥ ४ ॥ कटैौ षष्टः सप्तमस्तु | नवजानुकमष्टमः ॥ चतुरंगुलमंत्योऽव - सर्पिष्यां यत्पतलाः ॥ ५ ॥ इति ज्ञेयं १९. प्र - वारिकाधीश कृष्णस्य स्वापत्यविवाहने नियमः स्यात्, तथा चेटकमहाराजस्यापि श्रूयते, परं तददाराणि कापि संति न वा ? उ-कृष्णचेटकनृपयोस्तु स्वापत्यविवाहनेऽपि नियम पासीदिति श्रावि दृश्यते, ०. प्र तथा सप्तम नरकाडुष्टत्य मत्स्यत्वमाप्नोति वान्यत्तिर्यक्त्वमिति, उ — पार्श्वचरित्रानुसारेण वा प्रज्ञापनोपांगसूत्रानुसारेण तिर्यचो जायते, मत्स्यनियमो नेति ०१. प्र-यस्य जननी चतुर्द Page #51 -------------------------------------------------------------------------- ________________ प्रश्न- शस्वमान् पश्यति तस्याः पुत्रो जिनेंद्रो वा नरेंडो जायते ? तथा चतुर्दशस्वमोपलव्धजनयित्रीत्वादचिंता नयोर्मध्येऽन्यतरैकां पदवीमानोतीति कल्पादिषु प्रोक्तं चेत्तर्हि श्रीशांतिनायो नगवानेकस्मिन् नवे. ऽपि पदवीदयं प्राप्तस्तेन तन्मात्रा किं चतुर्दशाधिकस्वप्ना दृष्टाः ? न-श्रीशांतिनाथजनन्या न चा. धिकाः स्वप्ना दृष्टाः, किंत्वेतान् चतुर्दशस्वप्नान् प्रथमं दृष्ट्वा दाणांतरे वा पायो दितीयवारमप्येतानेव सा पश्यति, परं चक्रिसूचकस्वमेन्यः किंचित्स्पष्टतमान् पश्यति, तथा च-दिःस्वप्नदर्शनादर्ह-चक्रिजन्मसुनिश्चितं ॥ रत्नगनैव सा गन्ने । बन्नार शुनदोहदा ॥१॥ इति शत्रुजयमाहाल्येऽष्टमे सर्गे ७२. प्र-समस्ताईतां मातरश्चतुर्दशस्वप्नान गजवृषनमृगेंद्रश्रीस्रगिंउन्नगध्वजघटपद्मसरोऽर्णवस्वविमानरत्नौघामीनेतान् श्रीकल्पोक्ताननुपूर्व्या पश्यंति वानानुपूर्त्या ? न—प्रायस्ताः सर्वाहतां मा. तरः श्रीकल्पसूत्रोक्तान गजाद्यग्न्यंतान आनुपूर्व्या पश्यंति, कियत्यश्चार्हन्मातरश्चैकं स्वप्नमनानुपूर्व्यापि पश्यंति, न चाधिका निति बहुश्रुतसंप्रदायः, यथात्र ऋषनदेवमात्रा पूर्व वृषभो दृष्टो वीरजिनमावा मृगेंऽश्चेति ज्ञेयं ७३. प्र-तथार्हन्माणामग्रे यथा स्वप्नपाठकाः स्वप्नफलं कथयंति तथोल्लसि. तमानसाः केऽप्यमरा व्याहरंति न वा? न-यथा स्वमविदः फलं कययंति तथैवाहत्पित्रोरगे हर्षो For Private & Personal use only Page #52 -------------------------------------------------------------------------- ________________ प्रश्न- लसितमानसा देवाधिपाश्चापि सादात्समागत्य कथयति तर्हि देवस्य का वार्ता ! दृश्यते हि श्रीपा- | के वचरित्र-वामादेव्या तदा दृष्टाः । प्रविशंत श्मे मुखे ॥ चतुर्दशमहास्वमा-स्तीर्थकृज्जन्मसूच काः ॥ १॥ अपांद्रास्तुष्टुवुर्देवीं । तत्रैत्यचलितासनाः ॥ हृष्टाश्च कथयामासु-रिवं स्वप्नविचारणं ॥२॥ इत्यादिवचनात् ४. प्र-तीसाए महासुमिणाए वायालीसाए पावसुमिणाए श्युक्तमस्ति कल्पादौ, ते च के ? न–त्रिंशत् शुजस्वप्नास्तेन महास्वप्नाः, यथा-तीर्थकृत् १ बुछ २ हरि ३ शंख ४ ब्रह्मा ५ स्कंद ६ गणेश ७ लक्ष्मी गौरी ए नृपति १० हस्ति ११ गौ १५ वृषभ १३ चंद्रमः १४ सूर्य १५ देववि. मान १६ असुरलुवन १७ अमि १७ स्रग् १५ सहकार २० पद्मरुपलक्षितसरो २१ मृगाधिप २५ रत्नौघ २३ गिरि श्व ध्वज २५ पूर्णघट २६ पुरुष १ मांस मत्स्ययुग्म ॥ कल्पतरवः ३० ति. अथ फुःस्वप्ना यथा-भृत १ बुक्कस २ महिष ३ सर्प ४ वानर ५ कंटक ६ फुःस्थ संगीत G नीचदिज ए रदा १० कूप ११ अस्थि १२ वमन १३ तमः १४ कुस्त्री १५ चर्म १६ रक्ताश्म १७ वा. | मन १७ नदी १५ खर्जर २० श्मशान ११ करन्न खर २३ मार्जार २४ श्वान २५ कोल १६ वि Page #53 -------------------------------------------------------------------------- ________________ प्रश्न- कृतवृष्टि २७ जलशोष श नुकंप २० ग्रहयुछ ३० निर्घात ३१ भंग ३५ नमज्जन ३३ तारापतन ३४ रविचंऽस्फोट ३५ गांधर्व ३६ राक्षस ३७ पिशाच ३० विस्फोटक ३॥ महावायु ४० महातप ४१ जुर्वाक्यानि ४५ इति स्वप्रप्रदीपननाम्नि ग्रंथे ५. प्र-अत्र केचित्कथयति यदुपसर्गहरस्तोत्रं महामंत्रत्वादा पंचपरमेष्टिगर्भितत्वादस्य पंचगाथात्मकस्याष्टाधिकं शतजापं यः कुर्यात्तस्यावश्यं विना वि. नश्यंतीति सत्यं, परमस्मिन्नुपसर्गहरे पंचगाथात्मके परमेष्टिनामवतारणं कुत्र प्रतिपादितं ? वा कया रीत्यावतारणं? न-श्रीजिनप्रभसूरिकृतोपसर्गहरस्तोत्रबृहद्वृत्तिवचनात् झायते यदस्योपसर्गहरस्तो त्रस्य पंचाशीत्यधिकशतादरमानस्यातुलः प्रनावो विद्यते, कथं ? सर्वविद्यामंत्राणामुपादानकारणं पंचपरमेष्टिमहामंत्रो नमस्कारः, तत्र च नमस्करणीयाः पंचपरमेष्टिनः, तेषां च नामादरपतिरेतत्स्तवसंबंधिनो गाथापंचकस्यादौ चिपनिरूपणीया दृश्यते, तथाहि प्रथमगाथायामादित 'नव' इत्यदारदयेन प्राकृतभाषया 'नव ' श्युपाध्यायाः संगृह्यते, प. दैकदेशेऽपि समुदायोपचारात्, यथा नामेति सत्यनामा, सत्येति सत्यनामा, नहित्यवधिः, मणेत्ति मनःपर्यवज्ञानमिति.द्वितीयगाथायामादौ तु 'विस' इति वर्णदयेन साधवः, विषमिव विषं स Page #54 -------------------------------------------------------------------------- ________________ प्रश्न | रसात्मकत्वोपदर्शनाद्दिपनृता साधवो हि तत्तत्पावापेक्ष्या तद्वसस्पृशो जवंति, उक्तं च जगवता प्र चिंता- स्तुतस्तोत्रकारेणैव दृशवैकालिक नियुक्तौ श्रमणानां विपसमानत्वं तृतीयगाथायां तु घुरि ' चिठ्ठ ' इत्यदारयुगलेनाचार्याः, भगवत्सु तीर्थंकरेषु मोक्षं गतेषु यावत्तीर्थं पश्चादपि ते तिष्टंतीति प्राकृतलदणं चिछादेशः - कश्यावि जिणवरिंदा । पत्ता प्रयरामरं पहं दाडं || व्याय रिएहिं पवयणं । धारिक संपयं सयलं ॥ १ ॥ इति, अथवा चित् सर्वद्रव्यगुणपर्यायादेरनुयोगस्वरूपं तत्र तिष्टंतीति चित्स्थाः सूरयः : चतुर्थगाथाया स्त्वादौ तुह इत्यदारद्वयेनार्हतः तुह तुह पर्दने, तोंत्ययंति कर्म चतुष्टयं सकलजंतुसंशयराशिं चेति तुहा विहरमानजिनाः समुत्पन्नकेवलज्ञाना यतः पंचमगाथा - याः पुनरादौ ' ' इति वर्णयुग्मेन सिद्धाः, श्य गतौ, ईता गता पुनरावृत्तयो मोदमिति, ताः सिद्धाः न चान्यार्थ प्रयुक्तानामेषां पदानां परमेष्टिस्वरूपत्वमयुक्तमिति वाच्यं, 'ऐंद्रस्येव शरासनस्य दधति' इत्यादौ बीजपदानामन्यार्थ प्रयुक्तत्वेऽपि मंत्ररूपतानतिक्रमात्तत्तत्प्रभावोपलब्धेश्व. ५२ ལ पव च यद्यप्यतामेव मुख्यत्वं युक्तं तथाप्येतत्स्तोत्रं श्रुतकेवविरचितत्वात्सूत्रं तच्चोपाध्यायैरेवाध्यापनीयमिति न्यायादादावुपाध्याया उक्ताः; उपाध्यायपार्श्वे चाधीयमानस्य साधव एव सहाय Page #55 -------------------------------------------------------------------------- ________________ , प्रश्न - कारि एवाधिकारात् ' मग्गो व्यविप्पणासो । व्यायारे विषया सहायंति इति यथासंख्यमईचिंता - त्सिद्याचार्योपाध्याय साधूनामावश्यके ऽधिकारोक्तेः एवं चाधीतस्यार्थस्याचार्या एव कथयंतीति तदनंतरं तेषामुपन्यासः. याचार्योपदेशेन चातो ज्ञायंते, यचैतत्स्तोत्रवर्णनीयो भगवान् पार्श्व श्या२३ चार्यानंतर महैतोऽभिहिताः एतत्स्तोवपाठानुभावतः परंपरया सिद्धत्वं चेत्यदनंतर सकलसदनुशनैः फलतः सिधाः प्रतिपादिता इति पंचपरमेष्टिगर्भितत्वात् श्रुतकेवलिमणितत्वाच्च नास्य स्तव - राजस्य महिमाः श्रानः, साक्षात्क्रियंते वास्य विवेकिभि के प्रभावातिशया इति ०६. प्रव कन्यायाः संयोगे मृतिमाप्नोति पुमान्, सा विषकन्या कथं जवति ? – उ-यश्लेषायुतशनिवासरे द्वितीयायां यस्या जन्म प्रजायते, तथैव शतभिषामवारयुक्तायां सप्तम्यां तिथौ यस्या जन्म तथैव कृतिकावारयुक्तायां पंचम्यां यस्या जन्म सा प्राक्कर्मदूषिता प्रोच्यते विषकन्यका, इति ह धन्याणि कुल संतीतीदानीं न स्मर्यते 59. प्र - मानससरः कुल द्वीपे वा कस्यां दिशि वर्तते ? तथा कतिविधप्रमाणं ? उ-नदीच्यां दिशि व्यसंख्येययोजनेषु मध्ये कस्मिंश्चिद् दीपे व्यायामविष्कं गान्यामसंख्येययोजन कोटा कोटीप्रमा Page #56 -------------------------------------------------------------------------- ________________ प्रश्न- णं मानसनामसरः समस्तीति पनवणासूत्रवृत्तौ ७. प्र-कांजिकवटकादिशाकं तथा तक्रं तथा रा- | गि जिकं वा दधिप्रमुखगोरसं षोमशप्रहरानंतरमेवानदयं स्यात्, तेन षोडशप्रहारानंतरं नैव कल्पते, एवंविधान्यदराणि शास्त्रे न हि दृश्यंते, तेन षोडशप्रहरनियमो नैव संभाव्यते इति, तर्हि कथम ५४ नदयं स्यात्तच्चाह-हेमसूरिकृत् त्रिषष्टिशलाकापुरुषचरित्रवचनाद् झायते, द्वादशादिप्रहरातिक्रांतं द. ध्यन्नदयं नवति, तथा च-श्रामगोरससंपृक्तं द्विदलं पुष्पितौदनं । दध्यहाईतयातीतं । कथितानं च वर्जयेत् ॥ १॥ इति योगशास्त्रतृतीयप्रकाशे. एतव्याख्या-श्ह हि श्यं स्थिनिः, केचित्रा वा हेतुगम्याः, केचित्त्वागमगम्याः, तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैर्निरूपणीयाः, प्रा. गमगम्येषु हेतून, हेतुगम्येषु वागममात्रं प्ररूपयन जिनाझाविराधकः स्यादि याम गोरतसंपृक्तद्विद. लादौ न हेतुगम्यो जीवसद्भावः, किं त्वाप्तागमगम्य एव, तथहि सामगोरससंपृक्ते दिदले. यादिश ब्दात् पुष्पितोदने अहतियातीते च दनि कथिताने च ये जंतवस्ते केवलज्ञानिन्निदृष्टा श्यामगोरसमिश्रदिदलादिनोजनमपि वर्जयेदिति. अहतियातीतमित्युक्तवादिवसहयातिक्रमानंतरं दध्यभक्ष्यमेवंविधादराणि संति, तस्यार्थस्तु गुरुपरंपरया श्रुतानुसारतया चैवं कथ्यते, दिनदयातिक्रमेs For Private & Personal use only Page #57 -------------------------------------------------------------------------- ________________ प्रश्न- भदयं, दिवसग्रहणे रात्रिग्रहणमपि समागतमेव. यथा त्रिंशद्घौर्मासः, मासार्धवासरैः पदाः, एतावहोता रात्रिहयातिकमे हादशप्रहरातिक्रांतं दध्यन्नदयं स्यात् . यदा प्रथमदिवसे सूर्योदये मेखितं तदा "| षोडशप्रहरानंतरमेव भवति, परमेतावन्माननियमो वक्तुं न शक्यते, इति पूर्वदिने संध्यायां मेलिपए | तं हादशाहरानंतरमप्यनदयं नवति, अयमर्थः—दिनदयातिकमेऽनदयं वा राबियातिकमेऽनदय मिति बोध्यं. कांजिकवटकादिशाकानां तु राजिकाप्रभृत्युत्कटऽव्यमिश्रत्वाद् वृछपरंपरया चैतदेव का. लमानं कथ्यते, न चाधिकतरमिति प्रसंगादन्यादराणि न झातानि, पुनस्तत्वं तु तत्वविदो विदंति. 10. प्र-दादशमहरातिक्रमे दध्यभयं भवति तत्सत्यं, परमक्तिनकाले दध्यादिके माषमुजादिसंयोगेऽनदयत्वं कथं कथ्यते ? किं तत्र जीवोत्पत्तिर्जायते ? यदि जायते तर्हि किं हींद्रिया वा पं. चेंद्रियाः? न-द्विदलधान्यसंयोगं प्राप्य दध्याद्यपक्कगोरसे सूदमवसनामकर्मोदयवर्तिदीडियजीवोत्पत्तिर्ज्ञायते, यमुक्तं श्रीदशवैकालिकवृत्तौ-जश् मासमुग्गमा । विदलं कचंमि गोरसे पम ॥ ता तस्स जीवुप्पत्तिं । नणंति दहिए विदिणुवरि ॥१॥ श्यं गाथा श्राविधिसूत्रवृत्तावपि दृश्यते. तथा च तत्र तिदिणुवरि ' ति पाठस्तु सम्यग्न संनाव्यते युक्तमस्ति, पात्रे द्विदला पक्कगोरसे ए Page #58 -------------------------------------------------------------------------- ________________ चिंता ५६ प्रश्न- कत्र कृत्वा पश्चादविवेकिजनैरुपभुज्यमानः सन् ताझुकं यावत् त्रसजीवोत्पत्तिर्विनाशः स्यादेते जीवास्तु केवलज्ञानिनो गम्याः, तस्माद्योगशास्त्रोक्तमामगोरससंपृक्तं द्विदलनोजनं वर्जनीयं विवेकिन्निरिति, यत्ततः प्राणातिपातलदाणो दोषः स्यादिति. तथैव लौकिकाः गोरसं माषमध्ये तु । मुजादिषु तथैव च ॥ जुज्यमानं भवेन्नूनं । मांसतुव्यं युधिष्टिर ॥ १ ॥ श्तीतिहासपुराणे, तथा हिदलामगोरसमिश्रणे निगोदजीवाः पंचेंद्रियाश्च समुत्पद्यमाना दृश्यंते, यउक्तं संसक्तनियुक्तौ-सवेसुवि देसेसु । सवेसु चेव नहय काटेसु ॥ कुसिणेसु आम गोरस-जु. तेसु निगोषपंचिंदी ॥१॥ इति, ५०. प्र-अत्रापक्कगोरसमिश्रे द्विदले 'जुत्तेसु निगोअपंचिंदि ' श्युक्तं, तन्निगोदशब्देन शरीरं कथ्यतेऽन्यो वार्यः ? यद्योगशास्त्रतृतीयप्रकाशमध्ये प्रोक्तमस्ति यन्निगोदशब्देन शरीरमुच्यते, अतो निगोदशब्देन किमुच्यते ? जजुत्तेसु निगोयत्ति' इत्यत्र ये निगोदजीवा नत्पद्यमानाः कथिताः संति, तत्र निगोदशब्देन सूक्ष्मजीवाः कथ्यंते, तेऽपिच त्रसजीवाः, एवमर्थो गुरुपरंपरया कथ्यमानोऽस्ति, वा प्राग्पंडितैर्विहितप्रश्नग्रंथोक्तवात्. परं सा. धारणवनस्पतिवदनंतजीवालय एकशरीरनिगोद एवंविधोऽर्थः वापि दृष्टो झातो वा नास्तीति ए१. | Page #59 -------------------------------------------------------------------------- ________________ प्रश्न- प्र-तथा मासंमासं पृथग्ग्रामे, एवमष्टौ मासान् विहृत्य चतुर्मासकमेकत्र कुर्वति साधवः, छ नवकल्पविहारश्चागमे कथितः, पुनरप्यागमे ‘गामे एगराश्यं ' श्चमुक्तमित्येतत्कयं मिलति ? न-उपपातिकसूत्रवृत्त्यनुसारेण ज्ञायते ये मासं मासं पृथग्ग्रामे चतुर्मासकमेकत्र चे विहरति ते स्थविरकल्पा उच्यते, यतो 'गामे एगराश्यं नगरे पंचराश्यं' श्ययं तु पाठः प्रतिमाप्रपन्न मुनिमाश्रित्य वा जिनकल्पिकमुनिमाश्रित्य च विदितव्यो नापरेषामिति ए२. प्र-जयवीयरायम ध्ये 'इफलासिछिः' इति वाक्येन किं मुक्तिफलं मार्गितं वान्यदिति ? नु-वृंदारवृत्त्याद्यनुसारेण झायते धर्मानुष्टानाचरणनिर्विघ्नहेतऋतमिहलोकनिर्वाहकर द्रव्यादिसुखं मार्गितमिति ३. प्र-अनंतकानां नवानां मध्ये पंचमे 'पडिवाश्या' इत्यादिवचनापंचमानंतके सिघजीवा नक्ताः, परं पंचमानंतकं परिमितं, सिघजीवास्वनादिकत्वादपरिमितास्तेन मुक्तिजीवानामनंतकं तु स्वल्पतरमेव स्यात्तेन कथं घटते? न—यदत्र पंचमेनंतके सिघजीवाः प्रतिपादितास्तथापि युक्त्या विचार्यमाणं तदिति ज्ञायते बहुत्वात्सिघजीवाश्चाष्टमे मध्यमानंतानंतके समवतरंति, तस्यातिगहन | त्वात् कथं सिघा निगोयजीवेति ' गायोक्ताः पद पदार्याः, तेषां त्रिवर्ग क्रियते, तथापि नवः | For Private & Personal use only Page #60 -------------------------------------------------------------------------- ________________ प्रश्न- | त्यष्टमेऽनंतकेऽवतरणं, तर्दि सिद्धानां का वार्ता ? इति चित्ते प्रतिज्ञाति परं सर्वत्रागमे पंचमेऽनंतचिंताके सिहाचोक्ताः, न चाष्टमे तत्वं तु सीमंधरो वेत्ति ७४. प्र— नारदं च खित्तपलियं चेत्यत्र पढ्योपमानयनायोत्सेधांगुलैरेकयोजनमाने कूपे दीर्घ५० विस्तारोंडवे उत्तरकुरुदेव कुरुयुगधार्मिकस कैरे का दिसप्ताहोराविवर्धि तैः पृथक्कृता संख्येयखनैः केशाग्रैर्निचितः क्रियते, यत्र गाथा - कुरुसग दिणा विजुल - रोमे सगवारविदिय पडखंडे || बावन्नयं सहसा । सगवई वीसलरकाणं ॥ इत्यत्र केशखं मैः किं युगलमनुष्य सत्कैर्वा किमन्यसत्कैः ? उ—देवकुरूत्तरकुरूद्रवसप्तदिनजातोरणकस्योत्सेधांगुलप्रमाणे रोम्ण सप्तशो खंडीकृते इति क्षेत्रसमासटीकायां, कालसित्तरिप्रकरणबृहत्क्षेत्रसमासवृदवृत्तिजंबूदीप प्रइतिवृत्त्यनिप्रायेण तु युगलमनु ष्य एव, तथैव लोकप्रकाशे - संपूर्य उत्तरकुरु— नृणां शिरसि मुंडिते । दिनैरेकादिसप्तां तै– रूकेशराशिनिः ॥ १ ॥ इति, रहस्यं च सीमंधरो वेत्ति ५. प्र - सिद्धमिकायामियं गायाश्याश्ञ्चजसाइ सिवे । चनद्दसलका य गए सब ।। इत्यत्रादित्ययशोनृपादयो भरतवंशजास्त्रिखंडाधिपाचतुर्दशलका निरंतरं सिद्धौ सर्वार्थसिद्ध यथाक्रमेण गताः, पत्र सर्वार्थशब्देन मध्यविमा - Page #61 -------------------------------------------------------------------------- ________________ प्रश्न- नं गृह्यते किंवा पंचापीति ? न तवृत्युक्तत्वादिह सर्वार्थशब्देन पंचाप्यनुत्तरविमानानि लत्यंते, तिा. यतः संग्रहण्यां विमानपंचकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना प्रख्यातकत्वादिति ९६. । प्र-दीपालिकाकटपादावुक्तमस्ति यत्कृष्णवासुदेवो नरकासुधृत्योत्सर्पिण्यामममाख्यो द्वादश| मस्तीर्थकृतविष्यति, तथा श्रीप्रद्युम्नचरित्रे-मा विषीद परं कृष्ण । तृतीयनरकंगमी ॥ ततो निर्गत्य जावी त्वं । तीर्थेशोऽत्रैव भारते ॥ १ ॥ तथा किंचित्पागंतरमपि, प्रवचनसारोछारवृत्त्यादावप्येवं, त. हि कालमानं कथं मिलति ? यद्यधिकन्नवानंतरं भवेत्तदा दायकसम्यग्दृष्टेरधिकन्नवसंजवः स्यात् , तर्हि किं दायकसम्यक्त्ववतामप्यधिकजवभ्रमणं नवति? न-नैवेति नियमो यन्नरकादुध्धृत्याईन नविष्यति कृष्णः, किंतु पूर्वसूरिस्कृतताडपत्रस्थे प्रसर्पत्यामुत्सर्पिण्यां श्रीश्रममतंझिकहादशमाहच्चरित्रे वदयमाणाः पंचनवाः प्रोक्ताः संति, तेन तदंतरं मिलति, परं दायिकसम्यक्त्वमाश्रित्येयं व्याख्यायत्कृष्णेनावाप्तं दायिकं तत्तु निश्चयतो व्यवहारतश्च, तत्र व्यवहारतो मलापगमेन दायिक मेव, निश्चयतस्तु कृष्णस्य दायिक दयोपशमसदृशं ज्ञेयं, कथं यदि निश्चयतो मलसप्तदयं नस्मसात्कृतं भवति चेत्तर्हि नरकस्थेन तेन जगनि मिथ्यात्ववृष्कृिष्ठपदेशो बसन्नद्राय कयं कृतः? तेनात्र न For Private & Personal use only Page #62 -------------------------------------------------------------------------- ________________ प्रश्न- कश्चिविरोधः, इति वृक्षसंप्रदायः, तत्वं तु सीमंधरो वेत्ति. इदानीं पंच भवाः, यमुक्तं वसुदेवहिमियं. चिंता. थे-कएहो तश्यपुढविन उवष्ठित्ता श्हेव नारहे वासे सयवारे नगरे पत्तमंडलीयगावो पवङ पमिवज्जित्ता, तिब्बयरनामकम्मं सम्माणित्ता वेमाणियेसु नवङिय ज्वालसमो श्रममनामतिबयरो जविस्सइ, इत्यादि, तथाच हैमनेमिचरित्रे तु पागंतरं दर्शयति, यथा-नूयोऽन्यवत्त सर्व झो। मा विषीद जनार्दन ॥ त नब्धृत्य मर्त्यस्त्वं । जावी वैमानिकस्ततः ॥ १॥ च्युत्वा भाव्यत्र नरते । शतदारपुरेशितुः ॥ जितशत्रोः सुनोर्हस्वं । द्वादशो नामतोऽममः ॥२॥ इत्यादि, य. थात्रोक्तास्तददममवामिचरित्रेऽपि भवाः पंचैवोक्ताः, परं तत्र सविस्तरत्वादत्र ग्रंथयस्त्वभपायुनरपि नैव लिखिताः, इति ए. प्र-यथावधिशानिनो वा चतुर्दशपूर्वधराः सम्यक्त्वं त्यक्त्वा प्रमादादिवाहुव्यान्निगोदेष्वनंता गतास्तहन्मनःपर्यायझानिनश्चापि निगोदेऽनंताः प्राप्यंते, यागमोक्तत्वात् , त. त्सत्यं, परं तत्र ऋजुमतिझानिनो वा विपुलमतिझानिनो वा हावपि लन्यते ? न-ये च समयो. क्ताः प्रतिपातिनो मनःपर्यविनो निगोदेऽनंतास्ते च ऋजुमतयः प्राप्यंते, नेतरे. कथं ? यस्य विपु. लमतिानमुत्पद्यते तस्य नियमादिह भवे मुक्तिस्तेन, यउक्तं तत्वार्थवृत्तौ-यस्य पुनर्विपुलमते. For Private & Personal use only Page #63 -------------------------------------------------------------------------- ________________ चिंता ६१ प्रश्न- मनःपर्यायज्ञानं समजान तस्य न प्रपातः केवलज्ञानप्राप्तरिति, तथा चोक्तं लोकप्रकाशेऽपि-क- | स्यचिन्न पतत्याद्यं । कस्यचिच्च पतत्यपि ॥ अंत्यं चाकेवलप्राप्ते-न पतत्येव तिष्टति ॥१॥ ति, एG. प्र-साधुमंमयां केनापि महात्मना वतिना समयोक्तविधिना पासदाणं मासदपणं वा यावज्जीवमनशनं कृतमस्ति, पुनर्निर्यामकान्यां जघन्यतो दान्यामुत्कर्षतोऽष्टचत्वारिंशत्संख्यैर्निर्यामकैनीतः सन् श्रुतविशारदः शशांकवदिशदहृदयतया संवेगरंगममचित्तोऽपि कदाचित्परिणामवैचित्र्यात् कुधावेदनामसहिष्णुतया नमचित्तो जातस्तेनासौ कदाचिदाहारादिकं मार्गयति, तदा देयं न वा? न-केनापि साधुनानशनं कृतमस्ति, शुक्लपरिणामतया च पालयति, कदाचित्दुधावेदनीयोदयाद्भ प्रचित्तो जातस्तेनासावाहारादिकं यदि मार्गयति तदा गुरुभिर्वा गीतायैरेव विजने तस्य पार्श्वे समागत्य मृवाक्यैरेव तमनशनिकमिदं प्रतिबोधो देयः, यथा हे महानुन्नागाधुना नवार्थमशनपानाद्यानाययिष्यामि, परमेकं वचनं शृणु ? तवानशनिकस्य प्रत्याख्याताहारादिकस्याशनादिवांग कतुन युज्यतेनिग्रहानंगभयात्, प्रत्याख्यानभंगो हि श्वव्रपातायते, दाणमात्रसुखं बहुकालःखं चेत्यादि वाक्यानि विभोस्तव चेतसि विद्यंते, यतः-वरमगिंमि पवेसो । वरमविसुण कम्मुणा म- | For Private & Personal use only Page #64 -------------------------------------------------------------------------- ________________ प्रश्न- रणं । मा गढियवयभंगो। मा जीयं खलियसीलस्स ॥ १ ॥ इतिवचनाद्रज्जुपाशेन विपनदणेन | चिंता वा जलानलप्रवेशेन मरणं वरं, परं व्रतनंगजीवितं न श्रेयसे, त्वया चानशनिना नूनमेतद् उर्ध्या नं कृतं, परमेतदविचारितं, यतो नरकादिःखाग्रे कियदेतत्क्षुछेदनीयजं जःखं, तान्यपि फुःखान्यने कानि प्राणिना बहुशः सोढानि, संप्रति तु त्वयात्मवशेनेदं चारित्रादिकष्टानुष्टानं सोढं महते फलाय भविष्यति गजसुकुमालवत्, इत्यादिवाक्यैर्यदि मन्यते निवर्तते चाशनाभिलाषात्तदा वरं, यदि नैव मन्यते तदाशनादिचतुष्कं समानीय तदने च समग्र ढौकयिचा पुनरपि माधुर्येण पूर्पोक्तवाक्यैरेव स प्रतिबोध्यः, यदि सिघांतवाक्यपीयूषास्वादतया वा गुरुलज्जया व्रतभंगभयादा स्थिरचित्तः सन्न शनात्सोऽपसरति तदा वरं, यदि दुधामसहिष्णतया नैवापसरति तदाशनादिकं यत्स मार्गयति तदवसरझैस्तस्मै दीयते, पुनस्तत्खेदाय यत्स्यात्तवाक्यं नैव कथ्यते. कृताहारेण तेन दुधोपशांसा यदि स्वयमेव पश्चात्तापं मेधावित्वागम्यते तदा वरं, श्यत्र शैली. ननु यदि नैवाशनादिकं दीयते तदा किं स्यादित्याह नमानशनी आहाराघलाने साधुमंडब्यां कोपमुपगचेत्, अशक्तशरीरत्वेन च सोऽशनादीना- | For Private & Personal use only Page #65 -------------------------------------------------------------------------- ________________ चिंता प्रश्न- नयितुं यदि न शक्नुयात्तदा स धार्तध्यानमुपैति संयमं कबुषितं करोति, संक्वेशवशादि दूरे नवति, तस्मिन्नेवावसरे क्षुधादितचेता यद्यसौ मरणमाप्नुयात्तदा वाणव्यंतरो नवेत् , तत्र चावधिना स्वकीयं पूर्व नवं ज्ञात्वा साध्वादिसकलसंघस्य कोपाकुल नपद्रवं तनोति, एवं च संघं स व्याकुलितं कबुषितं च विधाय धर्मतो दूरीकरोति, श्यनर्थोत्पत्तिहेतुत्वादमपरिणामानशनिकस्याशनं देय. मिति, प्रवचनसारोछारेऽप्येवमेव एए. प्र-संग्रहण्यां—वकार बीयसमए । परजविधानं नदय मे ॥ गतिचनवकासु | उगासमएसु परभवादारो ॥१॥ उगवकाशसमया । शउतिन्नि य अणादारा॥ इत्यत्रैकवत्रायां हितीयसमये परनविकायुरुदयमेतीति कथितं, प्रवचनसारोबारादि. के तु तत्रैकवक्रायां दो समयौ, तयोश्च नियमादाहारकः, तयाहि-आयसमये पूर्वशरीरमोदः, तस्मिंश्च समये तबरीरयोग्याः केचित्पुजला जीवयोग्या लोमाहारतः संबंधमायांति, औदारिकवैक्रियाहारकपुलादानादाहारकः, दिवत्रायां गतौ त्रयः समयास्तत्राद्ये अंत्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः, त्रिवक्रायां चत्वारः समयास्ते चैव त्रसनाड्या बहिरधस्तननागादृर्ध्वमुपरितननागादधो वा जायमानो जंतुर्विदिशो दिशि दिशो विदिशि वा यदोत्पद्यते तदैकेन समयेन विदिशो दिशि या For Private & Personal use only Page #66 -------------------------------------------------------------------------- ________________ प्रश्न- ति, द्वितीयेन त्रसनामी प्रविशति, तृतीयेनोपर्यधो वा याति, चतुर्थेन बहिरुत्पद्यते. चिंता दिशो विदिशि यत्पद्येत्तदाये समये वसनामी प्रविशति, हितीये उपर्यधो वा याति, तृतीये बहिर्गबति, चतुर्थे विदिशि नत्पद्यते, असाद्यंतयोः प्राग्वदाहारको, मध्यमयोस्त्वनाहारकः. चतुर्व ६४ कायां पंचसमयास्ते च त्रसनाड्या बहिरेव विदिशो दिशि उत्पादे प्राग्वतावनीयाः, अत्राप्याद्यंतयोराहारकस्त्रिषु त्वनाहारकश्चेत्यत्र तावदेकवक्रायां दो समयावाहारको प्रोक्ती, तत्र वक्रगतौ कथमाहारकः स्यादिति, तथा तत्रैकमपि समयमनाहारकवागतिविना कथं वक्रगतिः कथ्यते ? तथा संग्रहण्यां कथमिव नोक्तं? न-एकवक्रायां द्वितीयसमये परनवायुरुदये वाहारं करोती यनपोर्न कश्चिदिरोधः, तथा एकवत्रायां कुत्रानाहारकत्वसंभवः? तेनैकवक्रायामाहारकत्वेनापि विग्रहगतिरुच्या ते, यत्र नयव्याख्यायां व्यवहारापेदया च भवेदाहारको जीवगतावेकवक्रायां समयहितयेऽपीति, निश्चयनयेन तु एकवक्रायां नाविनो नवस्य पूर्वसमये प्राग्वपुषा सह संबंधादाविनोंगस्यानास्था नाहतिः, द्वितीये दणे तु खं स्थानमप्याहरेत्तेनाद्योऽनाहारकोऽपरस्त्वाहारकः, श्वमतापि निश्चयन| यव्यवहारनययोरवतारणकत्वेन न कश्चित्संशयः संशयिनामिति १००. Page #67 -------------------------------------------------------------------------- ________________ प्र-उद्मस्थत्वेन कथं झायतेऽयं नव्यश्चायमभव्य इति? न-भव्याजव्यत्वलदाणमेवं व्या चिंता चदंते वृधाः-यः संसारविपदान्तं मोदं मन्यते, तथावाप्तानिनवलाने च मुदं धत्ते, सस्पृहं वह ति, किमहं नव्योऽजव्यो वा? यदि नव्यस्तदा शोननं, अथवा यद्यगव्यस्तदा धिग्मामित्यादिचिंतां च कदाचिदपि करोति स झायते नव्यः, यस्य तु भवाजिनंदिकत्वेन कदाचिदपि न चेयं चिंता ससुत्पन्ना, समुत्पद्यते, समुत्पत्स्यते वा स झायतेऽभव्यः, तथा चोक्तमाचारांगबृहवृत्ती-अगव्यस्य दिव्यानव्यत्वशंकाया अावादिति १०१. शति श्रीमदशेषगुणरत्नमहोदधिसलिललोलकबोलवहार्कमरीचिराजिवविस्तृतामानमहिमतपागाधिराजभट्टारकपुरंदरश्रीविजयदेवसूरीश्वरपट्टपूर्वाजिशिख रसहस्रकिरणायमाननट्टारकश्रीविजयसिंहसूरींऽशिष्यत्यक्तपरिग्रहसंवेगादिगुणालंकृतपंडितश्रीसत्यविजयगणिशिष्यपंमितकर्पूरविजयगणिशिष्यपंडितश्रीदमाविजयगणिशिष्यपंमितजसविजयगणिशिष्य पंमितचक्रचूडामणिश्रीशुभविजयगणिशिष्यनुजिष्यपंडितश्रीवीरविजयगणिसमुचरिते नंदनासुमनःस्रगिव श्रुतसमुद्रात्प्रश्नचिंतामणिनाग्नि ग्रंथे पूर्वार्धप्रश्नोत्तराणि समाप्तानि. ॥ श्रीरस्तु ॥ For Private & Personal use only Page #68 -------------------------------------------------------------------------- ________________ प्रश्न- श्रीसरस्वत्यै नमः, यस्याग्रेऽणुतुलामुपैति गुतयस्तं चैणभृत्सूर्ययो–मेयं कविध्युत्तमामृतलचिंता. ताकादंविनिकोपमं ॥ अंगोपांगपदार्थप्रश्ननिचयं शेषार्धकं बोधदं । ध्येयान्यासकरान् शुजादिविज यानत्वा गुरून् वच्म्यहं ॥ १ ॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ प्र—पंचपांडवसत्कौपद्या पांमवैः सार्ध कया रीत्या सुखमनुन्तं ? किमेकस्मिन्नेव घनेऽखिलैः सह ? वा पृथग्वारकेण? न-न च समुदितैः, किंतु पृथग्पृथग्वारकेण क्रमेण तैः पांडवैः सार्ध सतीव्रतत्वात्, यदाहुः श्रीहेमसूरयो नेमिः चरित्रे-श्तश्च पांडवाः कृष्ण प्रसादात्स्वपुरे स्थिताः ।। वारकेण प्रमुदिता । उौपद्या सह रेमिरे ॥१॥ पांडवचरित्रादिष्वपि तथैव १. प्र-तथोघारामाक्षेत्रपव्योपमगणितेषु चत्वारि योजनाया मोमत्वविष्कंजपव्येषु 'कुरुसग ' श्यादिगायोक्तमानैरसंख्यग्नै रोमखमैर्निचितेषु तत्र वालाग्रखमस्य कतिनभःप्रदेशावगाहना स्यात् ? न—सूापनकजीवशरीरावगाढादभ्यधिकेऽसंख्येयगुणेऽवगाहः, यदाह लोकप्रकाशेऽपि-यत्सदमं पुजलव्यं । उद्मस्थश्चकुषेदते ॥ तदसंख्येयमानानि । तानि स्युर्डव्यमानतः ॥ १ ॥ सूदापनकजीवांगा–वगाढक्षेत्रतोऽधिके ॥ असंख्येयगुणे क्षेत्रे-ऽवगाहंत श्मानि च ॥२॥ व्याचदंतेऽथ वृछास्तु । मानमेषां बहुश्रुताः ॥ पर्याप्तवादरदोणी-कायिकांगेन | For Private & Personal use only Page #69 -------------------------------------------------------------------------- ________________ ६७ प्रश्न- सम्मितं ॥ ३ ॥ समानान्येव सर्वाणि । तानि च स्युः परस्परं ॥ अनंतप्रादेशिकानि । प्रत्येकमखि- | चिंता. लान्यपि ॥४॥इति २. प्र-तथा 'अफुसंमाणगए ' इत्यत्र किं समश्रेणिस्थितनन्नःप्रदेशान् विहायान्यांतरालखप देशान् अस्पृशंति वा सर्वान् ? न-नवोपग्राहिकांत्यदण एव सिध्यति जीव नबन्नस्पृशगत्यात्मनो ह्यचिंत्यशक्तिरिति, अत्र चास्पृशंती सिध्यंतरालप्रदेशान् गतिर्यस्य सोऽस्पृशतिः, अंतरालप्रदे शस्पर्शने हि नैकेन समयेन सिधिरिष्यते च, तत्रैक एव समयोंतराले समयांतरस्यानावात् , अंत रालप्रदेशानामसंस्पर्शानामित्यौपपातिकवृत्तौ, अवगाढप्रदेशेन्योऽपराकाशप्रदेशांस्त्वस्पृशन गबतीति पंचसंग्रहवृत्तौ, तदत्र तत्वं तु सीमंधरो वेत्तीति ३. प्र-सोपक्रमायुषः पाणिनो निजायुषः कतितमे नागे परभवायुर्वनंति ? तथा निरुपक्रमिणोऽपि, तथाध्यवसानाद्यैः सप्तविधैरुपक्रमैः सोपक्रमिकानां जीवितं दीयते, न चानुपक्रमिकानां, तत्र को हेतुः? तथा च दृश्यते स्कंदकसूरि शिष्याणां यंत्र निपीलना, एतच्चरमशरीरिणां किं सोपक्रमायुस्त्वं संभवति? इत्याद्यत्र व्यक्त्या प्रसाद्य.. न-सोपक्रमायुषो जीवास्तृतीये नवमे सप्तविंशे निजायुषो नागे परजन्मायुर्वनंति, यदाहुः । For Private & Personal use only Page #70 -------------------------------------------------------------------------- ________________ प्रश्न- श्यामाचार्याः-सिय तिनागे, सिय तिजागतिनागे, सिय तिजागतिजागतिजागे, इति, केचित्तु | चिंता. सप्तविंशादप्यूज़ विकल्पयंति विनागकल्पनां यावदंतर्मुहूर्तकमंत्यमिति, असंख्यायुर्नुतिर्यचश्चरमश रीरिणस्त्रिदशा नारकाः शलाकापुमांसोऽनुपक्रमायुषः स्मृताः अत्र पागंतरमाह-यया तत्वार्यजौ, अपरे वर्णयति तीर्थकरौपपातिकानां नोपक्रमतो मृत्युः, शेषाणामुगयधा, इति कर्मप्रकृतिवृत्तावपि. बघानोगुकोसं ' इति गाथाव्याख्याने भोगमी येषु तिर्यश्च मनुष्येषु च त्रिपक्ष्योपमस्थितिषूत्पन्नः पश्चादायुःसर्वाल्पजीवितमंतर्मुहूर्त विहाय शेषमायुसिपढ्योषमस्थितिकमपवर्त प्रत्यंतर्मुहूर्तोनमिति. देवनैरयिकासंख्यजीवतिर्यग्मनष्याः षण्मासशेषायषोऽग्रजवायपं वनंति, तया मांतरेणो कर्षतः षएमासावशेषे जघन्यतश्चांतर्मुहूर्तशेषे नारकाः परनवायुर्वनंतीति जगवतीचतुर्दशमशतकायोद्देशकै, अपरे तु निजायुषस्तृतीयेशे शेषे नियमादनुपरमायुषोऽन्यजन्मायुर्निवनंतीति. अत्र सोपत्र मानुपत्रमाणां जीवितं दीयते नैव चात्र हेतुमाह - कालेन बहुना वेद्यमप्यायुर्यज्यतेऽटपेनाध्यवसानाद्यैरुपक्रमैस्तत्सोपक्रमायुः स्यादन्यद्दा बंधस| मये यत्कर्म तादृशं बई तत् श्लथं शक्यापवर्तनं, यथा दीर्घाकृता रज्जुरेकतो दत्तामिः क्रमादह्यते, For Private & Personal use only Page #71 -------------------------------------------------------------------------- ________________ प्रश्न- | संपिंडिता तु सा फटिति दह्यते, तथा यत्पुनर्वेधसमये बद्धं गाढनिकाचनायुः क्रमवेद्यं नापवर्तितुं चिंता शक्यमिति तथा च स्कंदकसूरिशिष्याणं वा गजसुकुमारादिकानामुपक्रमत्वं दृश्यते, तडुपरि न पाध्याय श्रीविनयविजयगणिकृतलोकप्रकाशे यथा - तत्स्युः केषांचिदप्येत – डुपक्रमायुषामपि ॥ स्कं६०५ दकाचार्यशिष्याणा - मित्र यंत्रनिपीलना ॥ १ ॥ तथापि कष्टदास्तेषां । नत्वायुः दायहेतवः ॥ सोपऋमायुष श्व । नापंते तेऽपि तैर्मृताः ॥ २ ॥ इति ४. प्र - यूकाशय्यातर इति पुनः पुनः कटानेन तापसेन गोशाल कस्योपरि तेजोलेश्या मुक्ता, तदा करुणापरेण जगवता शीतलेश्यया तेजोलेश्या निवारितेत्यत्र तेजोलेश्याया विधिस्तु शास्त्रे दृश्यते, परं शीतलेश्यया विधिः कापि न दृष्टस्तेन सा कथमुत्पद्यते ? उ-शास्त्रोक्तविधिना तेजोलेश्यालब्धिर्यस्य प्रादुर्भवति तस्यैव शीतले श्यालधिर्भवति नान्यस्य, कस्मात् ? जन्यजनकभावत्वादस्मादेव भवति शीतलेश्याविनिर्गमः, यत्कस्यचिन्निग्रदाय तेजोलेश्यां मुंचति रोषेण, तथा तोषेण तदनुग्रहाय शीतलेश्यामपि, यमुक्तं तत्वार्थवृतौ-यदोत्तरगुणप्रत्यया वन्धिरुत्पन्ना नवति तदा परंप्रति दाहाय विसृजति रोषविषाध्मातो गोशालादिवत्, प्रसन्नस्तु शीतल तेजसानुगृह्णातीति, यतः पृथग्विधिर्नोक्त इति . Page #72 -------------------------------------------------------------------------- ________________ प्रश्न- प्र–सम्यग्दृष्टेर्जीवस्यावधिझाने सामान्यावबोधकं दर्शनं यथा स्यात्तया मिथ्याग्विभंगदर्शचिंता नं भवेन वा ? यदि स्यात्तदा चोपयोगाः कथं निर्दिष्टाः ? न-अवधिशानिनामेवावधेरुपयोगे सा मान्यं यदवधिदर्शनं कथितमस्ति, परं नैव विनंगदर्शनमित्युक्तं, अयं नावार्यः प्रशसस्तीर्थकरगणधरैर्यथा सम्यग्दृगवधिझाने सामान्यावबोधक यथैतत्स्यात्तथैव विनंगेऽपि मिथ्यादृष्टीनां तद्भवेत्, अ. वधिदर्शनमनाकारत्वाविशेषात् विभंगदर्शनं नैव कथ्यते तदित्ययं सिघांताभिप्रायः. कार्मग्रंथिकास्त्वेवं व्याचदंते-यद्यपि साकारतरत्नेदेन पृथक्पृथग्विभंगावधिदर्शने स्तस्तथापि मिथ्यात्वस्वरूपव्यावृत्त्यैव सम्यग्वस्तुनिश्चयः, विनंगानाप्यनाकारत्वेनास्यावधिदर्शनात्ततोऽनेन दर्शनेन पृथग्विव. क्षितेन किं ? तत्कार्मग्रंथिकैरेतदस्य न पृथग्विवदितं, तथा चोक्तं-सुते अविनंगस य । परूवि. अं नहिसणं बहुसो ॥ कीस पुणो पडिसिहं । कम्मपगडोपगरणंमि ॥ १ ॥ श्यादि, अधिकं तु विशेषणवत्याः प्रझापनाष्टादशपदवृत्तितश्चावसेयं. तत्वार्थवृत्तिकृतापि विभंगझानेऽवधिदर्शनं नांगीकतं, तथा च तद्ग्रंथः-अवधिहगावरणदयोपशमादिशेषाग्रहणविमुखोऽवधिरवधिदर्शनमित्युच्यते नि | यमतस्तु तत्सम्यग्दृष्टिस्वामिकत्वमिति ६. प्र-एकजीवापेदया सिघांतेंतर्मुहूर्तान्यधिकास्त्रयस्त्रिंश. For Private & Personal use only Page #73 -------------------------------------------------------------------------- ________________ चिंता. प्रश्न-| पयोधय औदारिकांतरमुत्कृष्टं भवेदिति यत्कथितं, परं तदेवनारकाणां त्रयस्त्रिंशत्सागरादधिकायुषां दाणमपि न संजवंति, तेनालांतरं कथं मिलति? -नत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अंतर्मुहर्तान्यधिकानि, तानि चैवं-यथा कश्चिचारित्रिको वैक्रियं शरीरं कृत्वांतर्मुहूर्त जीवितं जीवित्वा स्थितिदयादविग्रहेणानुत्तरसुरेषु जायते, इति जीवानिगमवृत्तिवचनादत्र न कश्चिद्दोषः 9. ____-दोकप्पकायसेवी । दोदोदोफरसरूवसदेहिं ॥ चनरो मणोणुवरिमा । अप्पवियारा अपंतसुहा ॥ १ ॥ इत्यत्रैतहाक्येन थानताद्यच्युतांतानां कायेन देवीमप्यस्पृशतां मनोविषयसेविनां मध्यात्कोऽपि कदाचित्प्रेमपाशनियंत्रितः पूर्वप्रेमनिबछहृदयो मानुषी कायेनोप तुज्यते न वा? नमनोविषयसेविनां देवीमप्यस्पृशतामानताद्यच्युतांतानां देवानां मध्यादपि प्रायशः कश्चित्सुर उपलयावधिज्ञानान्मानुष्यत्वे चोपचुक्ता पूर्ववल्लभां प्रेमपाशनियंत्रितश्वासन्नमृ युतया बुधिविपर्ययात्कर्मवैचित्र्याच कामानां मलिनत्वामाढातुरतयेहागत्य तामालिंग्य तदवाच्यप्रदेशके निजावाच्यं परिदिपतीत्याद्यदाराणि प्रज्ञापनकविंशतितमपदेऽर्थतस्तैजसस्यावगाहनाधिकारे सविस्तरमवलोक्यानि 0. प्र-हौदारिकशरीरिणामुत्पत्तिकाले चैकसमयेनाहारपर्याप्तिः समाप्येत, ततः पंचापि पर्याप्तयोंतर्मु | Page #74 -------------------------------------------------------------------------- ________________ प्रश्न- हर्तेन प्रत्येकमिति सर्वत्र दृश्यते, परमत्रांतर्मुहूर्त तु नवसमयादारन्य समयोन विघटिकां यावत्कृष्टं | । निगदितं, तेनालांतर्मुहूर्त किं नवसामयिकं वा संख्यसामयिकं वा असंख्यसामयिकोत्पन्नं गृह्यते ? तथा वैक्रियाहारकयोरुत्पत्तिकालेऽपि औदारिकवद् ज्ञेयाः पर्याप्तयोऽन्यथा वा? न-औदारिकोत्यत्तावादावाहारपर्याप्तिस्त्वेकसमयेन समाप्येत, शेषा असंख्यसमयप्रमाणांतर्मुहूर्तेनेति. तथा वैक्रियाहारकवतामयं क्रमः-एका शरीरपर्याप्तिरंतर्मुहूर्ततो जायते, शेषास्त्वेकैकसमयवृक्ष्या समाप्यंते, तथोक्तं श्रीप्रवचनसारोछारे द्वात्रिंशदधिकदिशतमद्वारे-वैक्रियाहारकशरीरिणां त्वाहारेंद्रियश्वासोश्वा सन्नाषामनःपयोप्तयः पंचाप्ये कैकेन समयेनैव समाप्यते, शरीरपर्याप्तिः पुनरंतर्मुहूर्तेनेनि ७. प्रहाविंशतिपरिषहमध्ये झानावरणादिकेष्वष्टसु कर्मसु के के समवतरंति ? -सर्वपि परिषहाः कमजाः संजाव्यंते, यथा दर्शनमोहे सम्यक्त्वपरिषहः, झानावरणकर्मणि प्रशाझाने, अंतरायकर्मण्यलाभपरिषदः, चारित्रमोहे आक्रोशारतिस्त्री नैषेधिकीयाचाचेलसत्कारलदाणाः सप्त परिषहाः स्युः, शेपाः श्रुत्तसितोष्णदंशचर्याशय्यावधरोगतृणस्पर्शमलालदाणास्त्वेकादश परिषहा वेदनीये नवंति १०. | प्र-अयैते दाविंशतिपरिषहाः कस्मिन् गुणस्थानके समवतरंति ? श्दमुक्तं जवति–एते परिषहा Page #75 -------------------------------------------------------------------------- ________________ प्रश्न- उद्मस्थगुणस्थानं यावद्भवंति ? वा सयोगिषयोगिकेवलिनामपि भवंति ? न-नवगुणस्थानं याव सर्वेऽपि परिषहाः स्युः, सूक्ष्मसंपरायोपशांतमोहदीणमोहउद्मस्थगुणस्थानकेषु अज्ञानालानकुत्तदसि तोष्णदंशचर्याशय्याबंधरोगतृणस्पर्शमललदणाश्चतुर्दशपरिषहाः स्युः, त्रयोदशचतुर्दशगुणस्थानयोरेकादश वेदनीयजाः परिषहाः संनवंतीति ११. प्र–एकजीवस्यैकस्मिन् नवे नत्कर्षतो द्वाविंशतिपरिषहाः संनवंति न वा? न-एकजीवस्यैकस्मिन् नवे उत्कृष्टतश्चैकोनविंशतिर्वा विंशतिः परिषदा जवंति, न चैककाले दाविंशतिरिति १५. प्रतयेते हाविंशतिपरिषहाः किं मनोयोगोद्भवा यद्दा वचोयोगोनवा वा काययोगजा ? न-मनोयोगजाः परिषहाः पंच, यया दुधातृषास्त्रीसम्यक्त्वारति. लक्षणाः, तथा च वचोयोगोवाः षट् , यथा याचनाक्रोशसत्कारालाप्राज्ञानपरिषहाः, काययो. गजा एकादश, यथा शीतोष्णदंशमशकचर्याशय्याचेलमलरोगनैषेधिकीवधतृणस्पर्शलदाणाः स्युरिति १३. प्र तथा शीतपरिषहे कतिविधाः परिषहाः, तथैवोष्णपरिषहे कतिविधाः परिषहाश्वावतरंति? न-स्त्रीयरतिपरिषही शीतपरिषहेऽवतरंति, शेषाः कुत्तुदशीतोष्णादयो विंशतिपरिषदा नष्णपरिषहेऽवतरंति, यत्रानुकूलतया शीतपरिषहः प्रतिकूलत्वेनोष्णपरिषहश्चेति शीलांगसूरिधिविरचितायामा. For Private & Personal use only Page #76 -------------------------------------------------------------------------- ________________ प्रश्न- चारांगसूत्रवृत्तौ १४. चिंता प्र-एकस्मिन् नवे दयवारमुत्कर्षतश्वाहारकं करोति, नवमंडब्यां तु चतुराहारकं करोत्येतत्सत्यं, परं तुर्यवारमाहारकं येन कृतं तस्य कतिनवानंतरे सिधिः? नु-येन चतुर्दशपूर्विणा तुर्यवार१४ माहारकं कृतं तस्य तद्भवे मुक्तिपदप्राप्तिः स्यात्, नैव तस्य भवव्रमणमिति. तयैवाह प्रज्ञापनावृत्ति कारः-श्ह यश्चतुर्थवेलमाहारकं करोति स नियमात्तनवे मुक्तिमासादयति, न गत्यंतरमिति १५. प्र—पंचस्थावराणां निश्रया प्रत्येकमसंख्येयाः. किमुक्तं नवति ? यत्रैको बादरः पर्याप्तः पृथिवीकायिकस्तन्निश्रया असंख्येयाश्चापर्याप्तकाः समुत्पद्यते, एवम कायादिष्वपि भावनीयमित्युक्त वात् प्रज्ञा पनायामष्टनवत्यल्पवहत्वव्याख्यायां, स्थूलतः पर्याप्तकपृथिव्यादेपर्याप्तकाश्चाधिकाः कथिताः संति.त. सत्यं, परं सूक्ष्मनिगोदेच्यो वा सूदमपृथिव्यादेरपर्याप्तकजीवेन्योऽपि पर्याप्तकाः समधिकाः कथं निरूपिताः संति? न—सूदमांगिषु स्वस्वजातिष्वपर्याप्तकेभ्योऽसंख्यगुणाः पर्याप्तकाः स्युः, कयमे कैकापर्याप्तकाः समुत्पद्यते ? यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युरिति १६. प्र—या. सुदेवोत्पाटिना कोटिशिला शाश्वत्यशाश्वती वा ? सा च कुत्र वर्तते? तथा नराणां कोट्योत्पाट्या | For Private & Personal use only Page #77 -------------------------------------------------------------------------- ________________ प्रश्न- कोटिशिलेति यथार्थनामान्यथा वा? न-कोटिशिला शाश्वतीति न ज्ञायते, गंगासिंधुवैताब्यादिः । ति शाश्वतपदार्थानां मध्ये शास्त्रे तस्या श्रदर्शनात्, तथा सा मगधदेशमध्ये दशार्णपर्वतसमीपे चा स्तीति. तथा नराणां कोट्योत्पाट्यत्वेन न, श्रीशांतिजिनादिषट कजिनतीर्थगतानेकमुनिकोटीनां त७२ | त्र सिम्त्वेन कोटिशिलेति साभिधीयते, इति तीर्थकटपादी, तथा शांतिचरित्रे तु श्तोऽस्ति भरतक्षेत्रे । मध्यखंडे सुरार्चितं ॥ छवि ख्यातं कोटिशिला-निधानं तीर्थमुत्तमं ॥ ॥ १॥ विधायानशनं तत्र । बहुकेवलिसंयुतः ॥ चत्रायुधो गणधरः । पुण्यात्मा प्रययौ शिवं ॥२॥ तस्यां शिलायां कालेन । बह्वयः संयतिकोटयः ॥ सिघाश्चत्रायुधांहिन्यां । यका पूर्व पवित्रिता ॥३॥ सिके गणधरे तस्मिं-स्तीर्थे शांतिजिनेशितुः ॥ सिधास्तत्र महातीर्थे–ऽसंख्याता यतिकोटयः ।। ॥४॥ कुंथोरपि नगवत-स्तीर्थे तत्र शिलातले ॥ साधूनां कोटयः सिघाः । संख्याता गततापकाः ॥ ५॥ अरस्य स्वामिनस्तीर्थे । साधुद्दादशकोटयः॥ अष्टप्रकारकर्माणि । दपयित्वा शिवं ग ताः ॥ ६ ॥ तीर्थ मल्लिजिनेऽस्य । केवलझानधारिणः ॥ षमत कोटयः प्राप्ता । निर्वाणं व्रतशालिनः ॥ ७॥ मुनिसुव्रतनाथस्य । तीर्थ तीर्थेऽत्र विश्रुते ॥ साधूनां कोटयस्तिस्रः । संप्राप्ताः पद. For Private & Personal use only Page #78 -------------------------------------------------------------------------- ________________ प्रश्न- मव्ययं ॥ ७ ॥ तीर्थे नमिजिनस्यापि । कोटिरेका महात्मनां ॥ सिघास्तत्रानगाराणां । सुविशुः | गि क्रियावतां ॥ ॥ ॥ एवमन्येऽपि बहवः । सिधा ये तत्र साधवः ।। कालेन गबता तेऽत्र । ग्रंथे न कथिता मया ॥ १० ॥ येषां तीर्थकृतां तीर्थ । सिधा कोटिरनूनका ॥ तान्येव कथितान्यत्र । सेयं कोरिशिला ततः ॥ ११ ॥ चारणश्रमणैः सिद्धयदैर्देवासुरैस्तथा ॥ तद्भक्त्या वंद्यते नित्यं । तीर्थ कोटिशिलाभिधं ॥ १५ ॥ ति १७. प्र-श्ह लोके चतुर्दशरज्ज्वात्मके देहतो बहवो जीवा यदा जीवेभ्यो बहूनि शरीराणि ? न-लोके जीवेन्यो बहूनि शरीराणि वंति, प्रत्येकमेकस्य जीवस्य तैजसकामणाख्ये हे हे शरीरे नवत इति हेतुत्वादिति १७. प्र-श्रीपादलिप्तसूरिपादानां कृतिः श्रीवीरस्तुतियथा-गाहाजुप्रवेण जिणं। मयमोहविवझियजियकसायं ॥ थोसामि तिसंघाएणं । तिनसंगं महावीरं ॥ १ ॥ सुकुमालधीरसोमा । रत्तकसिणमुरा सिरिनिकेया ॥ सायंकुसगहनीस-जलथलनहमंमणा तिन्नि ॥२॥ न चयंति वीरलीलं। हानं जे सुरहि मत्तपमिपुन्ना ॥ पंकयगयंदचंदा | लोयणचंकमियमुहाणं ॥३॥ एवं वीरजिणिंदो। अबरगणसंघसंथुन जयवं ।। पालित्तयमयमहिन । दिसन खग्रं सबरियाणं ॥ ४ ॥ For Private & Personal use only Page #79 -------------------------------------------------------------------------- ________________ प्रश्न- इत्येतासु गाथासु कांचनोत्पत्तिर्वा पादलेपौषध्यानायाः संतीति केचित् , तेनात्रैतमायासु के चाना. याः संति ? तथा चैतासां विवरणं पदार्थों का वर्णानुयोगैः सविस्तरेण कथं क्रियते? न यस्य चेयमाद्या गाथा-' गाहा जुश्रलेण' अस्य चातीवलघीयस्त्वेऽपि स्तवत्वमव्याहतमेव, आगमे प. द्यचतुष्टयादारज्य यावदष्टोत्तरपद्यशतं स्तवेषु पद्यसंख्यानिधानात्, अथ गायार्थः श्रीजिनप्रनसूरिजि. दर्शितमार्गहारैरत्र प्रदर्श्यते अस्य स्तवस्य गाथाचतुष्टयात्मकत्वेऽपि प्रथमचरमगाथयोर्यथासंख्यं स्तवनानिगमनरूपत्वेनाविवदाणादसमवायस्तेन कृत्वेति गाथार्थः. अथ जगवतो लोचनचंक्रमितमुखानि वर्णयितुमाह-सु. कु० २, न चयंति. ३, व्याख्या–वीरत्ति बुप्तषष्टिविक्तिकं पदं, प्राकृतत्वावीरस्य वर्धमानस्वामिनः संबंधिनां लोचनचंक्रमितमुखानां, लोचने च नेत्रे, चंक्रमितं च चंक्रमणं पादविहरणात्मिका गति. रित्यर्थः, मुखं च वदनं, श्त लोचनचंक्रमितमुखानीति इंदः, तेषां लोचनचंक्रमितमुखाना, लीला शोनां सादृश्यमिति यावत् , हातुं गंतुं प्राप्तुं न चयंति न शक्नुवंति ‘शकेश्चयचतीरपारा' इति सिघ्हैमप्राकृतलदाणत्वात् , हातुमिति नहांके गतावित्यस्य धातोः प्रयोगः, जे इति पादपूरणे, जे | For Private & Personal use only Page #80 -------------------------------------------------------------------------- ________________ प्रश्न- | राः पादपूरणे इति वचनात् के तलोचनचत्र मितमुखानां लीलां दातुं न शक्नुवंतीत्याह —— पंकचिंतायगयंदचंदत्ति' पंकजं च कमलं, गजेंद्रश्च महागजः, चंद्रश्चंद्रमाः, पंकजगजेंद्रचंद्रमसः, पत्र यथासंख्यमलंकारसूत्र, पंकजं तावद्भगवल्लोचनयोलीलां गंतुमशक्तं, तस्मादप्यतिरामणीयकोपेतत्वात्तयोः, 90 गजेंऽच जगवच्चक्रमितलीलां गंतुं नालंनूष्णुः, गजेंद्रगतितोऽनंत गुणप्रकर्षशा खित्वा गवरुतेः, चंद्रस्तु भगवन्मुखस्य लीलां गंतुमक्षमः, तस्मादप्यैकांतिकात्यंतिकगुणातिशयोपपन्नत्वाद्भगवद्ददनस्य. अथ ते पंकजादयो यथाक्रमं किंविशिष्टाः ? सुकुमारधीरसौम्याः सुकुमारच धीरच सौम्यश्च सुकुमारधीरसौम्याः, तत्र सुकुमारं कोमलं, पंकजं हि प्रकृत्या मृडलं जवति, धीरो निष्प्रकंपः शौंडीर्यगुणसंपन्नत्वा गजेंद्रश्च शूरो भवति, तथा सौम्यो नेवाहादकारी, चंडो दि स्वजावतस्तापनिर्वापणप्रवणत्वात् सौम्यो जवति. पुनः कथं नृतास्ते ? रक्तकृष्णपांडुराः, तत्समासः सुकर एव तव रक्तं शोणव, पंकजं हि कुमुदोत्पलादिविशेषनिर्देशं विनाशकं समये रक्तमेव वर्ण्यते, कृष्णः श्यामलवर्णों नागेंद्र हि प्रायेण कृष्णवर्णः स्यात्, चंद्रस्तु पांऊरः तव विर्भवति, पुनः कीदृशास्त्रयोऽपि ? 'सि. रिनिकेयत्ति श्रीलक्ष्मी देवता तस्या निकेतना निवासाः, लक्ष्मीहि पंकजे गजेंद्रे चंडे च वसतीति Page #81 -------------------------------------------------------------------------- ________________ प्रश्न- जगति रूढिः, तथा च लक्ष्मीस्तवः- गजे शंखे मघौ ग्ने । चंडे पद्मे जिनालये ॥ मौक्तिके विडमे स्वर्णे । या नित्या परमेश्वरी ॥ १॥ पुनः किं स्वरूपास्ते? 'सीयंकुसगहन्नीरू' इति, शीतं चांकुशश्च ग्रहश्च शीतांकुशग्रहास्ते न्यो नीवः कातराः, तथाहि-पंकजं शीतभीरुभवति, तुषारेण हि पंकजं दह्यते. गजेंद्रश्चांकुशतो नीरुभवति, चंद्रस्तु ग्रहात्सामर्थ्याजहुतः, पुनः किंप्रकारास्ते ? 'जलथलनहमंडणत्ति' जलं च स्थलं च ननश्च जलस्थलनभांसि, तानि मंडयंत्यलंकुर्वतीत्येवंशीला जलस्थलनभोमंमनाः, तत्र जल मंडनं पंकजं, स्थलमंडनं गजेंद्रः, नन अाकाशं तन्ममनं चंडः, तिन्नित्ति ' त्रयस्त्रिसंख्या वस्तुवि. शेषाः. 'सुरहिमत्त डिपुन्ना' इति, तत्र पंकजं सुरनि सुगंधि भवति, गजेंद्रश्च मत्त नन्मदिषाभवति, चंद्रश्च प्रतिपूर्णः संपूर्णमंडलः, तस्यैव हि मुखेनौपम्यं युज्यते, ग्रहनीरुचं चापि तस्यैवोपपद्यते. एवंप्रकारैनैसर्गिकोपाधिकगुणैर्विशिष्टास्त्रयः पंकजगजेंऽचंद्राः श्रीवीरस्य यथासंख्यं लोचनचंक्र. मितमुखानां लीलामधिगंतुं नेश्वरा शति गाथाद्दयार्थः. अथ चतुर्थगाथया स्तुति निगमयन प्रणिधानमाह-एवं पूर्वोक्तप्रकारेण वीरविर्जिना रागादिजेतृत्वात्सामान्यकेवलिनस्तेष्विंद्रश्चतुस्त्रिंशद For Private & Personal use only Page #82 -------------------------------------------------------------------------- ________________ प्रश्न- तिशयादिसमृधिलक्षणपरमैश्वर्यानुनवनाजिनेंद्रस्तीर्थकरः, वीरश्चासौ जिनेंद्रश्च वीरजिनेंद्रः. अप्सरोनिता गणसंस्तुतः, अप्सरसो देवांगना गणयंति जोगाईत्वाबहुमन्यंते, इत्यप्सरोगणा देवास्ते च संघश्व तुर्विधः श्रमणसंघस्तान्यामेव स्तुतो वर्णितः, स्तवकर्तुरपि संघांतर्गतत्वान्मया च संस्तुत इति गम्यते, नगवान-नैसर्गस्य समयस्य । रूपस्याथ यशःश्रियः ॥ धर्मस्याथ प्रयत्नस्य । षणां जगवतींगिता ।। १ ।। इति पविधभगसंयुक्तः, ___ पालित्तयमयमदिन ' इति. पालयंति रदंतीति पालिनः पालकास्तेषां त्रयं पालिलयं, तत्रो. लोकपाला इंद्राः, तिर्यग्लोकपालका नरेंदा व्यतरेंद्रा ज्योतिष्केंद्राश्च, अधोलोकपालाका नवनपतांडा इत्यनेन पालित्रयेण कर्ता, मदेन करणतेन हर्षेण, आमोदवन्मद श्यमरकोशवचनात् , हेर्पण कृत्वा महितः पूजितः, एवंविधो नगवान महावीरो दिशतु दयं सर्वचरितानां दारिद्यरोगजरादीनां. गाथायुगलेन मात्राचंदोविशेषरूपदयेन जिनं रागादिजेतारं त्रिशलांगजं चरमतीर्थकरं महावीरं स्तोष्ये वर्णयिष्यामि, कीदृशं ? मदमोहविवर्जितं, मदिरापानजनितो विकारविशेषो मदः दीव. | ता मद श्व मदः पारवश्यहेतुत्वात् , मदश्वासौ मोहश्व मोहनीयकर्म च मदमोहः, जह मद्यपाण For Private & Personal use only Page #83 -------------------------------------------------------------------------- ________________ प्रश्न- मूढो । लोए पुरिसो परवसे हो ॥ तह मोहेण विमूढो । जीवोवि परवसे हो ॥ १ ॥ इति व - चनात् , तेन विवर्जितं विशेषेणापुनरुबानतया वर्जितं परित्यक्तं, मदशब्दस्याहंकारवाचित्वे व्या"| ख्यायमानेन जितकषायमित्यनेन सह पौनरुक्त्यं स्यात्, तथा जितकषायं निर्जितक्रोधमानमाया ७१ लोग्नं, कषायाणां मोहांतर्गतत्वेऽपि पृथगुपादानं संसारकारणेषु प्राधान्यख्यापनार्थ, तथा त्रिसंघाते. न सम्यग्दर्शनझानचारित्रलदणरत्नत्रयमेलकेन साधकतमेन तीर्णसंगं तीर्णो निस्तीर्णः संगः क. मणः कर्मसंबंधलदाणसंयोगो येन स तथा तं, अशरीरमित्यर्थः, अथवा त्रिसंघातेन स्तोष्ये इति योज्यं, तत्र त्रयाणां वक्ष्यमाणानां लोचनादीनां वर्णनीयवस्तूनां संघातः, तिसृणामौषधीनां रक्त ग्धिकासोमवल्लीबहुफलीनां संघातेन 'थोसामित्ति' खेदनमुखोद्घाटनजारणादित्रिविधं विधास्यामि. तत्र स्वेदनं गोमहिषीयजाखरमूः कांजिकसहितैर्दोलायंत्रेण, जारणं विडनिष्पादनेन गोरोचनास्फटिकीनवसारगंधकहरितालरसेंद्रसौनाग्यरूपौषधषट्चूर्णसमांशं अजापित्तके निक्षेप्य मासमेकं चुल्या जपरि धार्यः. श्वं विमं यंत्रनामीमुखमुद्घाट्यते, तच्चे कृष्णाभ्रमेकं पातं कृत्वा यवारनालमध्ये प्रहराष्टकं निदिप्य फोगकंदलै रिनालैर्वा सह वस्त्रे For Private & Personal use only Page #84 -------------------------------------------------------------------------- ________________ प्रश्न- ण गाव्यते तद्वरूपं, विवर्जितं, रसस्य हि त्रयो दोषाः, मलं शिखी विषं चेति, ततो 'मयमोहचिंता. विवङियंति ' मलमोहविवर्जितं, इत्यनेन मलविषलदणदोषदयविवर्जितं, घ्युक्त्वा संप्रति दहन दोषनिरासार्थ विशेषणमाह 'जियकसायंति' जितः स्वात्मनि निलीनः कृतः कषायस्त्रिफलाख्यो येन स तथा तं, अनेनेदमुक्तं स्यात्, यत्रिफलया तस्य शिखीदोषोऽपनीत ति, तथा च रसग्रं थः—मलशिखी विषनामानो । पारदस्य रसश्च नैसर्गिकास्त्रयो दोषाः ॥ गृहकन्या हरति मलं । त्रि. फलानिं चित्रकस्तु विषं ॥ १॥ इति. 'थोसामि' स्तंन्नयिष्यामि, केन कृत्वा ? त्रिसंघातेन सिताव्रतालकतार एतेषां त्रयाणां संघातेन योगेन, इत्येके, अन्ये तु व्याचदंते रक्तग्विादीनां स्वरसं रसमध्ये दद्यात्, औषधीनां शुष्कत्वे तु तासां काथं कृत्वा तद्रसं निक्षिपेत्. अत्र च रक्तग्धिकासोमवल्लीबहुफलीनां मध्यादन्यतरया कार्य सिध्यति, तथापि तिस्रो ग्राह्याः, इत्याम्नायः. कथंभूतं वीरजिनक्रमयुग्मं ? तीर्णसंगं कृतसप्तगुणसंगोत्तीर्ण, अस्य संप्रदायोऽस्मद्गुरुसदृशगुरुमुखात् श्रोतव्यः, एतावता श्वेतनलिदर्शिता, नास्त्यवान्याम्नायः. संप्रति पीतविधिमाह–महावीरमिति वर्णार्थश्चायंम ति हेममादिकं, हा इति हाटकं, वी इति कृष्णानकं, र इति रसः, तं स्तोष्यामि, शेषा औषः | For Private & Personal use only Page #85 -------------------------------------------------------------------------- ________________ चिंता ३ | प्रश्न- धयः समाना एव, ति प्रथमगाथार्थः. सुकुमाल ति नाश्णी, धीर इति नाणीधीर, सोमा इति सोमवल्ली, त्रयं सोमान्वयकुवीरत्त इति. रत्त इति रक्तग्धिका, कसिणत्ति कृष्णा बहुफली कांचनि का, पंकुरा ति देवदाली, सि इति शृंगिकविषं, रि ति लघुरिंगणी, निकेया इति केतकी, तन्नि| र्यासः, सीया इति लांगलिकाः, कुसगह इति अहखराबीजानि, अपामार्गबीजानि वा, जीस इति लज्जालुका, जलमंडनिका मंमुकब्राह्मी, स्थलममनिका अंगुलावनी अंबागरी, नभोमंमनिका सुनाला आकाशवल्लीत्येके, एतास्तिस्र औषधयः, औषधीनां बहुत्वेऽपि विन्नित्ति' अनिधानं मंडनश ब्दयोजनसाम्यादिति द्वितीयगाथार्थः. इदानीं रोचनत्रामणोद्घाटन विधिमाह वनवीरोऽमिस्तस्य लीलां अमिरूपां हातुं त्यक्तुं न शक्नुवंति, नास्वरकार्तस्वरस्वरूपत्वात् , पं. कय इति गमनमनकमित्यर्थः, गरुंद इति मृतनागं, चंड इति हेम, त्रितयमपि वा, एतेन च पं. कजादयः कीदृशाः संतो वीरलीलां न त्यति? इत्याह-सुरहिमत्तपमिपुन्ना सुरभिमात्राप्रतिपू र्णाः, सुरभिहेम्नि पंचके । जातिफलमात्रनेद-रम्ये चैत्रवसंतयोः ॥ सुगंधौ गवि सबक्यां । श्य नेकार्थवचनात् सुरनिरसगंधानुसारितया रम्या या मात्रा परिमाणनिर्णीतिस्तया परिपूर्णा समग्रा, य. For Private & Personal use only Page #86 -------------------------------------------------------------------------- ________________ प्रश्न- थोक चिंता थोक्तमात्रोल्लंघने हि न हि सिधिः, अतस्ते तु सुरभिमात्रा इति पूर्णा इति. केषां ? कार्याणां संपादयित्री या मात्रा, श्रत पाह-खोयण शति रखयोरैक्यतो रोयण वेध श्यर्थः, चंकम्मिय ति क्रामणं, धुव्वं धुरि सवंगं । महिलामयकणेण कयलेवं ॥ सत्वं टुंदेसु कम्मणं । निद्दिठं वीयराएहिं ॥ १॥ मुह इत्युद्घाटनं, श्वेते नागोत्तारणं, पीते पुटदानं, यमुक्तं ततः संहिताया नद्घा टने पुटान्नान्यक्रामणे कांतमिति, तमुटकाद्रजकः कस्मिंश्च मादिकात्प्रकाशक इति. अन्यत्राप्यु. क्तं-तारिहिं तारु सुवन्नसुवन्नसु । नरे नहि बनश् अन्नकामण || वेह नघाडण नाइंदवाकण । होश रसराई जिणराय एवं ॥१॥ इति तृतीयगाथार्थः. श्दानी निगमयन्नाह एवं पूर्वोक्तप्रकारेण वीरजिनेंद्रो रसेंद्रसंझः किंविशिष्टः ? 'अडरगण' यति औषधीवर्गः, उ ति दारवर्गो मूत्रलवणादिः, र इति रसवर्गः, एतेषां वर्गत्रयरूपेण योगेन तस्य संघः समवाय. स्तेन संयुतः परिचितः संघुट्य स्तंन्नित इत्यर्थः. भगवानैश्वर्ययोगात्पूज्यः, कर्म तद्भवतीति यावत्. पलित्तयमय इति पादलिप्तो रसो विद्यासिकः प्रवचनप्रसिधः. अत्रायं विशेषः-तन्मतेनाभिप्राये. ण बुधिविशेषेण मर्दितः, अणसेई न तरलो । न निम्मलो होश् मद्दणारहिन ॥ रोरेण रहिन Page #87 -------------------------------------------------------------------------- ________________ ७५ प्रश्न- पसर । कामिन नेय ऊमर लोहेसु ॥ १ ॥ इत्यादियुक्त्या परिकर्मितो हि शत्रुदयं, सर्वदुरिता । नां दारिद्यरोगजरादीनां, द्वितीयपादे तु पादलिप्तस्य मत्या प्रज्ञाविशेषेण मथितः परिकर्मित इति चतुर्थगाथार्थः. श्वं स्तवरूपस्य व्याख्या कृता, तेनैतदनुसारेणानाम्नायाः सूचितास्ते च बहुश्रुतानां पार्श्व संप्रधार्याः, इति १०. प्रसिधांते श्रोत्रंद्रियस्य विषयो द्वादशयोजनपरिमितः कथितोऽयमर्थः, द्वादशयोजन्याः शब्दमागतं श्रुतिः शृणोतीति चेत्तर्हि श्रूयते-समस्ततीर्थकृतां जन्मन्यासन प्रकंपानंतरमवधिना विज्ञाय सुधर्माधिपतिः सुघोषाघंटाचालनानंतरं सकलसुरासुरेंडैः सह समागत्येत्यादि, तथा सुबोधिकायां-वज्ग्रेकयोजनां घंटां । सुघोषां नैगमेषिणा ॥ अवादयत्ततो घंटा । रे गुः सर्वविमानगाः ॥ १॥ शकादेशं ततः सोच्चैः । सुरेन्योऽझापयत्स्वयं ॥ तेन प्रमुदिता देवाश्चलनोपत्र में व्यधुः ॥२॥ इत्यत्र प्रमाणांगुलजानेकलदायोजनसंमिते स्वर्गविमाने घंटानादः स. र्वत्र निर्जरगणैः कथं श्रूयते ? न-नपाध्यायश्रीशांतिचंद्रगणिकृतजंबूद्दीपप्रज्ञप्तिबृहद्वृत्तावुक्तं, य. था हादशेन्यो योजनेन्यः शब्दः समागतः श्रोत्रग्राह्यो नवति, ततो घंटानादश्रुतिः सर्वत्र कथमुपजायते ? यत्रोच्यते-सदावस्थितजावत्वाहा मनसाखिसकार्यकरणसामर्थ्याचाचिंत्यशक्तिदिव्यानु. For Private & Personal use only Page #88 -------------------------------------------------------------------------- ________________ प्रश्न | जावतो वा इति, तथा च श्रीराजप्रनीयोपांगटीकायां यथा चिंता ८६ तस्यां मेघौघरसिकगंजीरमधुरशब्दायां योजनपरिमंडलायां सुखराभिधानायां घंटायां विस्ता डितायां सत्यां यत्सूर्याभं विमानं तत्प्रासादनिष्कुटेषु ये व्यापतिताः शब्दवर्गणापुऊलास्तेन्यः समुछलितानि यानि घंटा प्रतिश्रुतिशतसहस्राणि घंटा प्रतिशब्दलदास्तैः संकुलमपि जातमत् किमुक्तं नवति? घंटायां महता प्रयत्नेन ताडितायां ये विनिर्गतास्तेषां सर्वासु दिवपि दिव्यानुजावतः समु - दितैः प्रतिशब्दैः सकलमपि बधिरितमुपजायते इत्यनेन द्वादशेभ्यो योजनेन्यः समागतः शब्दः श्रोतग्राह्य नवति न परतस्ततः कथमेकत्र तामितायां घंटायां सर्वत्र तन्दश्रुतिरुपजायते ? इति च्यते तदपाकृतमवसेयं सर्वत्र दिव्यानुजावतः तथारूपप्रतिशब्दोचलने यथोक्तदोषासंनवादिति २०. प्र -- तथोत्तखै क्रियशरीरं सातिरेकलदायोजनप्रमाणं प्रोक्तमस्ति मनुष्याणां तच्च शरीरं ' उस्सेहअंगुळेण तदा ' इति संग्रहणीवचनाडुत्तरवै क्रियस्यापि उत्सेधांगुनयोजन मानमुक्तं संगवति, तथा लोकप्रकाशे इंद्रिय विषयप्रमाणतात्मांगुळेन प्रोक्तास्ति, तथा व्यडियोत्कृष्टविषयतायां कृतलयोजनरूपो विष्णुकुमारदृष्टांतः कथितोऽस्ति, तेन देहत इंडियविषयो दीर्घतमो नवेत्तदा समय Page #89 -------------------------------------------------------------------------- ________________ प्रश्न- विरोधः स्यात्, तथा दीपालिकाकल्पेऽपि - चिंता योजनमा नांगो । विष्णुर्वैयिलब्धितः ॥ ऋमौ पूर्वापरांभोधौ । न्यस्य विश्वमकंपयत् ॥ ॥ १ ॥ तदा चलाचला जज्ञे । पर्वताश्च चकंपिरे || समुद्रा मुक्तमर्यादा । जयग्रस्ता ग्रहास्तथा ॥ ॥ २ ॥ इदं किमिति संत्रांता । यस्त्रिदशा यपि ॥ इत्यत पृथिव्युपरि स्थिताः पर्वतान्धयः प्रकंपिताः परं भयग्रस्ता ग्रहाचेत्युक्तं, परं ते च ग्रहास्त्रिदशास्तूत्सेधयोजनै कलदा मितदेहाच्चैः स्तमा जवंति, तेन तेषां कथं प्रकंपनं घटते ? तथा तेन पूर्वपश्चिमयोः पादौ मुक्तौ स्त इत्यायुक्तं तदपि कथं मिलति ? तथात्र दीरप्रभे तु यह्रदायोजनप्रमाणं विष्णुकुमाररूपं कृतं वर्तते तदुत्सेधांगुलनिष्पन्नयोजनप्रमाणेन यत्पुनः पूर्वपश्चिमसमुषयोः पादौ मुक्तौ तांबूदीप मध्यस्थलवण समुद्रखातिकायामिति संजायत इत्युक्तमस्ति परं दीपालिकाकल्पादौ न च खातिका विवदिता, तेनात्रानेकविसंवादा संवंति तेनैतानि कथं मिलंति ? उ-शरीरमुस्तेद अंगुले त हेति प्रायिकवचनत्वादव नैव दूषणं, किंतु स्वशक्त्यनुसारेण उत्तरखैक्रियमुत्सेधांगुलेन वात्मांगुलेन वा प्रमाणांगुलेन भवति, प्रवचनसारोकारवृत्तावपि विधैव शरीरमानमुक्तमस्ति, तेनोत्तराध्ययनवृत्त्यादिषु विष्णुकुमारदृष्टांतः 09 Page #90 -------------------------------------------------------------------------- ________________ चिंता 60 प्रश्न-| प्रोक्तोऽस्ति, तहिष्णुकुमारकृतं सातिरेकलदायोजनप्रमाणरूपं चमरेंद्रादिवत् प्रमाणांगुलेनापि संजव तीत्यनेन न कापि विप्रतिपत्तिः, यच्च हीरप्रश्ने खातिकायामुत्सेधांगुलदेहं चोक्तमस्ति तस्य हेतुं स एव जानातीति २१. प्र-तथा चक्षुषः सातिरेकलदायोजनविषयः कथितः, तत्कथं ? न-सातिरेकत्वं तु स्वप. दस्याग्रतः स्थितं गर्तादिकं ततं चोपलादिकं पश्यति, तथा चोक्तं चक्रुः सातिरेकयोजनलदायूपं गृह्णाति, सातिरेकत्वं तु विष्णुकुमारादयः स्वपदपुर स्थितं गांदिकं तन्मध्यगतं च लेष्ट्वादिकं पश्यंतीति नवतत्वमहावचूर्णावस्ति, यत्पुनर्दुष्कृतजीखो बहुश्रुता वदंति तत्प्रमाणमेवेति २५. प्र-चा. षो यदि सातिरेकलदायोजनविषयः कथितः सोऽपि वैक्रियमाश्रित्य, अन्यथा त्वत्पविषयः कथित आचारांगवृत्तौ, तर्हि चंद्रमंम्लादिकं चक्षुषा कथं पश्यंति? न-कथं विसंवदते स प्रागुक्तोऽदिविषयः? यत्रतत्सूत्र-शवीसं खलु लका । चनतीसं चेव तह सहस्साई ॥ तह पंच सया जणिया । सत्ततिसाय अरित्ता ॥ १॥ २१३४५३७ इति, नयणविसयमाणं । पुस्करदीवढुवा सिमणुाणं ॥ पुवेण य अवरेण य । अहियंपि होइ नायवं ।। १॥ अस्य रहस्यमस्मद्गुरुन्निर्निगदितं, यद् For Private & Personal use only Page #91 -------------------------------------------------------------------------- ________________ प्रश्न- दृग्विषयः परमस्तु लदायोजनमानोऽपि अनास्करपर्वतादिवस्त्वपेदाया स्यात्, परं चंडादित्यादिगा हो स्वरवस्त्वपेदयाधिकोऽपि भवतीति. अत्र विशेषार्थिना विशेषावश्यकेऽयमों विलोक्यः २३. प्र यात्मांगुलं कथं नवति? न-प्रमाणं भरतश्चक्री । युगादावादिमो जिनः ॥ तदंगुलमिदं यत्तए प्रमाणांगुलमुच्यते ॥ १॥ यत्सेधांगुलैः पंच-धनुःशतसमुन्तिः ॥ श्रात्मांगुलेन त्वाद्योऽर्हन् । विशांगुलशतोन्मितः ॥२॥ ततः षणवतिनेषु । धनुःशतेषु पंचसु ॥ शतेन विशयाढयेन । न क्तेष्वागाचतुःशती ॥ ३ ॥ इति लोकप्रकाशे, यस्मिन् काले प्रमाणयुक्ता निजाष्टोत्तरशतांगुललदपप्रमाणपुरुषाः स्युस्तेषां यदंगुलं तदात्मांगुलं नवति, एतस्मादष्टोत्तरांगुलशतप्रमाणा न न्यूनाधिका वा, तेषां संबंधि यदंगुलं तदात्मांगुलं न स्यात्, किंतु तदानासमेव, नरतचक्री तु स्वांगुलतो विं. शत्यधिकशतांगुलप्रमाणोचवपूर्वा प्रमाणांगुलेनेति प्रक्चनसारोबारवृत्ती, प्रज्ञापनावृत्तौ तु-जेणं जया मास्सा । तेसिं जं होश माणरूवं तु ॥ तं नणियमिहायंगुल-गणियपमाणं पुण मं तु ॥१॥ इति, एवंरूपमात्मांगुलं २४. ___प्र-द्रव्यतो निवृत्तिरूपमिंद्रियमिति इंधा, बाह्यांतरंगनेदतो निर्वृत्तिराकृतिरूपा, तत्र बाह्या तु For Private & Personal use only Page #92 -------------------------------------------------------------------------- ________________ प्रश्न- स्फुटमिष्यते, अंतरंगा तु सर्वसमाना सर्वजातिषु, तत्र संस्थानमाश्रित्य श्रोत्रम्घाणरसनेंड्रियाणां वैवापि निवृत्तिः सम्यगुपलक्ष्यते, परं स्पर्शनेंद्रियनिर्वृत्तौ बाह्यांतरंगयोर्भेदो नैव सम्यग् प्रतिन्नासते, तत्प्रसादनीयाविति. न-बाह्यनिर्वृत्तींडियस्य खगेनोपमितस्य या धारोपमा अयबपुलरूपा साभ्यंतरनिर्वृत्तिः कथ्यते, तस्याः शक्तिविशेषो यो निजकार्थबोधकस्तदेवोपकरणेंद्रियमुक्तं, तथाच तु. र्योपांगवृत्तौ-नपकरणखास्थानीयाया बाह्यनिवृत्तेर्या खगधारासमाना स्वबतरपुलसमूहात्मिका न्यंतरा निर्वृत्तिस्तस्याः शक्तिविशेष इति, तथाचारांगबृहद्वृत्तौ तु निवर्त्यत इति निर्वृत्तिः, केन निवर्तते ? कर्मणा, तत्रोत्सेधांगुलासंख्येयभागप्रमितानां शुधात्मनामात्मप्रदेशानां प्रतिनियाचक्षुरादीद्रियसंस्थानेनावस्थितानां या वृत्तिरत्यंतरा निवृत्तिस्तेष्वात्मप्रदेशेष्विंद्रियव्यपदेशनाम् यः प्रतिनिय. तसंस्थानो निर्माणनाग्ना पुलविपाकिना वर्धकिसंस्थानियेनारचितः कर्णशष्कुट्यादिविशेषोंगोपांग नाम्ना तु निष्पादित इति बाह्यनिर्वृत्तिः, तस्या एव निर्वृत्तेर्दिरूपाया येनोपकारः क्रियते तपकरणं, तचेंद्रियकार्य सत्यामपि निवृत्तावनुपहतायामपि स्वरूपाद्याकृतिरूपायां निर्वृत्तौ तस्योपघातान्न पश्यति तदपि निर्वृत्तिवद् द्विधा, इत्येवं च प्रज्ञापनावृत्त्यनिप्रायेण स्वछतरपुलात्मिकांतरनिर्वृत्तिः, Page #93 -------------------------------------------------------------------------- ________________ प्रश्न- याचारांगटोकान्निप्रायेण तु केवलशुधात्मप्रदेशरूपान्यंतरनिवृत्तिरिति ज्ञेयं, २५. प्र-तथा जगव- तीसप्तमशतकाष्टमोदेशके थाहारादयो दश संशाः सर्वजीवानां कथिताः संति, तत्रैकेंद्रियजीवानाम पि दश संझाः सादादेवं दर्शितास्तद्यथा-रुकाण आहारो । संकोअणिया नएण संकुश्यं ॥ (ए१ | नियता तरुए वेढछ । रुको वलिपरिग्गहेणं ॥१॥ विपरिरंभणेणं । कुरुवगतरुणो फलंति मेहु णे॥ तह कोयनदस्स कंदो । हुंकारं मुयश् कोहेणं ॥२॥ माणे जर रुअंती। गयश्वनी फलाई मायाए ॥ लोने बिल्लपलासा । खिवंति मूले निहाणुवरि ॥३॥ रयणिए संकोन । कमलाएं होश लोगसन्नाए । नहे चश्तु मगं । चमंति रुके सुवल्लीन ॥ ॥ अत्रौघसंझास्थाने लोकसंझा, लोकसंझास्थाने चौघसंज्ञां केचिदंति तत्र को निर्णयः? तथा वृदादीनां मैथुनसंज्ञा कथं संभवति ? –मतिझानावरणकर्मदयोपशमात् शब्दार्थगोचरा सामान्यावबोधक्रियौघसंझा, तविशेषावबोधक्रिया लोकसंज्ञेति प्रवचनसारोघारवृत्ती, स्थानांगटीकान्निप्रायेण तु एवं-दर्शनोपयोगरूपौघसंझा, झानोपयोगरूपा लोकसंज्ञेति. तथा नघसंझा अव्यक्तोपयोगरूपा, वल्लीवितानारोहणादिसंझा लोकसंज्ञा स्वबंदघटितविकल्परूपा लोकोपचारिता, यथा न संत्यत्र प्रेत्यलोकाः, For Private & Personal use only Page #94 -------------------------------------------------------------------------- ________________ प्रश्न- श्वानो यदाः, विप्रा देवाः, काकाः पितामहाः, बर्हिणां पदवातेन गर्भः, इत्याद्याचारांगवृत्ती. तथैपिता केंद्रियाणां मैथुनसंझा कथं नवतीति मैवं वद? कथं ? वृदादीनामव्यक्तचैतन्येऽपि वक्ष्यमाणा एक स्मिन् काले पंचोपयोगा भवंति, तर्हि मैथुनस्य का कया! यथा केषांचित्तरूणां सादादपि कामसं ए झा दृश्यते, नक्तं च-पादाहतः प्रमदया विकसत्यशोकः । शोकं जहाति बकुलो मधुसीधुसिक्तः ॥श्रालिंगितः कुरुबकः कुरुते विकाश-मालोकितस्तिलक नत्कलितो विनाति ॥१॥ इत्यपदे शरत्नाकरे. तथानान्यैरपि तरूणां मैथुनसंझानिधीयते. यथा-मनू पुरालक्तकपादताडितो । डुमोऽपि यासां विकसत्यचेताः ॥ तदंगसंस्पर्शवशाढ्वीकृतो । विलीयते यन्न नरस्तदद्रुतं ।। १ ।। तथा शृंगारतिलकेऽपि-सुनग कुरुक्कस्त्वं नो किमालिंगनेच्छुः । किमु मुखमदिरेच्नुः केसरो नो हृदिस्थः । त्वयि नियतमशोके युज्यते पादघातः । प्रियमिति परिहासात्पेशलं काचिदृचे ॥ १ ॥ तथा पारदोऽपि स्फारशृंगारशोजितायाः स्त्रिया विलोकितः सन् कूपामुल्ललतीति लोकोक्तिः श्रूयते, तेन परिचाव्या अथ पंचोपयोगा यथा नराणां तथा कुरुबकतरूणां, यथा-पंचिंदिन बनलो । नरुवो वलधभावा ।। तहवि न जण पंचिं-दिनत्ति दबिंदियाभावा ॥१॥ तथा लोकप्रकाशेप Page #95 -------------------------------------------------------------------------- ________________ प्रश्न- | रणन्नूपुरशृंगार - चारुलोलेदणामुखात् ॥ निर्यत्सुगंधिमदिरा - गंरुषादेष पुष्यति ॥ १ ॥ ततः चिंता - पंचायुपयोगाचव्या इति यथा मनुष्याणां - सशब्दां सुरजं मृहीं । स्वादतो दीर्घशष्कुलीं ॥ ५ति, तथात्रेति २६ प्र - केवलिनामपि युगपद् द्वावुपयोगौ न भवतस्तर्हि पंचेंद्रियाणां बद्मस्थानां वा कुरुवकेंद्रियाणां पंचोपयोगाः कथं संभवेयुः ? उ-शतवेधाभिमानवत् सर्वेष्विंद्वियेषु मनसः शीयोगो युगपत्पंचोपयोगाः प्राप्यंते, यमुक्तमाचारांंगवृत्ती - आत्मा सदेति मनसा मन इंद्रियेण | स्वार्थेन चेंद्रियमिति क्रम एष शीघ्रः ॥ योगोऽयमेव मनसः किमगम्यमस्ति । यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ १ ॥ इति वचनात्केवलिनां त्वेकसमयोपयोगो, न चाव समयविवा - झस्थत्वात् कुरुवकस्याप्येवं कथं ? प्रवचनसारोद्यावृत्तावेकेंद्रियमपि मनःसत्तया रहितं न स्यादित्युक्तत्वात्, २७. प्र-कुरुबकाणां पंचोपयोगाः संति, वा एकेंद्रियादिषु संमूर्तिमपंचेंद्रियांतेषु दश संज्ञाः संति, तर्हि ते संज्ञिनः कथं न कथ्यंते ? उ-यत्रौघरूपा दशाप्येता अव्यक्तास्तीत्रमोहोदयेन स्युस्तेन तेषामसंज्ञिता, यथा कश्चिनो निद्रां प्राप्तो मोहाबादितचैतन्यो देहे कंरूयनादि कु रुते, तथावापि जावनीयं यथा नैकेन द्रव्यटंकेन धनवान्, न च स्वल्परूपेण रूपवानुच्यते, किंतु B ७३ Page #96 -------------------------------------------------------------------------- ________________ प्रश्न- बहुद्रव्यैरत्यंतरूपतश्च स जनैर्धनी रूपयांचा निधीयते, तद्ददत्राप्येकादादीनां तथाविधकर्मक्षयोपश चिंता - माजावादसंज्ञिनः, यहा दीर्घकालिक्या दिका येषां संज्ञा नवंति ते संज्ञिनः, तदुषितास्तेऽसंझिनः, इति विशेषावश्यके, २८. uy प्र —–— आचारांगे त्वन्यनामनिः पह्निः सह षोडशसंज्ञा वर्णितास्ताः केषु कर्मस्ववतरंति ? नयाहारसंज्ञाहाराभिलाषरूपा, सा च तैजसनामकर्मोदया दशानां वेदनीयोदयाच्च नवति १, जयसंज्ञा वासरूपा २, परिग्रहसंज्ञा मूरूपा ३, मैथुनसंज्ञा त्र्यादिवेदोदयरूपा ४, एतास्तिस्रो मोहोदयात्. क्रोधसंज्ञा प्रीतिरूपा ९, मानसंज्ञा गर्वरूपा ६, मायासंज्ञा वक्रतारूपा १, लोभसंज्ञा गृहिरूपा ८, शोकसंज्ञा विप्रलापरूपा ए, मोहसंज्ञा मिथ्यादर्शनरूपा १०, एताः ६ मोहोदयजाः तथा सुखदुःखसंज्ञे शांताशातानुवरूपे वेदनीयोदयजे ११, १२, विचिकित्सा चित्तविप्लुतिरूपा ज्ञानावरणयोदयान्मोहोदयाच १३, लोकसंज्ञा स्वच्छंदादिप्रागुक्तलक्षणरूपा ज्ञानावरणदयोपशमान्मोहोदयाच नवति १४, उघसंज्ञा व्यक्तोपयोगरूपा वह्निवितानारोहणादिलक्षणाद् ज्ञानावरणीयात्पदयोपशमोठा ज्ञातव्या १५, धर्मसंज्ञा दमाद्यासेवनरूपा मोहनीययोपशमाज्जायते १६, एताश्चावि Page #97 -------------------------------------------------------------------------- ________________ प्रश्न- शेषोपादानात्पंचेंद्रियसम्यग्मिथ्यादृशां वा दृष्टव्येति दृष्टान्यदराणि कापि. परमिदानीं तददरस्थानं | नैव स्मर्यते श्ए. प्र-वीरस्य सप्तविंशतिनवाधिकारे महाशुक्रनयुत्वा पंचविंशे नवे इहैव जस्तक्षे. | वे बत्रिकाख्यायां नगर्या जितशत्रुनृपतेर्भद्रादेव्याः कुदौ पंचविंशतिवर्षलदायुनंदननामा पुत्रो जातः, स च पोट्टिलाचार्यपार्श्व संयमं गृहीत्वा यावज्जीवं मासदपणैर्विशतिस्थानकाराधनेन च तीर्थकरनामकर्म निकाच्य वर्षलदं चारित्रपर्यायं परिपाख्य तन्मध्ये पंचचत्वारिंशदधिकषट्शतान्यशीतिसहस्राएकादशलदाणि मासदपणान्यंकतोऽपि ११००६४१ तावंति पारणकदिनानी पुस्तपं कृत्वांते मा. सिक्या संलेखनया मृत्वा पस्विंशतितमे भवे प्राणतकल्पे विंशतिसागरस्थितिको देवो जातः, ततश्युत्वांतिमतीर्थकरो वीरोऽनृत् , अत्र लदवर्षचारित्रपर्याये यदि लदैकादशाशीतिसहस्रषट्शतपंचचत्वारिंशदधिकानिमासदपणानि कृतानि, तर्हि हृततपोमासवर्षलक्षे शेषोछरिता मासाश्चैकोनविंशतिसहस्रत्रिशतपंचपंचाशदधिकाः १५३५५ स्युः, तेषां दिनमानगणने यावंतो मासदपणमासास्तावंतो दिवसाः पारणकानां नैव जति, अत्र तु मासे मासे पारणकं कृतमस्ति, तेनात्र कथं मिलंति पारणकदि| नानि ? नयावंति मासदपणकानि तावत्येव पारणकवासराणि भवेयुः, कथं ? अनिवर्धितमासा Page #98 -------------------------------------------------------------------------- ________________ प्रश्न- पेदया मासे मासे त्वर्धघस्रोऽभिवर्धयति, एवमेकस्मिन्नन्दे ६ दिनान्यजिवर्धयंति, तेन वर्षलक्षेऽप्यनिधिकषदलददिनानि पूर्वोक्तपारणकदिनैः सह संमिलितानि तावत्येव नवंतीत्यविरोधः ३०. प्र-अपार्धपुस्लपरावर्तमध्ये दयोपशमसम्यक्त्वमसंख्यशः प्राप्नोति, 'जीवो खनेवसमो असंखवारा' इति वचनादत्रासंख्यातकस्यासंख्येयजेदत्वादिह किमसंख्यकं परिगृह्यते ? न-नस्कर्षतो जीवः क्षेत्रपब्योपमस्यासंख्य जागमिते यावंतः समयास्तावन्मितान् भवान् दयोपशमसम्यत्वं प्राप्नोति, तथा देशविरतिमपीति लोकप्रकाशे. ३१. प्र-तथा-साम्वादनस्यावव्यः षट् । ज्ये. या लध्वी दाणात्मिका ॥ इति लोकप्रकाशे यमुक्ता सास्वादनस्येति तत्रैकसमयात्मिका जघन्यतः केन प्रकारेण संजवति? न-जघन्यश्चैकसमय उत्कर्षतः षट भावव्यः, शेषे उपशमांतर्मुहर्ते, त. दानंतानुबंध्युदयाउपशमं त्यक्त्वा मिथ्यात्वमगतः सन् जघन्यतश्चैकसमयो ज्येष्टतः षट् श्रावव्यः कालमानं सास्वादनं प्राप्नुवंति, ततो मिथ्यात्वमनुगबेदिति प्रवचनसारोघारे, ३२. प्र—मिस्सा न रागदोसो । जिणधम्मे अंतमुहुत्तं जहा अने ॥ नालियरदीवमणुणो । इति वचनान्मिथ्याभिनिवेशरहितेषु जिनोक्ततत्वपदार्थेषु यस्य न रागो नैव मत्सरः स मिश्रदृष्टिरुच्यते, तत्सत्यं, परं यस्य | Page #99 -------------------------------------------------------------------------- ________________ (19 प्रश्न- जैने मिथ्यात्वे च, एवं धर्मदये अपि श्रधा भवति, तस्य मिश्रदृष्टित्वं कथ्यते न वा ? नयेषां | धर्मयश्रघा नवंति तेषां मिश्रत्वं कथ्यते, तथा चोक्तं-जात्यंतरसमुति-मवाखरयोर्यथा ॥ गुडदनोः समायोगे । रसोदांतरं यथा ॥१॥ एवं धर्मद्वये श्रधा । जायते समबुद्धितः ।। मिश्रो. ऽसौ ज्ञायते तस्मा-नावो जात्यंतरात्मकः ॥२॥ इति गुणस्थानक्रमारोहे. ३३. प्र-आवव्यसं. ख्येयागो । व्यंजनावग्रहे नवेत् ॥ कालमानं लघुज्येष्ट-मानप्राणपृथक्त्वकं ॥ १॥ कानतोऽविग्रहस्तु । स्यादेकसमयात्मकः ॥ निश्चयाव्यवहारातु । स स्यादांतर्मुहूर्तकः ॥२॥ नक्तं तत्वार्थभाष्ये-एवमेतन्मतिझानं विविधं चतुर्विधमष्टाविंशतिविधमष्टपष्ट्युत्तरशतविधं षट् त्रिंशदधिकत्रि शतविधं च नवतीति, ते चैवं-बहुविधबहुविधदिप्राक्षिानिमित्तानिमित्तनिश्रितानिश्रितसंदिग्धासंदिग्धध्रुवाध्रुवाख्या द्वादशधा भेदा विशेषावश्यकेऽर्थतो वर्णिताः संति, तत्र वंजणवग्गह चनहा। मणवयणपपिदियचनक्का ॥ अस्थगाहहावाय-धारणाकरणमणसेहिं ॥१॥ हा श्य अठ्वीसभेयंति, एतेषामष्टाविंशतिनेदानां प्रत्येकं बवाद्यैर्नेदैः सार्धे विभिद्यते, ततो नेदाः पत्रिशदुत्तरशतत्रयं स्युरिति न्यायेनान्येऽपि दा भावनीयाः, परमेकसमयात्मकेविग्रहे एते बह्वादयो For Private & Personal use only Page #100 -------------------------------------------------------------------------- ________________ प्रश्न- नेदाः कथं संनवंति ? तथार्थावग्रह एकसामयिकः, स च केन प्रकारेण? . - न-एकसमयोऽर्थावग्रहश्चैवं व्यंजनावग्रहस्यांत्यदणे निश्चयतोऽर्थावग्रहः स्यादिति विशे | पावश्यके, तथैकदणे एते कथं संभवंति ? तदाह-व्यावहारिकेऽर्थावग्रहे बहुतादयो मेदाः संनवंति, परं नैश्चयिके नैव नवंति, यमुक्तं तत्वार्थवृत्ती-न स चावग्रह एकसामयिकः शास्त्रे निरूपितः, न चैकस्मिन् समये चैकोऽवग्रह एवं विधो युक्तोऽटपकालत्वादियुच्यते सत्यमेवमेतत् , किं त्ववग्रहो विधा, नैश्चयिको व्यवहारिकश्च, तत्र नैश्चयिको नाम सामान्यपरिवेदः, स चैकसामयिकः शास्त्रेडनिहितः, ततो नैश्वयिकादनंतरमो हैवात्मिका प्रवर्तते, किमेष स्पर्श नतास्पर्श इति, ताश्चानंतरोऽ. पायः स्पर्शोऽयमिति, अयं चापायोऽवग्रह श्युपर्यते यागामिनो दानंगीकृत्य, यस्मादेतेन सामा. न्यमवबिद्यते, यतः पुनरेतस्मादीहा प्रवर्तिष्यते, कस्यायं स्पर्शस्ततश्चापायो जविष्य यस्यायमिति, श्रयमप्यपायः, पुनवग्रह इत्युपचर्यते, अतोऽनंतरवर्तिनीमाहामपायं चाश्रित्य, एवं यावदस्यांते निश्चय नपजातो भवति, यत्रापरं विशेष नाकांदतीत्यर्थः. अपाय एव भवति, न तत्रोपचार इति व्यवहारमाश्रित्य व्याख्येयमिति ३४. Page #101 -------------------------------------------------------------------------- ________________ प्रश्न चिंता प्र― चक्षुरिंडियोद्भवं ज्ञानं चक्षुर्दर्शने शेषेंद्रियैर्ये चोपलब्धाः पदार्थास्तेऽचक्षुर्दर्शने समवतरंति तर्ह्यतेऽष्टाविंशतिर्भेदा मतिज्ञाने कथं कथिताः ? चकुरादिके दर्शने कथं नैव निरूपिताः ? उमतिज्ञानचक्रादिदर्शनानां नैव मिथो नेदः, ये च ज्ञाने निरूपितास्ते च विशेषात्मक ज्ञानहेतुत्वाऊगति च पदार्थास्ते सर्वेऽपि सामान्यविशेषावबोधकाः संति, अन्यथा त्वन्यथापि दृश्यंते, यथा ईद्रियानिंडियने दैरपायधारणयोर्भेदा द्वादशविधास्ते मतिज्ञाने परिगृह्यते, व्यंजनावग्रहस्य चत्वारो नेदाः, ईदावग्रहयोर्द्वादशनेदा मिलिताः षोडशैते भेदाश्चक्षुरादिके दर्शने संगृह्यंते, यदाद भाष्यका - रः – नाणमवायधिश्टं । दंसणमिठं जहोग्गहेहान || इत्यादिवचनादिति, ३९. प्र - शुक्तिकासु मौक्तिकानि जयंतीति लोकोक्तिर्वा शास्त्रोक्तिः ? उ- जलधिशुक्तिकासु सजीवासु जलदे गर्जति वर्षति च स्वावादूर्ध्वं मुखं विकास्य स्थितासु स्वातिनदात्रे यावतो यादृशा अणवः स्थूला वा जलबिंदवः पतंति तादृशानि तदरेषु मौक्तिकानि भवतीत्युपदेशरत्नाकरे प्रथम, ३६. प्र - पूर्वधरो मृत्वा स्वर्लोके देवत्वं प्राप्तः, तस्य तत्र पूर्वपठितपूर्वज्ञान स्मरणं सम्यग्नवति न वा? उ — देवत्वं प्राप्तोऽसौ नैव पूर्वश्रुतं सम्यक्स्मरति, जवांतरितत्वादिति, किंत्वेकादशांगीरूपं दे Page #102 -------------------------------------------------------------------------- ________________ प्रश्न- शतः स्मरति, तमुक्तं विशेषावश्यके-चनद्दसपुवी मणुन । देवत्ते तं न संजर सवं ।। देसंमि हो. विनियणा । सठाणभवेवि जयणान ॥ १॥ सघणत्ति स्वस्थानाव इति मनुष्यनवेऽपि तिष्टतो भ जना देशे पुनरेकादशांगलदाणे, इति कल्पचूर्णिः. तत्र श्रुतझाननाशकारणान्यमूनि-मिबत्तनवंतरकेवलगेलन्नपमायमाणं नासोत्ति' तथा झाताधर्मकांगचतुर्दशाध्ययने तु तेतलिमंत्रिणः पूर्वाधीतचतुर्दशपूर्वस्मरणमस्तीति, तत्वं तु सीमंवरो वेत्तीति ३७. प्र—तथा शास्त्रांतरे उल्लसितस्वनावधर्मवीर्या मोहपाशांश्वित्वा श्रितांश्च जनानपि केचिद्रोहितकषवत्तारयंतीत्यत्र रोहितमत्स्यस्य किं लदणं ? -रोहितजातिविशेषा महामत्स्यास्तीदणदंष्ट्रा महाकायाः समुऽगाधजले बहुमत्स्यपरिवृता विचरंतो जाटेषु नैव पतंति. बहुमत्स्यलोनादिना मैनिकैः प्रवहणद्दयांतरालानियोजितमहाजा. लेषु कथमपि सपरिकराः पतिता अपि स्वपरिकरमत्स्यान प्रकंपितकायान् मरणज्यविह्वलांश्च दृष्ट्वा जातयुगपत्करुणाकोपाभिमानास्तानि जालानि स्वदंष्ट्राभिस्रोटयित्वा स्वयं नियोति, पूर्व निपतिता. न्मत्स्यादींश्च मोचयंति. जालान्यपि स्वदंष्यान्निः कर्तयित्वा पुनर्मत्स्यादिग्रहणायोग्यानि कुर्वते. त दनु चिरं खैरविहारस्वजातिसाम्राज्यसमाधानादिसुखान्युपगुंजते, एष रोहितमत्स्यस्तहत्तमा अपी- | Page #103 -------------------------------------------------------------------------- ________________ प्रश्न- ति ३०. प्र—गवत्यां अट्ठमीजाणुरागस्ते' इति सूत्रपदस्य व्याख्यायां अस्थिमायां धर्मरंगोयः | जिला स्य लमस्तस्यापवर्गादिफलमित्यत्र अमूर्तेन हि धर्मेण मज्जाधिवासना कथं संभवति ? यथा मंजि टारागो हि पुनलस्य स्यात् , किंतु नैवाकाशस्य, तदत्र कथं ? न-धर्मरंगोऽस्थिमझायां परिणम ति, यदि धर्मोऽमूर्तस्ततः किं ? यथा जीवोऽप्यमूर्तोऽसंख्यप्रदेशैरादेहं व्याप्तः सुखःखजनितविपाकमनुवति, देहेन वा इंद्रियजनितशब्दरूपरसगंधस्पर्शलदाणपुलानाददात्यात्मा, तबदमूर्तोऽपि ध. मरंगो मझायां संभवति. अमूर्तस्याकाशस्य मंजिष्टारंगो वा चंदनाद्यनुग्रहो वा खनादिनोपघातोऽपि च न स्यात् , तथा मूर्तमझायाममूर्तधर्मरंगोऽपि न स्यादित्युक्तं चेत्तर्हि अमूर्तस्यात्मनो मदिरादिपाखश्याद्युन्मत्तता कथं संभवति ? यहा ब्राहम्याद्यौषधिनदणेनात्मनोऽनुग्रहोऽपि दृश्यते, तत्कथं ? यछा क्षेत्रपख्याधिकारे योजनोत्सेधायामे कूपे वालाप्रैर्निचिते, तस्मादालाग्रस्पर्शितानामसंख्याकाशप्रदेशानामपकर्षणे पढ्यं स्यात्, यत्रामूतैराकाशप्रदेशालाग्रस्पर्शनं यथा स्यात्तथात्रापि जावनीयोsस्थिमज्जासु धर्मरंगः, कर्पासे रक्तता यथा, तथाविधप्रसिद्धेषु देशांतरेषु केषुचित्कर्षासवीजानि रंज| यित्वोप्यंते, तन्वश्व कर्पासोऽपि रक्त एव स्यात् , तनवरूतश्चापि तथैव, तद्भवं वस्त्राद्यपि च त For Private & Personal use only Page #104 -------------------------------------------------------------------------- ________________ चिंता - प्रश्न | थैव रक्तमेव स्यात्, तच्च धावनपादोपमर्दनादिकदर्थना निरपि दग्धमपि स्वं रंग न जहाति, किंवधिकमेव धत्ते, वा कुसुंभवत्स्वं रंगं न त्यजति, स्वसंगिकवस्त्राद्यपि रंजयति, तथा जन्या विघ्नादिसंनिपातेऽपि धर्मरंगमस्थिमज्जा परिणतं न त्यजति, धूर्तदत्तचूर्णनदाकनितंबिनीवत्, तथाहि -या१०२ | सीडयिनी पुर्या | नरसिंहो महीपतिः । न्यायेन पालयामास । प्रास्तपापरजां प्रजां ॥ १ ॥ सलसुकुलोद्भुताः । सुरूपा विनयान्विताः । रम्या द्वाविंशतं राज्य - स्तस्यासन् शचीसन्निन्नाः ॥ ॥ २ ॥ अन्येद्युस्युनैकेना — तिप्रचंडेन मायिना | गृह्ये पाल दितेन । मुष्यतेस्म पुरी सका || ॥ ३ ॥ तदा लोकेन विज्ञप्ते । तस्मिन्नर्थे महीनुजा || प्रारदकः समादिष्ट — श्रीरनिग्रह हेवे ॥४॥ पुनर्विज्ञापयामासा - न्येद्युपं महाजनः । मुषिता निखिला देव । तस्करेण पुरी तव ||५|| सुरूपा यौवनस्था च । या काचिदवला जवेत् । सापि रात्रौ तस्करेण । नीयते स्म बलादपि ॥ ६ ॥ वासस्थानं तदस्माकं । किंचिदन्यत्प्रदर्शय ॥ निवसामो वयं तत्र । नृनाय निरुपद्रवाः ॥ ७ ॥ ततोऽब्रवीत्पुरारद - मेवं क्रुद्धो नराधिपः ॥ रे सत्यपि त्वयि कथं । मुष्यते दस्युना पुरी ॥ ८ ॥ महाजनोऽवदद्देव | दोषो नास्त्यस्य कश्चन ॥ यमुना सबलेनापि । चौरो धर्तुं न शक्यते ॥ एं ॥ त Page #105 -------------------------------------------------------------------------- ________________ १०३ प्रश्न- था मया विधातव्यं । यया गव्यं नविष्यति ॥ इत्युदित्वा नरेंद्रेण । विसृष्टोऽथ पुरीजनः ॥ १० ॥ - वंठवेषो नृपो रात्रौ । निर्गत्य निजमंदिरात् ॥ शंकास्थानेषु वज्राम । कुर्वश्चौरगवेषणं ॥ ११ ॥ म. उप्रपादेवकुल–वेश्याशौंडिकवेश्मसु ॥ मालिकद्यूतकारादि-स्थानेषु विपिनेषु च ॥ १ ॥ प्र. त्यहं कुर्वतस्तस्य । परितोऽपि गवेषणं । तथापि कापि नो दृष्टः । स पुष्टस्तस्करोऽमुना ।। १३ ॥ अधो रसालस्य स्थितोऽन्यदा नूपो दिनात्यये । विद्याभ्रष्टखेचरेंद्र । श्वापश्यदिशोऽखिताः ।। ॥ १४ ॥ कषायबस्त्रमायांतं । ददर्शकं त्रिदंडिनं ॥ त्रिदंमकुंमिकामुंम-मालमंडितविग्रहं ॥ १५ ॥ रक्तादं हस्तिहस्ताभ-हस्तं कर्कशकुंतलं ॥ रौडाकारं दीर्घजघं । जीर्णकंथावृतांगकं ॥ १६ ॥ . तस्करोऽयमिति ध्याय-नमूनिर्देहलादणैः ॥ स्वसमीपं समायांतं । तं ननाम महीपतिः ॥१७॥ कोऽसि त्वं हेतुना केन । चिंताचांतश्च दृश्यसे ॥ कुतः स्थानादागतोऽसी-त्याललाप स तं नृपं ॥ १७ ॥ राजा प्रोवाच द्रव्यार्थी । पथिको जगवनहं ॥ ब्रांतोऽस्मि बहुदेशेषु । विभवं वापि नाप्नुवं ॥ १० ॥ दारिद्यविधुतः शून्य-स्वांतो देशे जमाम्यहं । परं पराजवस्थानं । पुंसां दारिद्यमेव हि ॥ २० ॥ त्रिदंडिवेषभृचौरः । स श्रुत्वैवं व्यचिंतयत् ।। अयं हि पथिकोऽवश्यं । द्रव्यार्थी सः | Page #106 -------------------------------------------------------------------------- ________________ प्रश्न | दृशो मम ॥ २१ ॥ अद्य विन्नामि ते दौःस्थ्य – मित्यूचेऽथ त्रिदंमिकः ॥ सोऽप्यूचे सर्वमिष्टं मे । चिंताजावि युष्मत्प्रसादतः || १२ || कोशात्कृपाणामाकृष्य । बध्वा परिकरं च सः ॥ प्रोचे नृपतिमेो दि | सांप्रतं वर्तते निशा || २३ || तदुत्तिष्ट कृपाणं त्वं । करे कुरु महामते । यथा चे ज्यगृहात् पुर्या । १०४ | प्रविश्यानीयते धनं ॥ २४ ॥ नृपोऽपि चिंतयामास । नूनमेष स तस्करः । तदेनमसिना हन्मि । जनोपडवकारकं || १५ || यहा मम कुलीनस्य । बलं कर्तुं न युज्यते ॥ गेहे वास्य कियदित्तं । sy || ६ || तन्नायमधुना मार्य । इति ध्यायन्नरेश्वरः । तमन्वयामीको हि । कुरुते कचित् ॥ २७ ॥ ततः खगं चकर्षासौ । दध्यौ तं वीक्ष्य योग्यपि ॥ ईदृशे नैव खन | पृथ्वीशोऽयं विज्ञाव्यते || १८ || तन्मया मारणीयोग्य - मुपायेन हि केनचित् ॥ इति ध्यावाग्रतो गत्वा । वखितोऽसौ कटित्यपि ॥ २७ ॥ जागर्त्यद्यापि पूलोंको । विश्रामं कुर्महे ततः ॥ दमेकमिदावां जो — रित्यूचे स नृपंप्रति ॥ ३० ॥ ततस्तदाइया राजा । चक्रे पल्लवसंस्तरौ ॥ त कत्र स विश्रांतो । द्वितीये पार्थिवः स्वयं ॥ ३१ ॥ मयि जाग्रति नैषोऽपि । शयिष्यति कथंचन । चिंतयित्वेति सुष्वाप । संस्तरे सोऽथ तस्करः ॥ ३२ ॥ ऊटित्यथ समुहाय । स्वस्थानेऽस्थापयन्नृपः 1 Page #107 -------------------------------------------------------------------------- ________________ चिंता प्रश्न- ॥ महत्काष्टं स्वयं चास्था-मीवृदस्य कोटरे ॥ ३३ ।। त्रिदंडी खामाकृष्य । तस्करोऽपि समुबि | तः ॥ तत्काष्टमसिघातेन । नृपत्रांत्या द्विधा व्यधात् ॥ ३४ ॥ अपसार्य पटीं स्पर्शा-दिना विज्ञा य दारु तत् ॥ धूर्तेन वंचितोऽस्मीति । पश्चात्तापं चकार सः ॥ ३५॥ १०५ राझा सोऽनाणि रे इष्ट । समग्रपुरझुंटक ॥ चिरं कृतस्य पापस्य । फलमाप्नुहि सांप्रतं ॥३६॥ साधुसाध्विति चौरोऽपि । बलान्निस्त्रिंशपाणिकः ॥ संग्रामाय समं राज्ञा-न्यौकिष्ट स उष्टधीः ।। ॥३७ ॥ खजाखकि चिरं कृत्वा । हतो नृपतिनाथ सः॥ जिनमूलतरिवा-पतचौरोऽवनितले ॥ ॥ ३८ ॥ विधुरस्तेन घातेन । तस्करः स्माद पति ॥ सोऽहं दस्युरहो वीर । येनेयं मुषिता पुरी ॥ ३५ ॥ अहं तावन्मरिष्यामि । शृणु त्वं मम भाषितं । अस्ति देवकुलस्यास्य । पृष्टे पातालमंदिरं ॥ ४० ॥ तत्रास्ति प्रचुरं द्रव्यं । धनदेवी च मत्स्वसा ॥ धन्याश्च ललनाः संति । नगर्याश्च मया हृताः॥ १॥ अमुं मत्खामादाय । गब त्वं तत्र सत्वरं ॥ आकारयेः स्वसारं मे । शिलाया विवरे स्थितः ॥ ४॥ कथयेश्च मृति मेऽस्याः । खामेनं च दर्शयेः ।। ततोऽसौ त्वत्प्रवेशाय । द्वारमुद्घाटयिष्यति ॥ ४३ ।। तत्सर्वमात्मसात्कुर्या । दद्याश्चामि मृतस्य मे ॥ वदन्नेवं दाणादस्यु- | For Private & Personal use only Page #108 -------------------------------------------------------------------------- ________________ प्रश्न- र्दीर्घनिद्रामवाप सः ॥ ४ ॥ ततो दारूणि संमिव्य । तं प्रज्वाव्य महीपतिः ॥ कृत्वा तदितं तत्र । पातालनवने विशत् ॥४५॥ अथ नाथस्त्वमेवास्य । घनस्यापि धनस्य च ॥ दस्युजामीत्यदी. र्याथ । वासवेश्मोदघाट्यत् ॥ ४६ ॥ विश्राम्यतु दणं तावत् । पर्यकेत्र नवानिति ॥ भणित्वा - पतिं दारं । पिदधे तस्करवसा ॥ ४ ॥ दृष्ट्वावलोकयंती तां । उन्नबन्नं स्वसंमुखं ॥ सशंकः स्थापयामासो-पधानं तत्र भूपतिः॥ ४ ॥ ___स्वयं तस्थौ च दीपस्य । गयायां मतिमानथ ॥ मुक्त्वा यंत्रशीलां शय्यां । बभंज धनदेव्यसौ ॥ ४ ॥ ततः सा ददती तालान् । जजल्पैवमहो मया ।। जव्यं कृतं यतो व्रातृ-ययको विनि पातितः॥ ५० ॥ धृत्वा केशेषु तां राजा । प्रोचे रंझे भविष्यसि ॥ त्वमेवं कुर्वती हंत । चातुर्मा र्गानुयायिनी ॥ ११ ॥ जपंती दीनवाक्यानि । ततोऽसौ प्रविमुच्य तां ॥ हारमुद्घाव्य च दिप्रं । निजं धाम जगाम च ॥ ५५ ॥ मेलयित्वा च पूर्लोकं । वस्तु यद्यस्य तस्य तत् । स सर्वमर्पयामास । नवनं तद्वभंज च ॥ ५३ ॥ श्रानीताः स्वस्वगेहेषु । ताः स्त्रियस्तेन दस्युना ॥ मोहिता न रति तत्र । लेनिरे चपलाशयाः ॥ २४ ॥ यो यो व्रतिस्म । चौरस्थाने ततो जनैः॥ निवेदितं । Page #109 -------------------------------------------------------------------------- ________________ प्रश्न- नृपस्यैतत् ॥ तेनापि भणितो जिषक ॥ ५५ ॥ सोऽवदद्दस्युचूर्णेन । जाता एवंविधाः स्त्रियः ॥ दहो त्वा स्वचूर्ण राजेंद्र । स्वभावस्थाः करोम्यहं ॥ १६ ॥ ततो राजाझयानेनै-ताः कृताः स्वस्थमान | साः ॥ एका तु तदवस्थैव । स्थिता चूर्णप्रयोगतः ॥ १७ ॥ पृष्टोऽय निषगाचख्यो। देव चूर्णेन यो. | गिना ॥ कासांचिदासिता कृत्तिः । कासांचिन्मांसशोणिते ॥ २७ ॥ सर्वास्ताः प्रतिचूर्णेन । स्वनावस्थाः कृता मया ॥ अस्यास्तु वासितास्तेना-स्थिमज्जा अपि भूपते ॥ ५ ॥ यद्यसौ घर्षयित्वा. स्य । दस्योरस्थीनि पास्यते॥ ततः संजायते राजन् । खनावस्थान्यथा न हि ॥ ६०॥ तत्तथा कारयित्वासौ । निर्विकारा कृता पुतं ॥ नरसिंहनरेंण । सदा परहितैषिणा ॥ ६१ ॥ श्रीमऊयधरा. चार्य-समीपे व्रतमग्रहीत् ॥ श्रीनरसिंहराजर्षि खाप शिवसंपदं ॥ ६॥ यथा चूर्णेन चौरस्य । मतिव्यामोहनं त्वत् ॥ एतस्याश्च नितंबिन्या । अस्थिमझा हि वासिताः ॥ ६३ ॥ तयात्राप्यस्थिमासु । धर्मरंगस्य वासना ॥ नाव्यायं खलु दृष्टांतो । गदितो दृढताकृते ॥ ६४ ॥ ____एवमुक्तो लेशतो दृष्टांतः, तद्ददस्थिमजासु धर्मरंगोऽपि चूर्णरंगवद् ज्ञेयः, यथा दीरनीरवज्जी. | वः कर्मणा सह लोलीजूतोऽस्ति तद्ददस्थिमांशेष्वात्मनोंशा व्याप्ताः संति, तत्र प्रत्येकेषु जीवांशे. For Private & Personal use only Page #110 -------------------------------------------------------------------------- ________________ प्रश्न | षु ज्ञानदर्शनात्मको धर्मोऽस्ति, तेन न काचिद्दिप्रतिपत्तिः, यथा पाशान्विते वस्त्रे रक्तादिरंगः स्याचिंता - तथा निश्चयात्मकेन धर्मेण व्यवहारः स्यादित्युपचरितोऽन्यथा त्वभेदरूपत्वात् तथाप्याचरितव्यो व्यवहारो निश्चयासन्नकृदेतत्, तेन चोलवद् ज्ञेयः, चोलजो मंजिष्टासंनवो रागः, स च निराधारो १० न संवति, सामान्यतो ग्रहणेऽपि मंजिष्टारक्तं वस्त्रं मंजिष्टया कृमिरागेण वा रक्तं डुकूलमेव वा गृह्यते, यथा बहुघऽपि रक्तमेव, स्फाटितत्रोटिनशीर्णजीर्णाद्यवस्थास्वपि स्वरंगापरित्यागात्, त दूधर्षचूर्णाद्यपि रक्तमेव, तथा केचिजीवाः प्रतिपन्नपरिणता स्थिमज्जाधर्मरंगाः क्रियानुष्टाना दिसर्वध र्मकर्मसु धौरेयतां दधानाः पूर्वोक्तसामग्र्यजावादिकारणकलापोपनिपातेऽपि धर्मरंगमत्यजेः स्वपरपदादिषु धर्मगुणैर्दीप्यमाना एव शोनंते, शासनं च प्रासयंति, प्रायः सप्ताष्टादिवैर्मुक्तिगामिनः स्युः, ते च निश्चयश्राद्याः, यतः - सामग्भिावेवि हु । वसणेवि सुहेवि तह कुसंगेवि ॥ जस्स न हाय धम्मो । निनं जाण तं सङ्कं ॥ १ ॥ यथाणंदा दिवद स्थिम कानुरागरक्तधर्माणश्रेयलं प्रसंगेन ३०. प्र - एक चिकत्रिकचतुष्कादिसंयोगैर्द्विविधं त्रिविधेनेत्यादिभंग योजितैरुत्तरगुणाविरतरूपने दह Page #111 -------------------------------------------------------------------------- ________________ प्रश्न- ययुतैर्दादशवतानां श्राभंगकानां सर्वाग्रमित्युक्तं-तेरसकोडीसयाई । चुलसीइ जुयाई वारसय- | चिंता लका ॥ सत्तासी सहस्सा । उन्निसया तह दुरग्गा य ॥ १ ॥ श्यत्र त्रिविधेनेति नेदः कयं नैव योजितः ? न-गृहिणा स्वयं पुत्रादिभिः प्राक्प्रारब्धप्रारंनादावनुमतेनिषेधुमशक्यत्वात् , यत्पुनः प्राप्त्यादौ त्रिविधं विविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणस्तविशेषविषयं, तथाहि-यः खलु प्रवत्रजिषुरेव पुत्रादिसंततिपालनाय विलंबमानः प्रतिमाः प्रतिपद्यते, यो वा विशेष स्वयं रमणादिगत मत्स्यमांसादि नृक्षेत्राबहिः स्थूल हिंसादिकं वा कचिदवस्थाविशेषे प्रत्याख्याति, स एव त्रिविधं त्रि. विधेन करोतीत्यल्पविषयत्वादन न विवदितं, महानाष्येऽप्युक्तं-केश जणंति गिहिणो । तिविहं तिविहेण नबि संवरणं ॥ तं न जनं निहि। पन्नत्तीए विसेसेणं ॥१॥ पत्तासंततिनिमित्तमेक्कारसिं पवणस्स जंपंति ॥ केश गिहिणो दिका निमुहस्स तिविहंदि तिविहंपि ॥॥ जय किंचिदप्पगंधण-मप्पप्पं वा विसेसियं वचं ॥ पञ्चके जनदोसो। सयंजुरमणादिमबच ॥ ३ ॥ अपनश्रणंति थप्रयोजनं काकमांसादि, अप्पप्पंति अप्राप्यं नृक्षेत्राहितिदंतचित्रकचर्मादिकं वि| विष्टमिति श्राविधिवृत्तौ ४० Jain Education Interational Page #112 -------------------------------------------------------------------------- ________________ प्रश्न प्रथा जिनेंद्रा अवधिज्ञानयुता मातुरुदरेषूत्पद्यते तथान्येऽप्यर्हव्यतिरिक्ता जीवाः प्रागवचिंता - धिज्ञानयुता मनुष्येष्ववतरंति न वा ? उ- अन्येषामप्यव्यतिरिक्तजीवानां केषांचित्प्रायोऽवधियुतानामल मनुष्यत्वेऽवतरणं दृश्यते, यथा श्रीशांतिनाथजीवोऽष्टमे नवे वज्रायुधनामा चक्रवर्ती, स ११० चावधिज्ञानसहितोऽनृदिति तच्चरित्राद्यवलोकनेन नैवाल कश्चित्संशय इति, ४१. प्र -दीदा ग्रहणादनंतरस्मिन्नेव वर्षे गुर्वाज्ञया स्थूलः कोशा वेश्यागृहे चतुर्मासीं स्थित इति रूढ्या ज्ञायते, तथैव परिशिष्टपर्वादिग्रंथेष्वपि विशेषार्थो नैव दृश्यते, तेन यदि तस्मिन्नेव वर्षे तस्य चतुर्मासकमुच्य ते तदा वदति श्रुतदीनस्य च वेश्यागृहे तस्य गुरुनिश्चतुर्मासकरणार्थे कथमनुज्ञा दत्ता ? - श्री स्थूल नर्षिणा यस्मिन्नन्दे दीक्षा गृहीता तस्मिन्नेव वर्षे स कोशागृहे नैव गतः यतः श्रु तदीनस्यैका कित्वविहारोऽपि गणधारिणा सूत्रे निषिधोऽस्ति ततश्चागमविदारित्वमंतरेण वेश्यागृहे वर्षावस्थित्वां नैव ददति, अनेन ज्ञायते यत स्थूलभद्रर्षिः कालांतरे तत्र गतः, परं नैव तस्मिन्नेवादे तथास्य चरित्रे गौतम कुलकबृहद्वृत्तौ च कियद्भिर्वर्षैरिति प्रयोगो लिखितोऽस्ति तदनुसारेण दीक्षाग्रहणवर्षादनंतरं गतैः कियद्भिर्वर्षैरिति ज्ञेयं, ४२. प्र – चतुर्दशनियमगणनायां Page #113 -------------------------------------------------------------------------- ________________ प्रश्न- 'सचित्तदवविगई ' तत्र धातुमयकीलिकांगुब्यादिकं विहाय यदन्यन्मुखे दिप्यते तत्सर्व द्रव्यमध्ये - गणनीयमित्युच्यते चेत्तर्हि विकृतिसचित्तयोरव किं प्रयोजनं ? मुखे प्रदिप्यमाणं तदपि द्रव्यांतर्भ वेत्तदा चतुर्दशनियमगणना कथं भवति ? तथैकधान्यनिष्पन्नानि पोलिकास्थूलरोट्टककणिकादीनि किमेकडव्येंतर्भवंति वा पृथगिति ? न-चतुर्दशनियमव्याख्या श्राविधिसूत्रवृत्त्यादावि दृश्यते, तथाहि-सचित्तविकृतिवर्ज यन्मुखे दिप्यते तत्सर्व ऽव्यमुच्यते, दिपारोट्टिकानिर्विकृतिकमोदकलपनश्रीगुडपर्पटिकाचूरिमकरंबदैरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामांतराद्यापत्तेरेकैकमेव द्रव्यं, एकधान्यनिष्पन्नान्यपि पोलिकास्थूलरोट्टकममकखाखरकमूघरीढोकलथूलीबाटकणिकादीनि पृ. थक्पृथकनामास्वादनत्वेन पृथक् पृथक् द्रव्याणि, फलाफलिकादौ तु नामैक्येऽपि निन्ननिन्नास्वादव्यक्ते परिणामांतरानावाच्च बहुऽव्यत्वं, अन्यथा वा विवदासंप्रदायादिवशाद् द्रव्याणि गणनीयानी. ति, ४३. प्र–अनुगाम्यननुगामी वर्धमानो हीयमानः प्रतिपात्यप्रतिपातीत्यवधिः पविधो भवेत् , तत्र हीयमानप्रतिपातिनोश्चावधिनेदयोरन्योन्यं कः प्रतिविशेषार्थः? न-हीयमानप्रतिपात्यवधिझा| नयोश्चायं विशेषः-निर्मूलं विधाय यात्येकहेलया तत्प्रतिपाति, दीयमानं तु मूलभूमि शनैः शनैः । Jain Education Interational For Private & Personal use only Page #114 -------------------------------------------------------------------------- ________________ प्रश्न-| रुपयातीति कर्मग्रंथवृत्ती. तत्वार्थनाष्ये तु धनवस्थितावस्थिताख्ययोरंत्योदयोरेवं स्वरूपमुक्तंचिंता. थनवस्थितं हीयते वर्धते च, वर्धते हीयते च, प्रतिपतति चोत्पद्यते चेति, अवस्थितं च यावति क्षेत्र उत्पन्नं नवति ततो न प्रतिपतत्याकेवलप्राप्तेरवतिष्टते, अानवदयाहा जात्यंतरस्थायि वा नवति लिंगवत्, यथा लिंगं पुरुषादिवेदमिह जन्मन्युपादाय जन्मांतरं याति जंतुस्तथावधिज्ञानमपीति भावः, ४४. प्र-केनचित् श्रावकेण पंचमीरौहिणीचतुर्दश्यादिषु मयावश्यमुपवासादितपः कर्तव्यं, वा स. चित्तजलतांबूलनदणाद्यपि मया न कर्तव्यमिति नियमः कृतो भवेत् , तदनु तपोदिनेऽपि तिथ्यंत रब्रांत्या तस्य नियमितवस्तुन्नदणे व्रतन्नंगो भवेद्दा न? तथा जूतादिदोषपारखश्ये तन्नियम पालयितुं स न शक्नोति, तदा तस्य नंगो न वा ? न—नियमानां सम्यक्परिझानपूर्वप्रतिपत्तौ भंगादिदोषो न स्यात् , नियमश्च विमर्शपूर्वकं तथा ग्राह्यो यथा स निर्वातुं शक्यते, सर्वेष्वपि च नियमेषु सहसाऽनानोगाद्याकारचतुष्कं चिंत्यते, तेनानाभोगादिना नियमितबहुवस्तुभदणेऽपि नंगो न स्यात् , किंत्वतिचारमातं. झात्वा वंशमात्रगदाणेऽपि व्रतत्नंग एव, नतु कर्मपारवश्येन, ज्ञात्वापि नं. Page #115 -------------------------------------------------------------------------- ________________ प्रश्न- गतो नियमः पाल्य एव धर्मार्थिना. प्रतिपन्नपंचमीचतुर्दशीरौहिण्यादितपोदिनेऽपि तिथ्यंतरब्रांत्याचिंता दिना सचित्तजलपानतांबूलादिणदणे कियद्ोजनादौ यदा तपोदिनं झातं तदनु मुखांतःस्थमपि न गिलति, किंतु तत्त्यक्त्वा प्रासुकवारिणा च मुखशुद्धिं कृत्वा तद्दिने तपोरीत्यैव तिष्टति, तद्दिने च भ्रांत्या यदि पूर्ण चुक्तस्तदा द्वितीयदिने दंडनिमित्तं तत्तपः कार्यः, समाप्तौ च तत्तपो वर्धमानं च कार्य, एवं चातिचार एव स्यान तु भंगः. तपोदिनझानादनु सिक्यादिमात्रगिलनेऽपिनंग एव स्यानरकादिहेतुः. दिनसंशये कटपाकल्पसंशये वा कटपग्रहणेऽपि भंगादिदोषः. तथा गाढमांधे जू. तादिदोषपारवश्येऽसमाधौ च यदि तत्तपः कर्तुं न शक्नोति, तदापि चतुर्थाकारोच्चारानैव नियमभंगः, एवं सर्वनियमेष्वपि परिन्नाव्यमिति प्रत्याख्यानवृत्ती, वा श्राविधिसूत्रवृत्त्यादावुक्तमस्ति, ४५. अत्रांतरे श्रीमहँगालदेशांतर्वर्तिमदावादनगरगतेन शाहिमराजाख्येन श्रावकेण कृतषटपंचाशत्प्रश्नास्तप्रतिवचांसि यथा-पादिकादिप्रतिक्रमणेषु गुरुभिः स्वाध्यायं कुर्वद्भिः 'संसारदावेत्यादि सपादत्रयीवृत्तकथनादनंतरं शिष्यवर्गसमन्वितैः संन्य मटिति 'ऊंकारारावसारेत्यादितो' 'देहि मे देवि सारं ' श्यंत यावञ्चैस्तरस्वरेण कथ्यते, इति च सर्वत्र दृश्यते, तस्य कस्तात्पर्यः ? तथे For Private & Personal use only Page #116 -------------------------------------------------------------------------- ________________ प्रश्न- श्लोकचतुष्टयं कथं नैव कथयनि? न-फंकारारावसारेत्यादितो देहि मे देवि सारमित्यंतं यावत्पाचिंता- दिकादिषु त्रिषु प्रतिक्रमणेषु नचैस्तरस्वरेण शिष्यादिकैः समग्रैर्वक्तव्यमिति परंपरया दृश्यते, श्रूय. ते चैतद्रहस्यं त्वयं-कश्विन्मिथ्यादृष्टिव्यंतरः साध्वादिकानुपद्रवं करिष्यामीति बुध्या वसतौ स्थितः ११४ प्रार, अत्रांतरे झंकारारावसारा इत्यादिकं महापुरुषप्रणीतमदारानुयोगं श्रावैरुचैःस्वरेण पठ्यमानं निशम्याकस्माद्भयत्रांतो हि स व्यंतरस्तस्मात्स्थानकाटिति नंष्ट्वान्यत्रावजत्तेन हेतुना प्रागुक्तप्रकारेण पठितव्यमिति वृक्षाः बमस्मदरूणामंतिके यथा मया श्रतं तथात्र निवेदितं.कंकारारावसारे त्यत्र जमरवृंदस्यारववर्णनमस्ति, तत्कर्षहेतुत्वादत्रैतावद्वक्तव्यं, नैव श्लोकचतुष्टयमिति १६. प्र-कर्मऋमिषु पुरुषेन्यो यथा नार्यः किंचिन्यूनांगास्तथा युगलिकेषु किं स्त्रीपुरुषो न्यूनाधिकांगौ वा तुल्यदेहौ? शास्त्रे तु पृथगविवदितत्वादिति, तथा युगलिकस्त्रीपुरुषो कीदृग्स्वरूपाविति सविस्तरं प्रसादनीयं, न-कर्मभूमियुगलिकेष्वपि पुरुषेन्यः किंचिदूनोनूयाः स्त्रियः स्युरित्युपदेशचिंतामणौ, तथा युगलिकपुरुषस्त्रीस्वरूपं चेदं-देवकुरूत्तरकुर्वादित्रिंशत्क्षेत्रलब्धजन्मानो युगलि| काः, तत्र तावत् षट्पंचाशदंतीपमनुष्याश्च कल्पतरुणवं सुखं झुंजते, तथाहि-अंतोपेषु ये म. For Private & Personal use only Page #117 -------------------------------------------------------------------------- ________________ प्रश्न- नुष्यास्ते सर्वे वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाश्च तत्र नरा अनुलोमवायुवेगाः सुप्रतिष्टि चिंता- तकूर्मचारुचरणाः सुकुमारश्लचणप्रविरत्रोम कुरुविंदवृत्तजंघायुगलाः, निगूढसुबह संधिजानुप्रदेशाः कः रिकरसमवृत्तोवः, कंठीरवसदृशक टिप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनानिमंडलाः, ११५ श्रीवत्सलांबित विशालवदःस्थलाः, पुरपरिघानुकारिदीर्घबाहवः, सुश्लिष्टमणिबंधाः, रक्तोत्पलपत्रानुकारिशोणितपादतलाः, चतुरंगुलप्रमाणसमवृत्त कंबुग्रीवाः, शारदशशांक सोमवदनाः, बनाकार शिरसः, प्रस्फुटित श्लक्ष्णमूर्धजाः, कमंडलुयूपस्तूप कलशवापीध्वजपताका स्वस्तिकयवमत्स्यम कररथस्थालांकुशाटापदसुप्रतिष्टक मयूर श्रीदामाभिषेकतोरणमेदिनी समुद्रवरनवनादर्शपर्वतगजवृषासिंह चामररूपप्रशस्तोमहात्रिंशदणधराः स्त्रियोऽपि सुजातसर्वागसौंदर्याः समस्त महिला गुणसमन्विताः संहितांगुलिदलपद्मवत्सुकुमारकूर्मसंस्थानमनोहारिचरणाः, रोमरहितप्रशस्तलक्षणोपे जंघायुगलाः निगूढमांसल - जानुप्रदेशाः कदलीस्तंगनिनसंहितसुकुमारपी वरोरुकाः, शशांकवदनाः, प्रमाणोपेतदिव्यगुणाढ्यमांसलविशाल जघनधारिण्यः, स्निग्धकांतसुविभक्तश्लक्ष्णरोमराजयः, प्रदक्षिणावर्त शंखवत्तरंगरंगभंगुरनानिमंडलाः, प्रशस्तलक्षणोपेत कुदिसंगतपार्श्वाः, कनक कलशोपमसंहितात्युन्नतवृत्ताकृतिपीवरपयोधराः, , Page #118 -------------------------------------------------------------------------- ________________ प्रश्न-| सुकुमारबाहुलतिकाः, स्वस्तिकशंखचक्राकृतिरेखालंकृतपाणिपादतलाः, वदनविभागोनितमांसलकंबुः | चिंता- ग्रीवाः, प्रशस्तलदणोपेतमांसोपचितहनुविजागाः, दामिमपुष्पानुकारिशोणिताधरोष्टाः, रक्तोत्पलता बुजिह्वाः, विकसितकुवलयपत्रायतकांतलोचनाः, आरोपितचापपृष्टाकृतिसुरंगलतिकाः, प्रमाणोप११६ पन्नललाटफलकाः, सुस्निग्धकांतश्लदणशिरोरुहाः, स्वजावत नदारशृंगारचारुवेषाः, प्रकृत्यैव हसितगणितविलासविषयपरमनैपुण्योपेताः. तथा मनुष्या मानुष्यश्च स्वजावत एव सुरन्निवदनाः, प्रतनुशोधमानमायालोनाः, संतोषिणः, निरौत्सुक्यमार्दवार्जवसंपन्नाः, व्यपगतवैरानुबंधाः, सत्यपि कनकादौ ममत्वानिनिवेशरहिताः, गजाश्वगोमहिष्यादिसनावेऽपि तत्परिनोगविमुखाः, पादविहारिणः, ज्वरादिरोगयदपिशाचा दिग्रहमारिव्यसनोपनिपातविकलाः, प्रेष्यप्रेषकन्नावरहितत्वादहमिंद्राः, अष्टधनुःशतप्रमाणाः, पव्योपमासंख्येयभागायुषः, चतुःषष्टिपृष्टकरंडकोपेताः, स्त्रीपुरुषयुगलप्रसूतिधर्माणः, देवलोकगामिनः, गँजाकृतादिमात्रेणैव मरणजुषः, कल्प?मोपनीतमाहारमाहार्य प्रासादादिसंस्थानेषु गृहाकारकल्पपुषु यथासुखमवतिष्टते, दशविधाश्च ते वनस्पतिरूपाः कल्पफुमास्तेन्यो वांचितानि पूरयंति, तद्यथा Page #119 -------------------------------------------------------------------------- ________________ प्रश्न- तेमीमत्तंग १ निंगा । तुमियंगा ३ जोइ ५ दीव ५ चित्तंगा ६ ॥ चित्तरसा 9 मणिग्रंगा ही । गेहागारा ए अणियरका १० ॥ १ ॥ तत्राद्याः कल्पशाखिनो विशिष्टबलवीर्यकांतिवित्रसापरि णतसरससुगंधिवाग्मनोहास्निानाप्रकारमदिरापूर्णकोशिकैः फलैखि शोचमानास्तिष्टंति, तेभ्यस्तेषां मनुष्याणां मद्यावाप्तिनवति १. भंगांगाः पुनर्यथा-श्ह मणिकनकमयविचित्रनाजनानि दृश्यंते, तयैव विस्रसापरिणतैः स्थालकचोलादिभिर्नानाविधजाजनैः फलैरिख शोनमाना दृश्यंते, तेन्यस्तेषां जाजनानि जवंति, एवमन्यत्रापि यद्येषु प्राप्यते तत्तेभ्यस्तेषां भवतीति दृष्टव्यं ५. त्रुटितांगास्तु तचिंतितघनशषिरानबच्नेदभिन्न नाप्रकारातोयैः फलैखिोपशोन्नितास्तित ३. ज्योतिःशिखास्त रविमंडलमिव खतेजसा सर्वमवन्नासयंतो वर्तते ४. दीपशिखास्तु यथेह स्निग्धाः प्रज्वलंयः कनकमणिमय्यो दीपिका नद्योतं कुर्वाणा दृश्यंते, तदहिस्रसा परिणतविशिष्टोद्योतेन सर्वमुद्योतयंतस्तिष्टंति ५. चित्रांगास्तु विचित्रसरससुरभिपंचवर्णमाव्यमालाभिरामाः सदैवासते ६. चित्ररसास्तु श्हत्यकलमशालिदालिपक्कान्नव्यंजनादिभ्योऽप्यतीवपरिमितमाधुर्यस्वादुतादिगुणोपेतविचित्रखाद्यनोज्यवस्तुपरिपूर्णैः फलभरैर्विराजमानाः सदा तिष्टंति 3. मणिकांगास्तु विस्रसापरिणतातिविमलमहाय॑जुवनै Page #120 -------------------------------------------------------------------------- ________________ प्रश्न- कसारस्फारकटककेयूरनू पुरादिन्निर्जूषणनिवहैः समन्वितास्तिष्टंति ७. गृहाकारास्तु विस्रसा परिणमितचिंता- प्राकारोपगूढसोपानपंक्तिविचित्रशालारतिगृहगवादगुप्तप्रकटानेकापवरककुट्टिमाद्यलंकृतविविधनवनालं. कृतास्तिष्टंति ए. अनीतिरदा यहा अनमास्तु विस्रसातिस्फुरत्प्रचुरतेजोज्योतिःसूदमसुकुमारदेवदूष्या११० नुकारिप्रचुरविचित्रवस्त्रातयुतास्तिष्टंति १०. तथा चोक्तं-खोमगल्लयवा-वुयपाणिसुअपट्टमाई या ॥ जं च बार बहु-विहार वलंगमा पमाणंति ॥ १ ॥ एयारिसेसु भोग-मेसु लुंजंति जब मिहुणा ॥ सवंगसुंदराई । बुढीनेहाणुरागाई॥२॥ न य पलिवा न निचा । न य खुज्जा नेव वामणा पंगु ॥ न य मया बहिरंधा । न किया नेव दालिदा ॥३॥ इति कल्पवृदोद्भवं सुखं ते टुंजते, तथापेबाः सरलस्वनावाप्तत्रोत्पन्ना व्याघादयोऽपि तिर्यचो मांसाहारविवर्जिताः, तथा पाणिग्रहणयागनृत्यदेवपूजाव्यवसायशकटादिप्रवहणदंशमशकमकुणरजःकंटकार्तिकदमयोऽपि न विद्यते तत्र, इत्युक्तं षट्पंचाशदंतरद्वीपमनुष्याणां सुख स्वरूपं, ए. तेभ्यश्च पंचसु हैमवतेषु ऐरण्यवतेषु च मनुष्याणामुबानबलवीर्यादिकं कल्पफलानामास्वादो जुमिमाधुर्यमित्येवमादिका नावा पर्यायाधिकृत्यानंतगुणा दृष्टव्याः, एवं हरिवर्षरम्यकेषु पूर्वेन्योऽप्यनंत For Private & Personal use only Page #121 -------------------------------------------------------------------------- ________________ चिंता प्रश्न- गुणाः, तेन्योऽपि देवकुरूत्तरकुरुष्विति, हैमवतादिक्षेत्रमनुष्याणां देहायुर्मानादि यथा-गाऊप्रमुः । चा पसिन-वमानणो वऊरिसणसंघयणा ।। हेमवए एवए । अहमिदनरा मिहुणवासी ॥१॥ चउसठ्ठीपिठकरम-याण माणुयाण तेसिमाहारो ॥ नत्तस्स य चनबस्स य । गुणसीदिणवच्चपा११० लणया ॥॥ हरिवासरम्मएसु । थानुपमाणसरीरमुस्सहो । पलिवमाणि उन्निध। उन्नियः कोसोसिया जणिया ॥३॥ बस्स य थाहारो । चनसहिदिणाण वच्चपालणया ॥ पिठ्ठकरंडाण सयं । अठावीसं मुणेशवं ॥ ४ ॥ दोसुवि कुरुसु माया । तिपलपरमानणो तिकोसुच्चा । पिठ्ठ. करंडसया। दोउप्पन्नाई माणुयाणं ॥५॥ समसुसमाणुभावा । पाणुहवमाणाण वोच्चगोवणया । अनणापन्नदिणाई। अमनत्तस्स आहारो ॥ ६ ॥ तत्रैकोनपंचाशदिनप्रतिपालना चैवं सप्तोत्तानशया वहंति दिवसान वांगुष्टकाहारतः । को रिखंति पदैस्ततः कलगरो यांति स्खलं. तस्ततः ॥ स्थैर्य प्राप्य ततः कलागणभृतस्तूर्ण च नोगोफताः । सप्ताहेन ततो भवंति सुदृगादानेऽ. पि योग्यास्ततः ॥ १॥ व्याख्या-सप्तदिनानि जन्मदिवसादिकान यावउत्तानशयाः संतः स्वांगुष्टं लिहंति, द्वितीयसप्तके पृथिव्यां रिखंति, ततस्तृतीये सप्तके कलगिरी व्यक्तवाचो नवंति, चतुर्थे सप्त For Private & Personal use only Page #122 -------------------------------------------------------------------------- ________________ प्रश्न- के स्खलत्या चलंति, ततः पंचमे सप्तके स्थिरैः पादै-ति, ततः षष्टे सप्तके कलागणभृतो अवंति, र सप्तमे सप्तके तारुण्येन स्त्रीलोगोफताः केचिच्च सुदृगादानेवि सम्यक्त्वग्रहणेवि योग्या नवंति, इ दं चावस्थाकालमानं सुषमसुषमादौ ज्ञेयमिति जंबूद्दीपप्रज्ञप्तिवृत्ती. एवं नरतैरवतेष्वपि सुषमसुषमायां देवोत्तरकुरुवत् , सुषमायां रम्यकहविर्षवत् , सुषमषमायां हैमवतैरण्यवच्च नराः सुखं भुंजते. विशेषार्थिनिस्तंमुलवेयालीयवृत्तिजीवानिगमवृत्त्यादयो विलोक्या इति ४. प्र-मृतयुगलिकशरीराणि स्वयमेव विनश्यति वा व्यंतरादिदेवा जलधौ दिपंनि? नु-य. थारण्यकपशूनां निसर्गतो मृतानां किमप्यवयवादिकं नोपलान्यते तथा तेषां युगलिकानामपीति संजावना, शति प्रश्नोत्तररत्नाकरे, तथा—पुरा हि मृतमिथुन-शरीराणि महाखगाः ॥ नीमकाष्टमिवोत्पाट्य । सद्यश्चिदिपुरंबुधौ ॥१॥ इति हैमकृतऋषनचरित्रवचनान्महाखगास्तदासन्नवनस्थिता नारंमाद्याः पदियो जगत्स्वावतो युगलिकशरीराणि अंबुधौ दिपंति. अत्रांबुधेरुपलदणत्वाऊंगाप्रभृतिनदीष्वपीति ज्ञेयं, तहदन्यतापीति संगाव्यते ४७. प्र-अवधिज्ञानस्य मनःपर्यवज्ञानस्य चोत्कृष्टतः स्थितिः षट्षष्टिवायो देशोना पूर्वकोटी चा For Private & Personal use only Page #123 -------------------------------------------------------------------------- ________________ प्रश्न- नुक्रमेणानिहिता, परं योनियोलध्वी दाणात्मिका प्रत्येकं स्थितिरुक्ता, सा च कयं परिभाव्यते ? | । न-अवधिज्ञानस्य तावज्जघन्या स्थितिः समयात्मिका चैवं भाव्यते-यदा विभंगकझानी। स म्यक्त्वं प्रतिपद्यते ॥ तदा विनंगसमये । तस्मिन्नेवावधिर्भवेत् ॥ १ ॥ दणे द्वितीये तद्ज्ञानं । चे. १५१ त्येतन्मरणादिना ॥ तदा जघन्या विज्ञेया-वधिज्ञानस्थितिर्बुधैः ॥२॥ संयतस्यप्रमत्तत्वे । वर्त मानस्य कस्यचित् ॥ मनोझानं समुत्पद्य । द्वितीयसमये च्युतः॥ ३ ॥ एवं मनःपर्यवस्य स्थितिलध्वी दाणात्मिकेति लोकप्रकाशे तृतीयसर्गे ४७. ___ -केचिदंति महाविदेहेषु कदापि तीर्थकराणां विरहो न भवति, तेनैकैकश्च तीर्यकरो यस्मिन् दणे शिवमेति तस्मिन् समयेऽन्यस्य तीर्थकरस्य केवलं पानवतीति बुध्यैकस्य सीमंधरादि कस्य स्थानेकेचिढाव्यत्वे केचित्कुमारत्वे केचिद्युवराज्ये केचिच्च दीदायामित्येकैकपूर्वलदायुर्होनतया जिना श्रशीतिर्भवतीत्युक्तिः श्रूयते, तद्ग्रंथांतरस्ति न वा ? विदेहविजयेषु विहरत्सु केवलि जिनेषु अन्यजिनानां जन्मादि स्यात् किंवा तन्मोदगमनानंतरमिति, न—एकस्मिंस्तीर्थकरस्य स्थाने पूर्वोक्ता अशीतिर्नवेयुरिति कटुकमतगणायिणा केनचित्पंडितंमन्येन खमतिविकल्पतया र. Page #124 -------------------------------------------------------------------------- ________________ प्रश्न| चिते प्रश्नोत्तरवालावबोधे लिखितमस्ति तदयुक्तमागमेऽनन्निहितत्वात् , ततो महाविदेहविजयेषु वि. ति चरत्सु केवलिषु जिनेषु उद्मस्थेषु वा अन्येषां जिनानां जन्मादिर्न स्यादिति ज्ञेयं, तथा कदाचना सामान्यतस्तीर्थकरसत्तया विरहितं च तन्न नवतीति ध्येयं, अबार्थे प्रश्नसमुच्चये वा प्रश्नोत्तररत्नाकरे १२ विलोकनीयं धीधनैरिति ५०.. प्र-नत्कर्षतो महाविदेहेषु पंचसु षष्टेरधिकैकशतमाना जिना विहरमाणाश्चानवन. तथा सं. प्रति सीमंधरादयो विंशतिजिना विचरंति, नन्वत्र कदापि तेन्योऽपि न्यूना जिना भवेयुन वा ? न–यथोत्कृष्टकाले सप्तत्यधिकशतजिनास्तथा च सांप्रतं विंशतिजिनाः संति, तहत्कस्मिंश्चित्काले महाविदेहेषु दश तीर्थकरा नवंतीत्याचारांगबृहद्वृत्तौ प्रवचनसारोछारवृत्तौ चेति ५१. प्र-ऽव्यतोऽवधिज्ञानी सर्वाणि रूपिद्रव्याणि पश्यति, क्षेत्रतोऽवधिज्ञानी अलोके लोकमात्राणि खंडान्यसंख्यशः पश्येत्, कालतश्चासंख्योत्सर्पिण्यवसर्पिण्यः, नावतोऽनंतान पर्यवानित्यत्रावधेः दोतकालयोर्विषयस्य नियमो मिथो वृघिमाश्रित्य कथं परिनाव्यते? न–अथावकेविषययो-नियमः क्षेत्रकालयोः॥ मिथो विभाव्यते वृद्धि-माश्रित्य श्रुतवः | Page #125 -------------------------------------------------------------------------- ________________ प्रश्न- | र्णितः ।। १ ।। अंगुलस्यासंख्यभागं । क्षेत्रतो यो निरीक्षते ॥ यावव्यसंख्येयजागं । कालतः स चिंतानिरीक्षते ॥ २ ॥ प्रमाण गुलमत्राहुः । केचित्त्राधिकारतः । अवधेरधिकाराच्च । केचनातोनूयांगुलं ॥ ३ ॥ यश्चांगुलस्य संख्येयं । दोत्रतो नागमीक्षते || व्यावव्या व्यपि संख्येयं । कालतोंशं स १२३ | वीक्षते || ४ || संपूर्णमंगुलं यस्तु । क्षेत्रतो वीदाते जनः ॥ पश्येदावलिकांतः स । कालतोऽवधिचक्रुषा ॥ ५ ॥ पश्यन्नावलिकां पश्येदंगुलानां पृथक्त्वकं ॥ दोत्रतो हस्तदर्शी च । मुहूर्ततिः प्र पश्यति || ६ || कालतो निन्नदिनदृ-गव्यूतं दक्षेत्रमीक्षते ॥ योजनदोत्रदर्शी च । नवेद्दिनपृयत्वग् ॥ 9 ॥ कालतो निन्नपदोदी | पंचविंशतियोजनीं । दोलतो वेत्ति जरत-दर्शी पदमनूनकं ॥ ८ ॥ जानाति जंबूदीपं च । कालतोऽधिकमासवित् ॥ कालतो वर्षवेदी स्यात् । दोत्रतो नरखोकवित || ९ || रुचकद्दीपदर्शी च । पश्येद्दर्षपृष्यत्त्वकं ॥ संख्येयकालदर्शी च । संख्येयान् दीपवारधीन् ॥ १० ॥ सामान्यतोऽल प्रोक्तोऽपि । कालः संख्येयसंज्ञकः ॥ विज्ञेयः परतो वर्ष – सहस्रादिह धीधनैः ॥ ११ ॥ व्पसंख्यकालविषये ऽवधौ च होपवार्धयः || भजनीया असंख्येयाः । संख्येया यपि कु Page #126 -------------------------------------------------------------------------- ________________ चिंता १४ प्रश्न- त्रचित् ॥ १२ ॥ विज्ञेया जना चैवं । महांतो दीपवार्धयः ॥ संख्येया एव किंचैको-ऽप्येकदे. ! शोऽपि संनवेत् ॥ १३ ॥ तत्र स्वयंभूरमण-तिरश्चोऽसंख्यकालिके ॥ अवधौ विषयस्तस्यां-नोधेः स्यादेकदेशतः ॥ १४ ॥ योजनोपेदयासंख्य-मेव दोत्रं भवेदिह ॥ असंख्यकालविषयेऽवधाविति तु नाव्यतां ॥ १५ ॥ कालवृधौ द्रव्यन्नाव-दोत्रवृधिरसंशयं ॥ देववृधौ तु कालस्य । नज ना क्षेत्रसौदम्यतः ॥ १६ ॥ द्रव्यपर्याययोवृछिवश्यं क्षेत्रवृधितः ॥ यत शेषो विशेषश्च । ज्ञेय यावश्यकादितः॥ १७॥ इत्यादि लोकप्रकाशतृतीयसर्ग. ५२. प्र-विंशतिस्थानकाराधनादिकं त. पः कुर्वाणस्य कायोत्सर्गे यथोक्तगुणसमुद्भूते पदे पदे क्रियमाणे तत्र चंदेसु निम्म लयरा' त्यंत वा किमंत्यं पदं यावमणनीयमिति, तथा प्राचातिकप्रतिक्रमणे 'कुसुमिण सुमिणेत्यादितो वोसिरामीत्यंत ' कथयित्वा प्रथमं कायोत्सर्ग कुर्वति, तत्र किं शतोवासमानो हि कायोत्सर्गो वा. न्यथा प्रकारेण ? न-विंशतिस्थानकादिके तपसि तु सागरवरगंजीरेत्यावत् सप्तविंशतिपदरूपं च. तुर्विंशतिस्तवं कायोत्सर्गे ध्यायेदिति वृघसंप्रदायः. तथा रात्रिप्रतिक्रमणे कुस्वनःस्वप्नयोरनिष्टसूच. कवनस्य च प्रतिघाताय कायोत्सर्गे श्वासोच्वासप्रमाणं श्राविधिसूत्रवृत्त्युक्तप्रकारेण नावनीयं, त. For Private & Personal use only Page #127 -------------------------------------------------------------------------- ________________ प्रश्न- था च तद्ग्रंथः-पडिकमियत्ति रात्रिप्रतिक्रमणं करोति, वा यो न प्रतिक्रामति तेनापि रागादिमचिंता यकुवनप्रवेषादिमयःस्वप्नयोरनिष्टसूचकताहक्स्वमस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलंगेऽष्टोत्तरशतोन्वासमानोऽन्यथा तु शतोवासमानः कायोत्सर्गः कार्यः, यउक्तं व्यवहाराष्ये-पाणिवह १ मुसावाए । अदत्त ३ मेहुण । परिगहे ५ सुमिणा ॥ सयमेगं तु याणं । ऊसासा पमिविनाहि ॥१॥ महचयामाका । सिलोगे पंचवीसई ।। इजिविपत्तियासे । सत्तावीससिलो ज॥२॥ प्राणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च मैथुने तु कृते द्वितीयगायोत्तरार्धेडटोत्तरशतोवासकायोत्सर्गस्योक्तत्वात्कारितेऽनुमोदिते च शतमेकमन्यूनमुब्वासानां दापयेत्, पंचविंशत्युन्नवासप्रमाणं चतुर्विशतिस्तवं चतुरो वारान ध्यायेदिति नावः. अथवा महावतानि दशकालिकश्रुत्तबहानि कायोत्सर्गे ध्यायेत् , तेषामपि प्रायः पंचविंशतिश्लोकमानत्वात् , यद्दा यान स्वाध्यायतान पंचविंशतिश्लोकान् ध्यायेदिति तद्वृत्ती. आद्यपंचाशकवृत्तावपि जातु मोहोदयात् कुवने स्त्रीसेवादिरूपे तत्कालमुबायेर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोश्वासप्रमाणः कायोत्सर्गः कार्यः, इ|ति कायोत्सर्गे कृतेऽपि प्रतित्र मणवेलाया अर्वाग् बहुनिद्रादिप्रमादे पुनरेवं कायोत्सर्गः क्रियते, For Private & Personal use only Page #128 -------------------------------------------------------------------------- ________________ प्रश्न- जातु दिवापि निद्रायां कुस्वप्नाापालंभे एवं कायोत्सर्गः कर्तव्यो विभाव्यते इति, तथा च प्रश्नोत्तः | चिंता रसमुच्चये तु भट्टारकश्रीहीरविजयसूरयः-अत्रोत्तरः सामान्येन ‘चंदेसु निम्मलयरा' इति यावत् करोति. यदा पुनः स्वप्ने तुर्यव्रतातिचारो जातो नवति तदा नमस्कारमेकमधिकं चिंतयतीति ५३. प्र–सांवत्सरिकप्रतिक्रमणकायोत्सर्गे चत्वारिंशलोकोद्योतकरान कथयित्वा तत्प्रांते चैको न. मस्कारो गण्यते, पश्चात्पारणीयः कायोत्सर्ग श्यात्मगणे दृश्यते, कश्चिच्च प्रांते नमस्कारं न ब्रूते, तेनात्र किं प्रमाणं? पाक्षिकचातुर्मासिकपतिक्रमणयोर्दादशो विंशतिश्च लोकोद्योतकरकथनानंतरं नमस्कारो नैव पठ्यते, तत्कथं ? न-प्रतिक्रमणगर्नहेती सांवत्सरिकप्रतिक्रमणे चत्वारिंशलोको द्योतकराणामंते एको नमस्कारो वक्तव्य इत्युक्तमस्ति, केन हेतुना ? यउक्तं प्रवचनसारोकारवृत्तीसांवत्सरिकप्रतिक्रमणेऽष्टाधिकसहस्रोब्वासप्रमितः कायोत्सर्गः कर्तव्यः, ____ तन्वासपरिपूरणाय पंचविंशतिपदरूपं लोकोद्योतकरं चत्वारिंशत्संख्यमेकनमस्कारसहितं कायोत्सर्ग बुधाः कथयंति, अयमर्थः-चत्वारिंशत्संख्यप्नैः पंचविंशतिन्निः पदैरेकसहस्रोलवासाः | स्युः, तपर्यष्टविश्रामकरूपनमस्कारैककथनेनाष्टावुनवासा नवंति, तेन हेतुनेति. पादिकप्रतिक्रमणे Page #129 -------------------------------------------------------------------------- ________________ चिंता प्रश्न- तु त्रिशतोत्वासमानत्वात्तथा चातुर्मासिकेऽपि पंचशतोत्वासमानकायोत्सर्गत्वान्नमस्कार विनाप्यु च्वासा मिलंति, तदत्र नैव वक्तव्य इति ५४. प्र-ग्रंथिसहितप्रत्याख्यानपालनेऽष्टाविंशत्युपवासफलमुपजायते तत्कथं ? न-ग्रंथिसहितप्र१७ त्याख्यानं महते फलाय नवति, यउक्तं जे निच्चमप्पमत्ता । गंठिं बंधति गंठिसहिअस्स ॥ सग्गापवग्गसुखं । तेहिं निवळं सगंतिमि ॥ १ ॥ जणिकण नमुक्कारं । निचं विस्सरणवङियं धन्ना ॥ पारंति गंठिसहिअं । गंति सह कम्मगंगिहिं ॥२॥श्य कुणए अभासं । सिवपुरस्सेबसि ज. | मग्गं ॥ अणसणसरिसं पुणं । वयंति एयरस समयन्नु ॥ ३ ॥ रात्रिचतुर्विधाहारस्थानोपवेशनपूर्वकं तांबूलादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रंथिसहितप्रत्याख्यानपालनेनैकवारगोजिनः प्र. तिमासमेकोनत्रिंशउपवासाः, तथा द्विवारनोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृक्षाः. जोजनतांबूलजलव्यापारणादौ हि प्रत्यहं घटीयदयसंगवे मासे एकोनविंशत, घटीचतुष्टयचतुष्टयसंभवे त्वष्टाविंशतिरुपवासाः स्युः, नक्तं हि पद्मचरित्रे-भुंजश् अणंतरेणं । दुन्निन वेलान जा तिनगेणं । सो पावर नववासा । अठावीसं तु मासेणं ॥ १॥ श्कंपि अ मुहुत्तं । परिवार Page #130 -------------------------------------------------------------------------- ________________ प्रश्न- | जो चविदाहारं ॥ मासेण तस्स जाय । नववासफलं तु सुरखोए || २ || दसव रिससहस्साजं । चिंता- गुंजइ जो देवया भत्तो || पलिवमकोडी पुण | दोइ विजिणवरतवेणं ॥ ३ ॥ एवं मु| वाट्टमाइए ॥ जा कुणइ जहाथामं । तस्स फलं तास्सिं जणां ॥ ४ ॥ १२० एवं युक्त्या ग्रंथिसहितप्रत्याख्यानफलमप्यनंतरोदितं भाव्यमिति, ९९. प्र - देवसिकं १ रात्रिकं २ पाक्षिकं ३ चातुर्मासिकं ४ सांवत्सरिकं ९ चैतान्येवं विधान प्रतिक्रमणानि कस्मिन् काले कर्तव्यानि ? उ- एषां कालस्तू सर्गेणैवमुक्त - निवुड्डे बिंबे । सुतं करूंति गीया ॥ श्य वयापमाणेणं । देवसिध्यावस्सए कालो ॥ १ ॥ श्राहविधिवृतावपि रात्रिकं चैवं - व्यावस्सयस्स समए । निद्दामुद्दवयंति व्यायस्या || तद् तं कुति जह दस - डिलेहापांतरं सूरो ॥ १ ॥ अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्धरात्रं यावत्, योगशास्त्रवृत्तौ तु म ध्याह्लादार न्यार्धरात्रं यावदित्युक्तं, रात्रिकमर्धरात्रादारन्य मध्याह्नं यावद्वक्तं यपि च-नग्धामा पो रिसिं जा । राज्यमावस्सयस्स चुन्नीए || ववदाराद्विप्पाया । जति पुण जाव पुरिमनुं ।। १ ।। 5ति ९६. प्र – यदि पूर्वधरः क्षपक श्रेणिं प्रतिपद्यते तदा धर्मध्यानोपगतो वा शुक्लध्यानोपगतः स Page #131 -------------------------------------------------------------------------- ________________ चिंता प्रश्न- न् ? -दपकश्रेणिं प्रतिपन्नो मनुष्यो वर्षाष्टकोपविर्ती अविरतादीनामन्यतमोऽयंतशुष्परिणाम नत्तमसंहननस्तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि, केचन च धर्मध्यानोपगत इति कर्मग्रंयलघु| वृत्ती, तथा विशेषावश्यकवृत्तौ तु पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्वविरता १२० | दयो धर्मध्यानोपगता इति निर्णयो दृश्यते ५७. ___-जिनपूजावसरे श्रूयते चागमे दीरोदकमतिविशिष्टं धौतवस्त्रं श्वेतमेव कार्य, तर्हि श्रूयते कुमारपालनृपेण बिंबेरापुरात्सप्तशतशालपतीन् स्वपत्तने समाकार्य तत्कृतानि नव्यपट्टोलकाव्यापारितधौतिकानि विशिष्टवर्णयुक्तानि परिधाय स्वयं जिनपूजां चके, एतत्कथमिति, तथाईपूजनसमये शुभाशुभफलदा का च दिक् ? न-निशीथायनुसारेण पुंसां वस्त्रयं स्त्रीणां च वस्त्रत्रयं विना पू जा न कल्पते, मुख्यवृत्त्या तु श्वेतमेव धार्य, उदायननृपराझोपनावत्या अपि धौतांशुकं श्वेतमेव कथितं, तथैव श्रादिनकृत्येव सेवबनिअंसणत्ति' दीरोदकांशुकाद्यनावे हि अकूलादिधौतिक कार्य, तथा चाह हरिभद्रसूरिः पूजाषोडशके नवमे सितशुव्रवस्त्रेणेति, तवृत्तिर्यथा-विकसितशुगवस्त्रेण च, शुजमिह सितादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते इति. जिनपूजन- | Page #132 -------------------------------------------------------------------------- ________________ प्रश्न-| काले पूर्वदिल्सन्मुख उत्तरदिक्सन्मुखो वा स्थित्वा पूज्यपूजां विदध्यादिति श्रीनमास्वातिवाचककृ | चिंता- तपूजाप्रकरणे प्रोक्तमस्ति, यथा स्नानं पूर्वमुखीय । प्रतीच्यां दंतधावनं ॥ नदीच्यां श्वेतवस्त्राणि । पूजां पूर्वोत्तरामुखी ॥१॥ १३० | गृहे प्रविशतां वाम-भागे शल्यविवर्जिते ॥ देवतावसरं कुर्यात । सार्धहस्तो_मिके ॥२॥ नीचैमिस्थितं कुर्या-देवतावसरं यदि ।। नीचर्नीचैस्ततो वंश-संततिश्च सदा नवेत् ॥ ३ ॥ पू. जकः स्याद्यथा पूर्व । नत्तरस्यां च संमुखः ।। दक्षिणस्या दिशो वर्ज। विदिग्वर्जनमेव हि ॥४॥ पश्चिमानिमुखं कुर्यात् । पूजां जैनें मूर्तये ॥ चतुर्थसंततिबेदो । दक्षिणस्यामसंततिः ॥ ५॥ प्रा. मेय्यां तु यदा पूजा । धनहानिर्दिने दिने॥ वायव्यां संततिर्नैव । नै हत्यां च कुलदयः ॥ ६॥ ऐशान्यां कुर्वतां पूजां । संस्थिति व जायते ॥ अंहिजान्वंसमूर्ध्नि च । पूजां कुर्याद्यथाक्रमं ॥७॥ श्रीचंदनं विना नैव । पूजा कार्या कदाचन ॥ नाले कंठे हृदंभोजो-दरे तिलककारणं ॥ ७॥ नवन्निस्तिलकैः पूजा । करणीया निरंतरं ॥ प्रचाते प्रथमं वासैः । कार्या पूजा विचदणैः ॥ ७ ॥ मध्याह्ने कुसुमैः पूजा । संध्यायां धूपदीपकैः । वामांगे धूपदाहः स्या-दग्रपूजा तु सन्मुखं ॥१०॥ | For Private & Personal use only Page #133 -------------------------------------------------------------------------- ________________ चिंता प्रश्न- अर्हतो दक्षिणे नागे । दीपस्य विनिवेशनं ॥ ध्यानं तु दक्षिणे जागे । चैत्यानां वंदनं तया ॥ ॥ ११ ॥ हस्तात्प्रस्खलितं दिती निपतितं लमं वचित्पादयो-य॑न्मूोर्ध्वगतं धृतं कुवसनै नेरधो यध्धृतं ॥ स्पृष्टं जुष्टजनैर्घनैरनिहतं यदूषितं कीटकै-स्त्याज्यं तत्कुसुमं दलं फलमयो नक्तैर्जिनप्रीतये ॥ १५ ॥ नैकपुष्पं विधा कुर्या-न्न बिंद्यात्कलिकामपि ॥ चंपकोत्पलनेदेन । भवेद्दोषो वि. शेषतः ॥ १३ ॥ गंधधूपादतैः स्रग्भिः । प्रदीपैर्बलिवारिन्निः ॥ प्रधानैश्च फलैः पूजा । विवेया श्री. जिनेशितुः ॥ १४ ॥ शांती श्वेतं तथा पीतं । लाने श्याम पराजये । मंगलार्थ तथा रक्तं । पंचवर्ण च सिद्धये ॥ १५ ॥ पंचामृतं तथा शांतौ । दीपः स्यात्सवृतैर्गुमैः ॥ वह्नौ लवणनिःक्षेपः । शांत्यै तुष्टयै प्रशस्यते ॥ १६ ॥ खंडिते संधिते बन्ने । रक्ते रौजे च वाससि ॥ दानपूजातपोहोमसंध्यादि निष्फलं नवेत् ॥१७॥ पद्मासनसमासीनो । नाशाग्रन्यस्तलोचनः ॥ मौनी वस्त्रावृतास्योऽयं । पूजां कुर्याजिनेशितुः ॥ १७ ॥ इत्यादि ज्ञेयं ५७. प्र-समवसरणादिके प्रनोरग्रे सुरांगनाभिर्यथा नृत्यं कृतमस्ति तथाद्यतनकाले जिनप्रतिमा| याः पुरतः स्त्रियो नृत्यंति न वा ? न-द्रव्यक्षेत्रकालं विचार्याद्यतनकालेऽपि जिनगृहे प्रभोरग्रे श्रा- | For Private & Personal use only Page #134 -------------------------------------------------------------------------- ________________ चिंता प्रश्न- विकापि गीतनृत्यादिकं करोति, मुख्यवृत्त्या तु स्वगृहचैत्ये करणीयमिति, यथा नदायननृपपट्टराझी प्रनावती, यथा-पजावई न्हाया कयकोनअमंगला सुकिल्लवासपरिहिया जाव अठमीचनबसीसु यजत्तिपराएण सयमेव रानं नट्टोवयारं करेश, रायावि तयाणुवित्तीए वाएत्ति निशीयचूर्णी एए. प्र—उत्कृष्टं मिथ्यात्वस्यांतरं दिषट्षष्टिरभ्यधिकपयोधयोऽनिहितं, सम्यक्त्वस्य स्थितिरधिकषट्षष्टिः सागराणीत्युक्तमस्ति, तेनोत्कृष्टं मिथ्यात्वस्यांतरं कयं संनवति ? न-मिथ्यात्वस्योत्कृष्टमंतरं विषदृषष्टिः पयोधयोऽधिकं तडावना त्वियं-यथा कश्चित्सम्यत्वस्य गरीयसी स्थितिमन भय ततोंतर्मः हूर्त मिश्रगुणस्थानके स्थित्वा ततः पुनः षट्षष्टिसागरमितां सम्यक्त्वस्योत्कृष्टस्थितिं परिलमाप्य मिथ्यात्वं याति तदा यथोक्तं मानं जवतीति ज्ञेयं, ६०. प्र-तथा चेटकमहाराजत्य सप्तांगजाः श्रूयंते, तन्मध्यात् श्रेणिकेन यदा चिल्लणा हृता, तदा सुज्येष्टाचिलणे हे कुमार्यावास्तां, तेन शेषाश्च कन्यकाः कुत्र परिणायिता आसन? उ श्रेणिकेन यदा चिलणा हता, ततः प्राक पंच कन्यकाः परिणायिता आसन् , हे च कुमार्यावास्तां, तथा चोक्तं-पुत्रिकाः सप्त तस्यासन । प्रभावती १ मृ गावती २॥ पद्मावती ३ शिवा । ज्येष्टा ५ । सुज्येष्टा ६ चिल्लणेति च ॥ १॥ प्रत्नावती वीत For Private & Personal use only Page #135 -------------------------------------------------------------------------- ________________ १३३ प्रश्न- नये । दत्तोदायनऋतुजः ॥ पद्मावती च चंपायां । दधिवाहनभूपतेः ॥ ५॥ मृगावती च कौशां व्यां । शतानीकमहीपतेः॥ उज्जयिन्यां शिवादेवी। प्रद्योताख्यदमाभृतः ॥ ३ ॥ कुंडग्रामे पुन ज्येष्टा । नंदिवर्धनभृतः ॥ सुज्येष्टा चिल्लणा चेति । कुमा? द्वे च तिष्टतः ॥ ४ ॥ इत्यावश्यक नियुक्तौ यथा-श्न य वेसालीए चेडन हेहयकुलसंजून, तस्स देवीणं अन्नमन्नाणं सत्तधूया तं जहा-पजावई पनमावई मिगावई सिवा जिठा सुजेठा चेखणेत्ति, सो चेडन सावगो परवि. वाहकरणस्स. पञ्चखायं धृया न कस्सर देश तान मातिस्सगाहिं रायाणं पुबित्ता अन्नसिं २ बित्ताणं सरिसगाणं देंति, पचाव वीईनए नयरे नदाश्णस्स दिना, पनमावई चंपाए दहिवाह एस्स, मिगावई कोसंबीए सयाणियस्स, सिवा नऊोणीए पङोयणस्स, जेठा कुंगामे वढमाणसामिस्स जेठस्स नंदिवघणस्स दिना, सुजेठाचेक्षणा दो कन्नान अवंति, इति, ६१. प्र-श्रीप्रद्युम्नसूरिकृते विचारसारप्रकरणे चैवमुक्तमस्ति–चेश्यदवं ऽविहं । पूयानिम्मलनेयन श्च ॥ श्रायाणाश्दछ । पूवारि मुणेथवं ॥ १ ॥ अकयफलबलिवबार । संतिथं जं पुणो दविणजायं ।। तं निम्मचं वुच। जिणगिहकम्ममि न चनगो ॥२॥ अत्र जिनप्रतिमा Jain Education Interational Page #136 -------------------------------------------------------------------------- ________________ प्रश्न- दौकितादतादेर्निर्माब्यत्वमुक्तमधुना तु तथाप्रवृत्तिर्नैव दृश्यते, तत्कथं ? –प्रद्युम्नसूस्कृितविचार | निता सारप्रकरणोक्तं विनान्यत्र काप्यागमेऽदतादे व निर्मात्यत्वमुक्तं, निर्मात्यत्वं त्विदं यबृहनाष्ये निम्मापि न एवं । नन्न निम्मझलकणानावा ॥ भोगविणलं दत्वं । निम्मदलं बिति गीयता ।। १३५ | ॥२॥श्तो चेव जिणाणं । पुणरवि आरोवणंति जहा वजा ॥ हरिणाईणं जुगलियं । कुंकुम मलिश्रमाईणं ॥ ३ ॥ कदमन्नह एगाए । कासाईए जिणंदपडिमाणं ॥ यसयं बृहंता । विजयाश्वन्निया समए ॥ ४ ॥ यज्जिनबिंधारोपितं सहिबायीचूतं विगंधं जातं. दृश्यमानं च निःश्रीकं, न नव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं ब्रुवंति बहुश्रुता इति संघाचारवृत्तौ, प्रद्युम्नसूरिकृतविचारसारप्रकरणे यौकितादतादेर्निर्माब्यत्वमुक्तं. परमन्यत्रागमे प्रकरणचरित्रादौ वा कापि न दृश्यते, वृक्षसंप्रदायादिनापि क्वापि गलेऽपि नोपलन्यते, यत्र च ग्रामादावादानादि व्यागमोपायो नास्ति, तत्रादत फलादिद्रव्येणैव प्रतिमाः पूज्यमानाः संति, अदातादेर्निर्माब्यत्वे तु तत्र प्रतिमापूजापि कथं स्यात् ? तस्मानोगविनष्टस्यैव निर्मात्यत्वं युक्तं प्रतिनाति 'जोगविणलं दत्वं । निम्मा बिति गीयबा ॥ त्यागमोक्तेरपि, तत्वं तु केवलिगम्यं ६५. For Private & Personal use only Page #137 -------------------------------------------------------------------------- ________________ प्रश्न- प्र-षट् खंडसाधनोद्यतेन चक्रिणा वैताब्यपर्वतस्य गुहामुद्घाट्य तत्र काकिणीनाम्ना रत्ने . नालिखितानि यानि मंमलानि तानि किं तच्चक्रिराज्यं यावत्तिष्टंति, वा तदनु सततं तिष्टंति ? तथा गुहादारमप्युद्घाटितं किं तावदेव तिष्टति वा सततं? न-वैताव्यपर्वतस्योद्घाटितं गुहादारं तथा १३५ ] तानि मंमलान्यपि यावत्तच्चक्रिणो राज्यं तावत्तिष्टंति, नपरते तु चक्रिणि तत्सर्वमप्युपरमते, इति प्र वचनसारोकारवृत्तौ, त्रिषष्टीयाजितजिनचरित्रस्याप्ययमनिप्रायः-नद्घाटितं गुहादारं । गुहांतर्ममला. नि च ॥ तावत्तान्यपि तिष्टंति । यावङीवति चक्रभृत् ॥ १ ॥ इत्युक्तं, तत्वं तु सीमंधरो वेत्ति ६३. प्र-यैश्च साटिकादिचीवराण्यधुनापि रज्यंते, तानि कृमिरंगकजीवकलेवराणि देशविशेषे संभवंतीति श्रूयते, कथयति च तद्विषये केचित् यत्वापि जनपदे मधुररसपत्रपुष्पफलयुतपादपैरलंकृतवनादौ वीडियजीवराशयः समुत्पद्यते, तत्र च रसनेंद्रियवशात्तबाखापत्रपुष्पादिषु विलमांस्तान् जीवांस्तप्तन्नाजनप्रयोगेण पंचत्वं प्रापयित्वात्रानयंति निर्दयनरा शति सत्यं न वा? ज–अदृष्टदेशैश्चाविदितपरमार्थैराजनैलॊकानुरूढ्या यत्तमुक्तानि वाक्यानि कथं प्रतिपद्यते बुधाः? अतः पुरुषविश्वा| से वचनविश्वासः, परं कृमिरंगोत्पत्तिकृत्कीटका मनुष्यरुधिरेभ्यो जायंते, तथा चोक्तं श्रीशांतिचरि. Page #138 -------------------------------------------------------------------------- ________________ प्रश्न- त्रे-रक्तमाकृष्यते तत्र । मनुष्याणां शरीरतः ॥ दिप्यते तच्च कुंडेषु । जायते तत्र जंतवः ॥१॥ | चिंता- कृमिरागो भवेत्तैश्च । रज्यते तेन चीवरं ॥ रदापि रक्तवर्णा स्यात् । तस्मिन् दग्धे कृशानुना ॥शा इति ज्ञेयं, ६४. प्र–सप्तचत्वारिंशत्तमप्रश्नोत्तरे यउक्तं युगलिकमृतशरीराणि भारंमाद्या जलधौ दिपंति, परमिह भरते प्रथमारकादिषु वान्यत्रापि चोत्कर्षादपि धनुःपृथक्त्वांगै रमस्तेषां विकोशमा नानां वहनं कथं भवेत् ? ज-लोकप्रकाशग्रंथानुसारेण पृथक्त्वशब्देन खगानां देहमाने बहुत्वम पसंन्नवेत्, तथा च तद्ग्रंथः ननूत्कर्षादपि धनुः-पृथक्त्वांगैः पतत्रिन्निः ॥ तेषां त्रिकोशमानानां । वहनं सं वे कथं ॥ ॥ १॥ उच्यते-खगांगमाने यत्प्रोक्तं । पृटयक्त्वं धनुषां श्रुते ॥ तत्रैकवचनं जातौ । यथा व्रीहिः | सुभदितः ॥२॥ ततोधनुःपृथक्त्वानां । बहुत्वमपि संभवेत् ।। विहंगानां देहमाने । तादृक्कालाद्यपेदया ॥३॥ ततश्च-योधनुःपृथक्त्वांग-नरहस्त्याद्यपेक्ष्या ।। सुवहानि तदंगानि । खगैराद्यारकादिषु ॥४॥ एवं च सूत्रे एकवचन निर्देशोऽपि बहुवचनेन व्याख्यातः, श्रीमलयगिरिपादैरपि श्रीबृहत्संग्रहणीवृत्ती-दसवाससहस्साई । समया जाव सागरं कणं ॥ दिवसमुहुत्तपुहुत्ता । श्रा For Private & Personal use only Page #139 -------------------------------------------------------------------------- ________________ प्रश्न- हारुस्साससेसाणं ॥ १॥ इत्यस्या गाथाया व्याख्याने कृतमस्तीति सर्वसुस्थमित्याद्यधिकमुपाध्यायः | चिंता श्रीशांतिचंद्रीयजंबूढीपप्रज्ञप्तिवृत्ती. यद्दा भारंडपदिणां लोकख्यातेनोदहनादिवत्तेषां खगानां ता "ग्मिदेहोदहनसंनव एवमुक्तमिति, ६५. -संख्यातीताब्दजीवितेषु युगलिकेषु सम्यक्त्वं प्राप्यते न वा? यदि लभ्यते तर्हि दायि. कं वा दयोपशमिकमुपशमिकं वेति, न-युगलिकेष्वसंख्येयवर्षायुष्केषु केचित् सम्यक्त्वग्रहणेऽपि योग्या जवंतीत जंबहीपप्रकृतिवचनात् सम्यक्त्वयोग्यता लभ्यते, तथा प्रज्ञापनाविशेषपदवृत्तौ तूत्कृष्टस्थितिर्मनुष्यसूत्रे- दो नाणा दो अन्नाणा' इत्युत्कृष्टस्थितिका मनुष्यात्रिपक्ष्योपमायुषस्तेषां तावदझाने नियमात्, यदा पुनः षण्मासावशेषायुषो वैमानिकेषु बघायुषस्तदा सम्यक्त्वलामाद् द्वे झाने लन्येते, अवधिविनंगी चासंख्येयवर्षायुषां न स्त इति, तथावश्यकमलयगिरीयवृत्तावप्येवमु. क्तं, तत्रोत्सर्पिण्यवसर्पिण्यां च प्रत्येकं पविधेऽपि कालविन्नागे सम्यक्त्वस्य श्रुतस्य च दयोरप्यन. योः प्रतिपत्तिः संगवतीति, स च प्रतिपद्यमानः सुषमःषमादिषु देशन्यूनपूर्वकोट्यायुःशेष एव प्रतिपद्यते, नाधिकायुःशेष ति, तदत्र मतत्रये तत्वं सीमंघरो वेत्ति, असंख्यायुस्तिर्यक्षु जन्मतोऽपि Jain Education Interational For Private & Personal use only Page #140 -------------------------------------------------------------------------- ________________ प्रश्न- सम्यक्त्वं संचवति, तथोक्तं षष्टकर्मग्रंथवृत्तौ-दायिकसम्यग्दृष्टिस्तिर्यकु न संख्येयवर्षायुष्केषु मध्ये चिंता समुत्पद्यते, किंत्वसंख्येयवर्षायुष्के इति, तथा युगलिकनरेषूपशमसम्यक्त्वं तनवापेक्ष्या प्रतिपद्यमा नकः सन् लन्यते, परनवनिश्रया तु दायिकमपि स्यात् , तथा युगलिकायुर्वघजीवः दयोपशमं हि १३० त्वा मिथ्यात्वीय युगलमनुष्येषूत्पद्यते, अतः परनवाश्रितदायोपशमसम्यक्त्वं नैव लन्यते इति कर्मग्रंथमतं, केचिबछायुःदयोपशमवंतोऽपि तत्रोत्पद्यते इति सैघांतिकाः, युगलिकतिर्यक्षु चाप्येवमिति, विशेषार्थिना प्रवचनसारोछारकोनपंचाशदधिकशततमहारवृत्तिखलोकनीया, ६६.. प्र-नपदेशरत्नाकरेऽरोगाः पूरितायुषः निकाजूंजादिनिर्मृत्वा सुरालये युग्मिनो निजगवायुपा तुल्यायुषो न्यूनायुषो वा सुरा नवंति, तथा जंबूद्दीपप्रज्ञप्तिवृत्ताविहावसर्पिण्यां भारतादिकेषु प्रथमारके युगलिकानामुच्चत्वसंस्थानसंहननबलवीर्यायुष्कादिपर्यवाः संति, क्रमात्ततो हीयमानमनंतगुणहा पा, कोऽर्थः ? गुणशब्दश्चात्र नागपर्यायः. तेन प्रतिसमयमनंतनागहानिरेव पर्यवानामित्युक्तमनुयोगदारवृत्तौ, तर्हि तृतीयारकरांते च संख्येयवर्षायुषो युगलिनो मृत्वा दिवं यांति वान्यन ? तया तत्र युगलिकक्षेत्रोत्पन्नास्तिर्यचोऽपि मृत्वा कुत्र गबंति ? न-युगलिनस्तृतीयारकांते कालपरिहा | For Private & Personal use only Page #141 -------------------------------------------------------------------------- ________________ प्रश्न- न्याल्पायुषत्वेन चतसृष्वपि गतिषु यांति, यमुक्तं लोकप्रकाशे-कालक्रमेण पर्यते । हीयमानोनू- | - यायुषः ॥ अल्पांतराशनाः प्रेम-रागद्वेषस्मयाधिकाः ॥ १ ॥ प्राक्तनापेदया भूरि-कालपालितवा. लकाः ॥ यथार्ह यांति गतिषु । चतसृष्वपि ते मृताः ॥२॥ इति. तथा तिर्यंचो मृ वा कुत्रोत्पात १३॥ इत्याह-प्रथमारके वा द्वितीयतृतीयारके वा तादृग्गुणिनो युग्मिनस्तिर्यचोऽपि कालानुभावतः पूरि. तायुषः कासāभादिनिर्मृत्वामरालयं यांति, तत्राप्ययं रहस्यं-तिर्यकु संझिपदिचतुष्पदा युग्मिन स्युस्तेषामेवासंख्याब्दजीवितत्वेन नियमात स्वर्गमः स्यात्, तथा चागमः-नरतिरियसंखजीवा । सवे नियमेण जंति देवेसु ॥ इति येषामुत्कर्षतो पूर्वकोटिप्रांतमायुस्तेषां तु नैव युग्मित्वं नापि स्व. नतिनियमः गभअजलयरो-नयगानोरगपुवकोडी नकोसा ॥ गजचनप्पयपरिकसु । तिपलियपलिया असंखंसो ॥१॥ तथा-संमुचिमपणिंदियथलखयरा । नरगनुयगजिविश्कमसो ॥ वाससहस्सा चुलसीवि । सत्तरितिपन्नबायाला ॥२॥ इति संग्रहणीवचनात, पूर्वकोट्यायुष्काश्च नैव यु| ग्मिनः संख्यातायुष्कत्वादिति संजावयामः. किंच संख्येयायुःपंचेंद्रियाणां नपुंसकत्वे नापि युगलित्वं For Private & Personal use only Page #142 -------------------------------------------------------------------------- ________________ प्रश्न- मुःश्रमानं, नपुंसकत्वमप्येषां दुर्वारं, ' गननरतिरियसंखान्यातिवेया' इति वचनात. कालसप्तमितिकायां तु-अवि सवजीवजुअला । नियसमहीणान सुरगई तहा । थोवकसाया नवरं । सबो रयथलयरानमिणं ॥ १॥ मणुयानसमगया। चनरंसहयादजाय अदंसा ॥ गोमहिसुट्टखरा याणं । ससाणाश्दसमं सा ॥ २॥ नरभुधगपुवकोडी । पलियासंखं सवेयपढमारे॥ श्युक्तं, तदत्र तत्वं बहुश्रुतगम्यमिति ६७.. प्रचादरपंचस्थावरेषु प्रत्येकमेकैकपर्याप्तकस्य निश्रयामंख्येया अपर्याप्तकाः श्रूयंते यथा, त. या साधारणबादरवनस्पतावप्येवमन्यथा वा ? न-ग्रंथांतरे किंचिदन्यथापि दृश्यते, यया-पृथ्व्यादिषु चतुर्वेक-पर्याप्तनिश्रया मताः । असंख्येया अपर्याप्ता । जीवा वनस्पतेः पुनः ॥ १॥ पर्या प्तकस्यै कैकस्या-ऽपर्याप्तनिश्रया स्मृताः ॥ असंख्येयाश्च संख्येया। अनंता अपि कुत्रचित् ॥२॥ तत्र संख्यासंख्यास्तु पर्याप्त-प्रत्येकतरुनिश्रया ॥ अनंता एव पर्याप्त—साधारणवनाश्रिताः ॥ ॥३॥ इत्यादि लोकप्रकाशे, सूक्ष्मपृथ्व्यादिकेषु चैकैकापर्याप्तकनिश्रया पर्याप्तका असंख्येयाः क| थिताः संतीत्याचारांगवृत्ती, ६७. प्र असन्नि १ सरिसिव २परिक ३ | सिंह ४ जरग एजी ६ जं. For Private & Personal use only Page #143 -------------------------------------------------------------------------- ________________ प्रश्न- ति जाहीं ॥ इत्यत्रोत्कर्षतो नार्यो विषयासक्तचित्तत्वेन वा निर्दयसंक्लिष्टमनसा यदि नरकायुषं चिंताति तदा ताः षष्टीं नरकावनिं यावचंति, परं नैव सप्तमावनिं कस्मात् ? स्त्रीवेदोदयकत्वात् तादृक्सप्तमपृथ्वी योग्य पापकर्मोपार्जनाय नैव शक्नुवंति नार्यो नवदिति चेत्तर्हि संयमासक्तमनोऽनिगृही१४९ तचारिवाश्च ताः सर्वार्थसिद्धिविमाने कथं यांति ? प्रयमर्थः यदि नार्यः सर्वार्थसिद्धविमानस्यायुर्वनंति तर्हि ताः सप्तमनरकस्यायुः कथं न बनंति ? - द्विधा धर्मो ह्यात्मनश्च, एकः स्वजातिरपरो विजातिः, तत्र यः स्वजातिः स चैवं परिभाव्यते, ये च रागद्वेषादयों तरंगशत्रवस्तेषामुज्वलध्यानानलेन स्मीकरणाद्धातो निरावरणरूपः स्वजातिधर्मः विजातिलक्षणमाह रागद्वेषामिदमत्सरमदापरिग्रहासक्तत्वेन उयिष्टतरभव संततिं कुर्वेति भव्याः, यनयोर्मध्ये यः स्वजातिः स बलवान्, कस्मात् ? मिथ्यात्वानिभृतचैतन्यत्वेन कृतबहुल नवस्थिति कस्तपोजपसंयमज्ञानादिकैरनुष्टानैरेकावतारमितसंसारं करोति जीवः, तस्माद्दिशेषचकतः सामान्यचक्रं बलवत्, ततो नार्यः स्वजातिधर्मेण प्रयासिरूपेण सर्वार्थसिद्धिविमानस्यायुर्वनंति, स्वजातिधर्मेण भवसंततिं विएकावतारकत्वेन सेत्स्यतीति यावत्, तथा विषयानलदग्धतयात रौऽध्यानोपगता यपि नार्यो Page #144 -------------------------------------------------------------------------- ________________ चिंता प्रश्न- मिथ्यात्वादिबंधहेतुत्वेन प्रयासिरूपेण विजातिधर्मेण सप्तमनरकस्यायु¥व वनंति, स्त्रीवेदोदयकत्वेन तथाविधप्रयासस्यानावादिति महोपाध्यायश्रीयशोविजयगणिकृतदिगंमतखंडनवालावबोधे, तथा → दारवृत्तौ च, ययतासां सप्तमनरकानावेनोर्ध्वगतिवैषम्यदर्शनात्कैश्चित्तन्मुक्तिगमनंप्रति विप्रतिपद्यते १४२ तदप्ययुक्तं, न हि यस्याधः स्तोका गतिस्तस्योर्ध्वमपि स्तोकैव, तथाहि अधोगती जपरिसर्पा वि. तीयां नरकपृथ्वी, पदिणस्तृतीयां, सिंहास्तुर्यामुरगाः पंचमीमेव यावद्यांति, न परतः, परं पृथिवीग मनहेतुस्तथाविधमनोवीर्यविरहात्. अथ च सर्वेऽप्यूर्वमुत्कर्षतः सहस्रारं यावबंति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यं, तथा च सति सिधस्त्रीपुंसामधोगतिवैषम्येअपि निर्वाणादि समानमिति, तथा श्रीनंदिसूत्रवृत्तौ श्रीमलयगिरिमा स्त्रीलिंगसिघाधिकारे सविस्तरेण व्याख्यातोऽयमेवार्थः, तदर्थिनिश्च स विलोकनीयः, नात्र लिख्यते ग्रंथवाहुब्यादिति, ६५. प्र-तथा चागमे देवानां कावलिकाहारो निषिधः, पुनर्यदा तेषामाहारस्यानिलाषो भवति तदा ते सारसारपुमलान सर्वागतया गृहंतीत्युक्तं चेत्तर्हि हिंसका देवा यदान्तकालिकादयो मद्यमांसाद्याहूतिन्निरसारपुरुलाशनैः कथं संतुष्यंति? न-व्यंतरादयो देवा अपि सारतरपुजलानाहरं. Page #145 -------------------------------------------------------------------------- ________________ प्रश्न- ति, न चासाराशुचीनिति, ये च मांसादिकैस्तुष्यंति ते हि पूर्वजवान्यासादिति झायते, यउक्तं लोजा. कप्रकाशे हादशमसर्गाते-थाहारे चित्तसंकल्पो–पस्थितान सारपुग्लान् ॥ सर्वांगेषु परिणमं त्येते कावलिकास्तु न ॥ १॥ ये तु हिंस्राः सुरा वीर-चंडिकाकालिकादयः ॥ मद्यमांसायाहुति१४३ | भि-स्तुष्यंति तर्पिता व ॥२॥ तेऽपि पूर्वभवान्यासात् । प्रायो मिथ्यात्वमोहिताः ॥ मद्यमांसा दि वीदयैव । तुष्यंति न तु मुंजते ॥ ३ ॥ इति ज्ञेयं ७०. प्र-अंतिमतीर्थकृतः श्रीमहावीरस्य दासप्ततिवर्षायुरागमे लिहितं, परं त्वाषाढशुक्लषष्ट्यां व्यव नं जातं, ततः परमाश्विनमासस्यामावास्यायां मुक्तिरिति च्यवनदिनादारन्य मुक्तिदिनं यावद्दिनसंकलनायां मासचतुष्टयाधिकहासप्ततिवर्षाणि जायंते, तथा चैत्रशुक्लत्रयोदश्यां श्रीवारजन्म, तहिनादारभ्य मुक्तिदिनं यावद्दिनगणनायां तु साधैकसप्ततिवर्षाणि किंचिदधिकानि जायंते, तेनात्र दासप्रतिपूर्णवर्षायुः कया रीत्या भवति? न-दासप्ततिवर्षायुर्मेलकस्यायमाम्नायः-तिथिपत्रेषु वर्षप्रति पंचदशघटिकाधिकान्येकादशदिनानि वर्धते, तथैव वर्षप्रति नवदिनानि हापयंति, ततः सपादैकादशघस्रेन्यो नवदिनेषु हृतेषु सत्सु शेषोधृतौ सपादयवासरौ, तेन तौ सपादौ दो हासप्ततिगुणौ । For Private & Personal use only Page #146 -------------------------------------------------------------------------- ________________ प्रश्न- क्रियेते, तदा पंचमासोपरि द्वादशदिनानि जायंते, सर्वमिलने हासप्ततिवर्षाणि परिपूर्णानि स्युः, | भिमा नवरं जन्मदिनादारन्य मुक्तिदिनं यावत्तानि गणनीयानीति वृक्षाः, तत्वं तु सीमंधरो वेत्ति, समवा यांगे तु साधिकानि विसप्ततिवर्षाणि सर्वायुरित्युक्तमस्तीति ज्ञेयं, ७१. १४४ प्र-पश्चिमविदेहांतर्वतिनि नलिनावतीविजये तथैव च प्रविजये सहस्रयोजनान्युंडा ग्रामा जवंति, तन्मध्ये प्राप्ता सीतोदा महानदी, ततः परं जंबूद्दीपजगती तु सहस्रयोजनोचा, ततः सीतोदा महानदी किमुत्युत्य लवणार्णवं गता वान्यत् ? न-प्रश्नोक्तयोर्विजययोरंतिमवर्तिनोर्मध्ये प्रा. सा सीतोदा महानदी सहस्रयोजनमितजगतीतलं निवा सहस्रयोजनावगाढलवणाधिमध्यभागे प्राप्तेति संभाव्यते, यउक्तं-सीतोदापि स्त्रीस्वावा-दिवाघोगामिनी क्रमात् ॥ योजनानां सहस्रे. ऽब्धिं । याति भित्वा जगत्यधः ॥१॥ इति क्षेत्रलोकप्रकाशे १२. प्र-व्यंतरदेवाधिकारे व्यंतरदेवाश्वेदेव रत्नप्रनायामुपस्तिनं सहस्रयोजनस्याधस्तनोपरि शतं शतं विहाय मध्येऽष्टशतयोजनेषु परि वसंति, तथा वानमंतरा अपि श्रुतानुसारेण तस्य भेदाः संजाव्यंते, तेन वानमंतरा अपि तत्रैव व संति वान्यत्रेनि ? तथा व्यंतरखानमंतरशब्दयोः का व्युत्पत्तिः ? न—वानमंतरा देवाः 'अणपन्नी' | For Private & Personal use only Page #147 -------------------------------------------------------------------------- ________________ १४२ प्रश्न- इत्यादयः, एतेऽपि रत्नप्रनाया रत्नकांमस्योपर्यधः शतं शतं परित्यज्याष्टशतयोजनमध्ये वसंति, तथा | चिंता । चोक्तं प्रज्ञापनायां कहिण नंते वाणमंतराणं देवाणं नोमेज्जा नगरा पणत्ता? कहिणं नंते वाणमंतरा देवा परिवसंति ? गोयमा! श्मीसे रयणप्पनाए पुढवीए रयणामयस्स कंमस्स जोधणसहस्सबाहल्लस्स नवरि एगं जोधणसयं जंगाहेत्ता हेठावि एगं जोधणसयं वङित्ता मप्ने असु जोषणसयएसु एलणं वाणंतिरियमसंखेडा नगरावासयसहस्सा जवंतीति मकायंतेणं श्यादि, तवणं बहवे वाणमंतरा देवा परिवसंति, तं जहा–पिसाय याजका यावत् अणंपन्नीय श्यादि. संग्रहएयां तु-३ य पढम जोयणसए । रयणाए अठ्ठवंतरा अवरे ॥ तेसि श्ह सोलसि दारु-अगअहो दाहिणुत्तरजे ॥१॥ तथा योगशास्त्रचतुर्थप्रकाशवृत्ती वेवं-रत्नप्रभायामेव प्रथमशतस्याध नपरि च दशदश योजनानि मुक्त्वा मध्येऽशीतियोजनेषु अणपन्नीयपणपन्नीयप्रभृतय इत्यादि, तत्वं तु बहुश्रुता विदंति. तथा चेमौ व्यंतरवानमंतरशब्दार्थो, तत्र व्यंतरा भृत्यवच्चक्रवांद्यारावनादिकृतः, ततो वा | मनुष्येन्यो विगतांतरा व्यंतरा अनिधीयंते, अथ वानमंतराः प्रायो गिरिगह्वरादी वनांतरे चरंतीति | Jain Education Interational For Private & Personal use only Page #148 -------------------------------------------------------------------------- ________________ प्रश्न- वानमंतराः, अत्र पृष्टोदरादित्वाबन्दसिधिरिति, ७३. चिता प्र–श्रीवासुपूज्यप्रलपुत्रमघवासुतारौहिण्यास्तपःफलोदयमवबुध्याद्यापि स्त्रियः एव रौहिणीतपः कुर्वत्यो दृश्यंते, अयमर्थः यथा रौहिणीतपः श्राविकाः कुर्वति तथा श्राघाः कुर्वति न वा? उ१४६ रोहिणीव्रताधिकारे न च केवलं स्त्रीणामेवाधिकारः, यथा प्राग्जवे मघवासुतारोहिणीजीवेन तत्तपः कृतं, तहत्स्त्रीनिरपि कर्तव्यं, तथा यथा सुगंधिनृपेण प्राग्नवे मुनिसंतापनोपनुक्तपापशेषेण महामुर्गधविग्रहत्वेन षष्टजिनश्रीपद्मप्रभमुखाजौहिणीतपः श्रुत्वा स्वयमेवाचरितं तत्तपः, तेन च जातोऽसौ सुगंधिविग्रहः, तहदद्यापि यदि श्राघास्तत्तपः कुर्वति तदा शुभफलनाजो नवंति सुधिनृपवत्, तथा चाहनाय नाथ भवांचोधेः । समुघर समुघर ॥ तैर्मोदयेऽहं कथं पापै-निवेदय निवेदय ॥ १ ॥ इदं वदति दीनेऽस्मिन् । कृपाराशिनृपात्मजे ॥ श्रीजिनो वृजिनडोही। रोहिणीव्रतमादिशत् ॥२॥ जिनं नत्वाथ सपरिवारः पुरमगान्नृपः ॥ स चकार कुमारस्तु । यथोक्तं रोहिपीव्रतं ॥३॥ इत्यादि. तथा चोपवासं कर्तुमदमैराचाम्लादिकैरपि तत्तपः सुखेन कार्य, तथा चा. ह-याचाम्लैनिर्विकृतिक-रपीदं रोहिणीव्रतं ॥ उपवासादमैः सेव्यं । हृद्योद्यापनमात्मभिः॥१॥ For Private & Personal use only Page #149 -------------------------------------------------------------------------- ________________ १४४ प्रश्न- इत्यादिश्रीवर्धमानसूरिविरचिते श्रीवासुपूज्यचरित्रे, . प्रमानुषोत्तरपर्वतो ह्यष्टलदायोजनोन्मि ता. ते बाह्यपुष्करार्धेऽस्ति, वा अन्यंतराष्टलदामितपुष्कराधे, वा षोडशलदयोजनमध्यन्नागे? न-मा| नुषोत्तरनगस्तु नैव षोमशयोजनमध्यन्नागे वान्यंतरेऽपि, किंतु स बाह्यपुष्करार्धेऽस्ति, तया चाहुर्मलयगिरयः-श्रयं च मानुषोत्तरपर्वतो बाह्यपुष्करावर्तभूमौ प्रतिपत्तव्य इति बृहत्क्षेत्रसमासवृत्तौ ७५. प्र अद्यतनकाले ज्योनिश्चक्रवर्तारकान कुर्वति पंमिताः, तत्र लमचक्रहोराचक्रादीनां नाव निर्णयकृदयं श्लोकः-लग्रे नूनं चिंतयेद्देहभावं । होरायां वै संपदाद्यं सुखं च ।। उष्काणे स्याना तृज भावरूपं । सप्तांशे स्यात्संततिपुत्रपौत्रं ॥१॥ अत्र होराचक्रं वर्तयंति, तत्र होरा इति शब्दस्य का व्युत्पत्तिः? न-होरा श्यहोरात्रमुच्यते, ततश्चाहोरात्रिसंचवं संपदाद्यं सुखमत्र कथयामः, श्रत पूर्वापरवर्णलोपाबब्दशुर्व्यािकरणप्रवीणै वनीया, तथा चोक्तं बृहज्जातके-होरेयहोरात्र विकल्पमेके वांगंति पूर्वापरवर्णलोपात. यत्कर्म पूर्वभवे समर्जितं तदादीयते, तस्य व्यक्तिश्चास्मानिः क्रियते, बायतवर्णलोपात् । होरास्माकं भवत्यहोरात्रं ॥ तत्प्रतिबंधः सर्व-ग्रहाणां चिंत्यते यस्मात् ॥ १॥ इति सारावल्यां ७६. प्र—मनुष्यक्षेत्रात्परतो ये चंत्रसूर्यास्तेषां विमानानि कि मनु | Page #150 -------------------------------------------------------------------------- ________________ प्रश्न- व्यक्षेत्रीयचंद्रसूर्यप्रमाणानि वा न्यूनाधिकानि? न-मानुषोत्तरनगात्परतो ये चंद्रसूर्यग्रहादयस्ते सं. | भिमा ग्रहण्याद्यनुसारेण मनुष्यदोत्रीयचंद्रादिकेन्यश्वार्धप्रमाणाः, तथा योगशास्त्रे तु तुल्या विवदिताः, त था चाद-मनुष्यदोत्रात्परतश्चंऽसूर्या मनुष्यदक्षेत्रीयचंद्रसूर्यप्रमाणाः, शति योगशास्त्रचतुर्यप्रकाशवृत्तौ १४० 99. प्र-चंद्रविमानस्य पूर्वस्यां चतुःसहस्रप्रमिताः सिंहरूपदेवा वहंति, एवं दक्षिणपश्चिमोत्तरेष्वपि, परमत्र सूर्योदयांकिता पूर्वदिग् यथा मनुष्यलोके तथा तवैव यद्यस्ति तर्हि किं नस्तक्षेत्रीयः पूर्वाद्य नुक्रमोऽन्यक्षेत्रीयो वा ? न-अत्र मनुष्यलोकवदिशामनुक्रमो नैव संजवति, तन्निर्णयकृते लोकप्रकाशस्य पंचविंशतितमसर्गे श्रीविनयविजयगणिन्निः प्रोक्तमस्ति, यथा-सूर्योदयांकिता प्राची। यथान्यदेहिनां तथा । ज्योतिष्काणां निश्चितै । न संभवति यद्यपि ॥१॥ चंद्रादीनां तथाप्येषां । या दिग्गंतमन्निप्सिता ॥ सा प्राची स्यानिमित्तः । कुतादौ कल्प्यते यथा ॥ ॥ ततस्तदनुसाः | रेण । दिशोऽन्या दक्षिणादिकाः ॥ विमानवाहिनामेव-मुक्तः प्राग्दिग्विनिश्चयः ॥ ३ ॥ षोडशैवं सहस्राणि । कृतसिंहादिमूर्तयः ॥ विमानान्यमृतांशूनां । वहंति त्रिदशाः सदा ॥ ४ ॥ अने नैव | दिक्रमेण जास्वतामपि विमानानि वहत्येतावंत एवेति, 30. प्र-शकादेशानैगमेषिणा देवानंदा. For Private & Personal use only Page #151 -------------------------------------------------------------------------- ________________ प्रश्न- याः कुदितो भगवांत्रिशलाकुदौ मुक्तस्तदहोरात्रमध्ये कुत्र वेलायां संहृतः ? न-नैगमेषिणाश्विः | नमासस्य कृष्णत्रयोदशीरात्रौ प्रथमप्रहरदयमध्ये श्रीवीरः संहृत इति प्रवचनसारोबारवृत्तौ, . प्र-प्राणिनां यदि कर्मायत्तानि सुखःखानि स्युस्तर्हि वर्षमासागुपक्रमे चंऽसूर्यादयो ग्रहा अनु. १४ कूलाः सुखं कुर्वति, वा प्रतिकूला बढी पीडां प्रथयंति, अतः किमु ानुकूव्येतरत्वमागता अप्यमी कर्माणि व्यतीत्य किं देहिनां शुभाशुजानि कर्तुमीशंते ? न-अत्र चंद्रार्यमादयो ग्रहाः प्रायशः प्राणिनां जन्मसमयेऽब्दमासाद्युपत्र मे शुनाशुजफलं प्रथयंति, न च केवलं कर्मायत्तानि सुखकुःखानि, तथा चाह नपाध्यायश्रीविनयविजयगणी दोत्रलोके चतुर्दशमसर्गे-एते चंडादयो नूनं । प्राणिनां प्रसवदाणे ॥ तत्तत्कार्योपत्र मे वा । वर्षमासाापक्रमे ॥ १॥ अनुकूलाः सुखं कुर्यु-स्तत्त. द्राशिमुपागताः ॥ प्रतिकूलाः पुनः पीडां । प्रथयंति प्रथीयसीं ॥२॥ ननु सुखःखानि स्युः । कयित्तानि देहिनां ॥ ततः किमेभिश्चंजाधे-रनुकूलैरुतेतरैः ॥ ३ ॥ श्रानुकूव्यं प्रातिकूड्य-मा गता अप्यमी किमु ॥ शुभाशुजानि कर्माणि । व्यतीत्य कर्तमीशते ॥४॥ ततो मुधास्तामपरे। निग्रंथा निःस्पृहा अपि ॥ ज्योतिःशास्त्रानुसारेण । मुहूर्तेक्षणतत्पराः ।। ५॥ प्रव्राजनादिकृत्येषु । Page #152 -------------------------------------------------------------------------- ________________ प्रश्न- / प्रवर्तते शुभाशयाः ॥ स्वामी मेघकुमारादि - दीक्षणे तत्किमै ॥ ६ ॥ यत्रोच्यतेऽपरिचित - चिंता - श्रुतोपनिषदामयं ॥ अनाघ्रातगुरुपरंपराणां वाक्यविप्लवः ॥ ७ ॥ श्रूयतामव सिद्धांत - रहस्यामृतशीतलं ॥ अनुत्तरसुराराध्य – पारंपर्याप्तमुत्तरं ॥ ८ ॥ विपाक हेतवः पंच । स्युः शुभाशुभकर्मणां १५० ॥ द्रव्यं दत्रं च कालश्च । जावो नवश्व पंचमः ॥ ५ ॥ तथा चोक्तं— उदयकयकव—समोवसमा जं च कम्मुणो गणिया ॥ दवं खेत्तं कालं । नावं भवं च संपप्प ॥ १० ॥ यथा विपच्यते सातं । ऽव्यं सक्चंदनादिकं ॥ गृहारामादिकं दोल- मनुकूलग्रहादिकं ॥ ११ ॥ वर्षावसंतादिकं वा । कालं नावं सुखावहं ॥ वर्णगंधादिकं प्राप्य । भवं देवनरादिकं ॥ ॥ १२ ॥ विपच्यते सातमपि । द्रव्यं खऊविषादिकं ॥ देोतं कारादिकं कालं । प्रतिकूलग्रहादिकं ॥ ॥ १३ ॥ नावमप्रशस्तवर्ण - गंधस्पर्शरसादिकं । नवं च तिर्यग्नरका - दिकं प्राप्येति दृश्यते ॥ ॥१४॥ शुजानां कर्मणां तत्र । व्यदोवादयः शुभाः ॥ विपाक हेतवः प्रायो - ऽशुजानां च ततोऽन्यथा ॥ १५ ॥ ततो येषां यदा जन्म - नक्षत्रादिविरोधना || चारचंद्रार्यमादीनां । ज्योतिःशास्त्रो दितो भवेत् ।। १६ ।। प्रायस्तेषां तदा कर्मा - एशुभानि तथाविधां ॥ लब्ध्वा विपाकसामग्रीं । वि Page #153 -------------------------------------------------------------------------- ________________ प्रश्न- पच्यते तथा तथा ॥ १७ ॥ विपक्कानि च तान्येवं । मुख दार्महीस्पृशां ।। आधिव्याधिद्रव्यहानि | -कलहोत्पादनादिभिः ।। १७ ॥ यदा तु येषां जन्मा -द्यनुकूलो नवेदयं ।। ग्रहचारस्तदा तेषां || शुभं कर्म विपच्यते ॥ १५ ॥ तथा विपक्कं तद्दत्ते-गिनां धनांगनादिजं ॥ आरोग्यतुष्टिपुष्टिकृत् -समागमादिजं सुखं ॥ २० ॥ एवं कार्यादिलमेऽपि । तत्तद्भावगता ग्रहाः ॥ सुखःखपरिपाके । प्राणिनां यांति हेतुतां ॥ २१ ॥ तथा चाह नगवान् जीवाभिगमः-रयणीयरदिणयराणं । नकत्ताणं मग्गहाणं च ।। तारविसेसेण नवे । सुखउकविहि मणुस्साणं ॥ २२ ॥ अत एव महीयांसो । विवेकोज्ज्वलचेतसः ॥ प्रयोजनं स्वल्पमपि । रचयंति शुनदणे ॥ २३ ॥ ज्योतिःशास्त्रानुसारेण । कार्य प्रव्राजनादिकं ॥ शुभ मुहूर्ते कुवैति । तत एवर्षयोऽपि हि ॥ २४ ॥ श्वमेवावर्तताझा । स्वामिनामर्हतामपि ॥ अधिकृत्य शुनं कृत्यं । पाउप्रव्राजनादिकं ॥ २५॥ सुक्षेत्रे शुनतिथ्यादौ । पूर्वोत्तरादिसंमुखं ॥ प्रव्राजनवतारोपा-दिकं कार्य विचक्षणैः ॥ २६ ॥ तथोक्तं पंचवस्तके–एस जिणाणं आणा । खेत्ताश्याने कम्मुणो भणिया ॥ नदयाश्करणं जं। तम्हा सबब | जश्यत्वं ॥ १७ ॥ इत्यादि ज्ञेयं ७०. For Private & Personal use only Page #154 -------------------------------------------------------------------------- ________________ प्रश्न- चिंता १५५ प्र-वाग्गुप्तिन्नाषासमित्योर्मध्ये कः पृथग्नावः ? न-सर्वथा वागनिरोधो वा अशुभवानिरोधो वाग्गुप्तिः, सम्यग्वाक्प्रवृत्तिरेव भाषासमितिरित्यनयोर्भेदः, समिन नियमा गुत्तो । गुत्ते समियत्तणंमि जयणिोत्ति ७१. प्र-पंचविधानि चैत्यान्यागमेऽभिहितानि, तत्र नक्तिचैत्यं तु गृहचैत्यं १, निश्राकृतं तु कस्यचिदपि गरस्य सत्कं , अनिश्राकृतं चैत्यं तु साधारणं ३, शाश्वतचैत्यं तु प्रसि. हं ४, परं यत्पंचमं मंगलचैत्यं तस्य कः परमार्थः? न-श्राघस्य गृहद्वारोपरि तिर्यकाष्टस्य मध्यनागे निर्मितं यऊिनविंबं तदेव मंगलचैत्यमिति. तद्यथा-मथुरापुर्या गृहे कृते सति गृहंगृहप्रति मंगलनिमित्तमुत्तरंगेषु प्रथमाईत्पतिमाः प्रतिष्टाप्यंते, अन्यथा तद्गृहं पततीनि प्रवचन सारोबारवृत्ती ७२. प्र–जिनकल्पं के साधवः समाचरंति ? पुनः कस्य पार्श्वे जिनकटपमंगीति? न-श्राचार्योपाध्यायश्वर्तकस्थविरगणावच्छेदक प्रायः पंचैव जना जिनकटपमंगीकुर्वति, तथा चतुर्वेवसंघसहिता महोत्सवेन तीर्थकरसमीपे, तदनावे चतुर्दशपूर्वधरांतिके, तदजावे यावद्दशपूर्वधरांतिके त. दनावेऽशोकपादपादिसमीपे जिनकल्पं प्रतिपद्यते इति ७३. प्र-जिनकल्पिकः केनापि साधु जल्पति न वा? तथा शुष्मावुपविशति वा न ? –एषणादिविषयं मुक्त्वा जिनकल्पिको न केना Page #155 -------------------------------------------------------------------------- ________________ प्रश्न- पि सह जल्पति, पुनर्यापविशति तदोत्कट एव, न तु निषद्यायामिति . प्र–कतिपूर्वाधीते . जिनकल्पयोग्या नवंति ? न-जघन्यतस्तु नवमपूर्वस्य तृतीयवस्तुझाने, नत्कृष्टतश्च देशोनदशम पूर्वझाने सति जिनकल्पिकत्वं प्रतिपद्यते, वा द्वादशप्रतिमावहनयोग्यताप्येवं, संपूर्णदशपूर्वधराणां १५३ | जिनकल्पस्य वा प्रतिमावहने नैवाझा जिनेश्वरस्येति ७५. प्र-नवमपूर्वस्याक्प्रितिमाजिनकल्पा चरणे यनिषेधे तयुक्तं, यतो हीनझाने सति जिनकलिपकानां नैव तादृगकालवृष्ट्यादिज्ञानं, झानं विना नैव तादृगुपयोगः, तथाविधोपयोगं विना च गोचर्यादी वाकाशे झुंजमानेऽकाले वृष्टियदि स्यातदा महान दोष ति. परं संपूर्णदशपूर्विणां कथं नैवाझा? न-संपूर्णदशपूर्वझाने जाते सति मुनीनाममोघवचनशक्तिरुत्पद्यते, तत्प्रभावाज्जगति धर्मदेशनानिर्बपतिनव्यजनान् प्रतिबोध्य स जैनदर्शनोन्नतिं करोति, अयं नावार्थः-जिनकल्पिकाचरणादपि धर्मदेशनायां दशपूर्वधराणां महान् लागो दृष्टस्तत्ववेदिनिरिति हेतुत्वात्संपूर्णदशपूर्वधरो जिनकल्पप्रतिमे अपि नांगीकरोतीति, ७६. प्र-व्याघ्रादिके सन्मुखमागते सति जिनकल्पधरः पश्चाइलति न वा ? —जिनकल्पिकस्तु व्याघादिके सन्मुखं प्राप्ते सति नन्मार्गगमनादिनेर्यासमिति न निनत्तीति . प्र-कर्मभूमिषु ष. Page #156 -------------------------------------------------------------------------- ________________ १५४ प्रश्न- | टस्वप्यारकेषु जिनकल्पिकाः प्राप्यते न वा? न-पंचदशकर्ममिषु जिनकटिपकाः संति, तथाव | कि सर्पिण्यां तृतीयचतुर्थारकयोर्जन्मतो भवंति, पंचमारे व्रततो नवंति परं नैव जन्मतः, नत्सर्पिण्यां हितीयारकप्रांते जन्मतोऽपि स्यात् , संहरणायां तु षद स्वप्यारेषु प्राप्यंत इति, U. प्र-एको जिनकल्पिकोऽन्यं जिनकल्पिनं दृष्ट्वान्योन्यं नाषते न वा? तथैकस्यां वसतौ वीथ्यां वा कतिसंख्या जिनकल्पिका मिलंति ? न-जिनकल्पिकास्त्वन्योन्यं यदि मिलंति तदोत्कृष्टत एकस्यां वसती सप्त मिलंति, परं परस्परं नैव नाते. परमेकस्यां वीथ्यामेक एवं जिनकल्पिक इत्यादि, विशेषार्थिन्निः प्रवचनसारोकारवृत्तिर्विलोकनीयेति, . प्रविराधितसंयमानां जघन्यतो नवनपत्यादिषूत्पातः, नकर्षण च सौधर्मे कल्पे इति, यउक्तं-विराहियसंजयाणं । जहन्नेणं नवणवासीसु ॥ नकोसेणं सोहम्मे । इति, तर्हि कथं लब्धा प्रौपद्या सुकुमालिकानवे विराधितसंयमायपि ईशानकल्पे नत्पत्तिः? न-उत्कर्षेण सौधर्मे नत्पादश्च प्रततरसंयमविराधनया न. वतीति प्रज्ञापनावृत्तौ, अत्र सुकुमालिकया चोत्तरगुणानां.विराधना कृता, न तु किंचिन्मूलगुणानामित्यदोष इति जगवतीवृत्तौ, ए०. प्र-कतिपूर्वाधीते सम्यक्त्वं निश्चयतो नवति ? न-देशोनदः | For Private & Personal use only Page #157 -------------------------------------------------------------------------- ________________ प्रश्न- शपूर्वाणि यावत्सम्यक्त्वन्नजना, यदा तु दशपूर्वाण्यधीतानि तदा तु निश्चयतः सम्यक्त्वं भवतीति, * १. प्र–पुरुषस्य देहे सार्वत्रिकोटोरोमाणि, तत्र मस्तककेशा अंतर्नवंति न वा? -अत्र पुरु | षस्य देहे श्मश्रुमस्तककेशवर्जितानि रोमाणि नवनवतिर्लदाणि जवंति, श्मश्रुशिरःकेशसहितानि तु सार्वत्रिकोटीरोमाणि स्युरिति प्रवचनसारोघारवृत्तौ, १२.. प्र-पनवणासूत्रकृत् श्यामाचार्य नमास्वातिवाचकश्च कियवर्षांतरे जातो, वा कः पूर्व कः पश्वाच ? न-अत्र वर्षांतरस्य को नियमः? तौ तु गुरुशिष्यौ संजाव्येते, यथा श्रीधार्यमहागिरि शिष्यौ बहुलबलिस्सही यमलनातरौ, तत्र बलिस्सहस्य शिष्य नमास्वातिवाचकस्तत्वार्थादिग्रंयकर्ता, तस्य शिष्यः श्यामाचार्यः प्रज्ञापनाकृत् श्रीवीरात् ३७६ वर्षे स्वर्ग गतः, तविष्यः स्कंदिलो जिनमर्यादाकृदिति ए३. प्र-ऊर्ध्वलोके सौधर्मेशानकटपौ समश्रेणिस्थिती, तहत् सनत्कुमारमाहेंऽकल्पौ, तथैवानतप्राणतकल्पौ संस्थिती, तहदारणाच्युतकल्पावित्युक्तं बागमेष्वपि तथापि तत्वार्थभाष्ये 5दमुक्तं स्याद्यत्सौधर्मकल्पस्योपरि ऐशानकल्पः, ऐशानस्योपरि सनत्कुमारः, सनत्कुमारस्योपरि माहें द्र श्येवमासर्वासिघमिति कथं ? यद्येवं तर्हि पंचनवतिप्रस्तटा नवंति, तत्कथं ? Jain Education Interational For Private & Personal use only Page #158 -------------------------------------------------------------------------- ________________ प्रश्न- -ऊर्ध्वलोके सौधर्मेशानविमानास्तथा तार्तियीकतुर्यकट्यौ, तथानतादिकल्पविमानाः स. मिना मश्रेणिस्थिताः, तथापि सौधर्मविमानेन्य ईशानस्य विमानाः किंचित्पमाणतो गुणैरप्युबूिताः स्युः, यत्पंचशतोचत्वं स्थूलन्यायाद् द्वयोरपि विमानानामुदितं तन्न विरुध्यते, तत्वतः सौधर्मगतविमाने न्य ऐशानविमानाः समुन्नतास्तददन्येऽपि, तथा चाहुः-सक्कस्स णं नंते देविंदस्स देवरन्नो विमाणेहिंतो ईसाणस्स देवेंदस्स देवरणो विमाणा सिं नच्चयरा हंतेत्यादि भावतीशतक ३, १ उद्देशवत्तौ, श्दमेव चेतसि विचिंत्य तत्वार्थभाष्यकारैरुक्तं. सौधर्मप्योपरि ऐशान श्यविरोधः, प्रस्तटास्तु दाषष्टिरिति, ४. प्रससिधवला अरिहंता इत्यादिसिखचक्रगाथायामहदादीनां श्वेतवर्णाद्यारोपः, तत्राईतः पंचवर्णाः सिघास्त्ववर्णाः शास्त्रेषु स्पष्टतयोक्ताः संति, तदा तेषु वर्णाद्यारोपः कयं ? न-अईदादिषु यदद्यारोपः कृतः पूर्वसूरिनिस्तत्तु वर्णक्रमेण ध्यायमानेषु सिधिकृतवत्येषां ध्यानमिति, तथाईदादितत्तवर्णोपेतवस्तुमोचने प्रत्यदं वर्णतया तेषु नक्तिरागः समुखसति जनानां, तेन न काप्यनुपपत्तिरिति, एए. प्र-सुधर्मादिके स्वलॊके स्वस्वविमानेन्यः पंचशतोत्तराश्चतुर्दिशं चत्वारो वनखंडाः स्युः, तेषु | For Private & Personal use only Page #159 -------------------------------------------------------------------------- ________________ चिंता - १९७ प्रश्न- पुष्करिण्यादिषु वा वापीषु सुरक्रीडाईमंडपाः संति, तव वैमानिका देवा देव्यश्च सुखमासते, परं ते नवधारणीयांगेनोत्तरखैक्रियेण वा ? उ-विमानवनखंडादौ वैमानिका देवा लोकप्रकाशग्रंथायनुसारेण प्रायः सदा ज्वधारणीयांगेन रमंतीति ज्ञायते, ९६. प्र - देवदेवीनां स्वर्लोके क्या जाप या प्रवर्तनं स्यात्, उ-स्वर्गलोके देवा देव्यश्च रम्यवर्णया अर्धमागध्या जावया जाते, तथा चाहुः - नदंत, गोयमा ! देवा णं मागदाए भासाए जासंति, इति भगवतीशतक ९, ० ४, लोके तु संस्कृतं स्वर्गिणां घाषेत्यादि १. प्र - देवाः षण्मासांतर्गत स्वमृतिमवधिना जानंति वा कैश्चिचिः ? न-पत्र देवा वृक्षप्रकंपनादिनिश्चितैरपि परमासांतर्गतां स्वमृतिं जनंति, तथाह्याचारांगवृत्तौ – माल्यग्लानिः कल्पवृक्षप्रकंपः । स्त्रीहीनाशो वाससां चोपरागः ॥ दैन्यं तंद्रा कामरा - गांगभंगो । दृष्टेर्द्रौतिर्वेपथुश्चारतिश्च ॥ १ ॥ तथा स्थानांगसूत्रेऽपि - तिहिं गणेहिं देवे च विस्सामित्ति जाएइ, विमालाई पिप्पनाई पासित्ता १, कप्परुकगं मिलायमाणं पासित्ता २, अपणो तेयलेसं परिदायमाणं जाणित्ता ३, इत्यादि, ५८. प्र - विजयादिचतुष्क विमानदेवाः संसारे परिभ्रमंति, तदा कियद्रवांतरे तेषां मुक्तिः ? — Page #160 -------------------------------------------------------------------------- ________________ प्रश्न- एषु चतुष्षु विमानेषु छिरुत्पन्नानां हि देवानां नृनवे सिविरिति, नक्तं च जीवानिगमवृत्ती-वि. जि. जयादिषु चतुष्षु वारदयं, सर्वार्थसिघमहाविमाने चैकवारं गमनसंगवः, तत ऊर्ध्व मनुष्यनवासा दनेन मुक्तिप्राप्तिरिति, योगशास्त्रवृत्तौ तु विजयादिषु चतुष्षु दिचरमा इत्युक्तं, तत्वार्थनाष्येऽपि वि. १५० | जयादिषु देवा हिचरमा नवंति, विचरमा इति शब्देन ततथ्युत्वा दिर्जनिताः सिध्यंति, एतट्टीकाप्येवं विचरमत्वं स्पष्टयति, ततो विजयादिभ्यश्युताः परमोत्कर्षण विर्जनित्वा मनुष्येषु सिधिमधिा. बंति, तथा पंचमकर्मग्रंथे-तिरिनरयतिजोयाणं । नरभवजुअमचनपल्लतेमहं ।। एतमायासूत्रवृत्त्यनुसारेण तु विमानेषु विजयादिषु दिर्गतोऽपि संसारे कतिचिद्भवान् भ्रमति, तथा प्रज्ञापनायां वैमानिकमंतरेणान्यगतिनिषेधितत्वेऽपि नरकतिर्यग्गतियोग्यमपि कर्म बनातीति दृश्यते, इति लोकप्रकाशेऽपि, विजयाविमाणे हिय-संखिऊनवान बोधवा ॥ इत्युक्तेन चतुर्विंशतिभवान्नातिकामं तीति वृध्वादः, एU. प्र तीर्थकराणां वार्षिकदानानंतरं लोकांतिकदेवागमनं जायते, अन्यथा वा? -श्रीकल्पसनेतिमतीर्थकदाधिकारे प्रथम लोकांतिकदेवागमनं, पश्चादार्षिकदानमिति क्रमो दृश्यते, झाताधर्मकथांगे तु श्रीमल्लिजिनाधिकारे प्रथमं सांवत्सरिकदानं, पश्चालोकांतिकागमनमिः | Jain Education Interational Page #161 -------------------------------------------------------------------------- ________________ प्रश्न- ति क्रमो दृश्यत इति, १००. प्र-देवलोके शाश्वतीनां प्रतिमानां लोमहस्तकेन देवाः प्रमार्जनं विधाय ततस्ता नीरैः स्त्रपयंति, तत्ति तत्रोप्रलोके कुंवादिजंतवो नवेयुः? तथोवलोके श्रीमदर्हडिंबानां वस्त्रपूजासम११५ | ये देवा वस्त्रयुगलं परिधापयंति वा न? न-स्वर्गलोके यद्यपि कुंवादिजंतवो नैव नवेयुस्तथापि सम्यग्दृष्टिदेवानां लोमहस्तकेन प्रमार्जनादियतनापूर्वि कैव जैनक्रिया नवति, प्राग्जवकृतप्रमार्जनपू. वकजिनप्रतिमापूजाद्यन्यासादत्रापि ते एवमेव सृजतीति, तथा देवा यथा चंदनेन प्रतिमानां पूजनं करोति तद्वत्ते तासां प्रतिमानां प्रत्येकं वस्त्रयोयुग्मं परिधापयंति विशेषार्थिना तु लोकप्रकाशराजप्रश्रीयादयो विलोकनीया, १०१. इति श्रीप्रश्नचिंतामणावुत्तरार्ध समाप्तं ॥ श्रीरस्तु ॥ अथ प्रशस्तिः-सुधर्मतो झानधरा मुनीशा । जगद्गुरुहीरमुनींऽकाद्याः॥ बहवो वरिह त. स्य पट्टे-ऽद्वैजयादिः किल सेनसूरिः ॥ १॥ विजयदेवमूरिः सुरदेवव-त्तपगणेऽधिकभाग्य निधिर्वनौ ॥ विजयसिंहमुनींद्रगणाधिप-स्तदनु वै जयते विजयप्रभः ॥ २॥ जयति वैजयरत्नमु. नीश्वर-स्तदनु सूविरो विजयदमा निधदयाख्यपटोद्भवसूरिराट् । विजयधर्मसुधर्मश्रुतोदधिः ॥ | For Private & Personal use only Page #162 -------------------------------------------------------------------------- ________________ १६० प्रश्न- ॥ ३ ॥ तदनु पट्टपतिर्युपतिरिख । जिनमताश्रितगबविकाशकः ॥ विजयते खलु संप्रति ऋतते । त- | पगणेंद्रजिनेंसूरीश्वरः ॥ ४ ॥ तश्च श्वं श्रीविजयादिदेवगणभृत्तत्पट्टपूर्वाचले । सूर्यो वै विजयादिसिंहमुनिपस्तलिष्यरागोनितः ॥ सत्याख्यो विजयः कपूरविजयो बुट्यामराचार्यजित् । तं वंदे विबुधं दमाविजयमैश्वर्याद्युपेतं सतां ॥ ॥ ५॥ शुगविजय ति वै जयते भुवि । शुचिपयोदधिवद्यशसोज्ज्वलः ॥ श्रुतमहोदधिराप्तमते सुधी-विशद व्यजनोपकृतौ रतः ॥ ६ ॥ तदंतिषत् शुज्रशशांकमर्तिः । शुक्रियोपार्जितशुबकी. तिः ॥ संवेगरंगे शुल्लमन्नावो। चूयात श्रिये नः शनवैजयाख्यः ॥७॥ शिष्यवीरविजयाह्वयेन वै। तद्गुरुनमकजार्चनोहित-बुधिनागमसमुजरत्नव-सुधृतोऽयमशगम हेतवे ॥ ७॥ वसुरसनागेउमिते (१७५७) । वर्षे हर्षेण राजनगरे च ॥ राधोज्ज्वलसप्तम्यां । ग्रंथः पूर्णोऽयमजनिष्ट । ॥ ॥ यदव वर्तते ग्रंथे । नत्सूत्रं तदिचदणाः ॥ शोधयंतु प्रयत्नेन । परकार्यविधायिनः ॥१०॥ श्रीमद्यशोविजयवाचकपुंगवानां । शिष्यप्रशिष्यवर नत्तमवैजयाख्यः ॥ सडंगरंगविजयो भृगुकबसं. स्थ—स्तान्यां सुशोधित यथा कनकं कृशानौ ॥ ११ ॥ प्रश्नचिंतामणिनामा । ग्रंथोऽयं रचितो मया | For Private & Personal use only Page #163 -------------------------------------------------------------------------- ________________ प्रश्न- ॥ नई नृयात्तञ्जेन । पुण्येन श्रुतरागिणं ॥१२॥ यावच्चारं पुष्पदंतौ । चरतो जगतीतले ॥ ता- | वग्रंथस्य तत्वज्ञा-श्चिरं नंदंतु चोत्तमाः ॥ १३ ॥ इति श्रीमत्संविमपदकदीकृतोद्ततपगणाश्रि तपंमितोत्तमश्रीशुनविजयगणिशिष्यपंडितश्रीवीरविजयगणिविरचिते प्रश्नचिंतामणिनाम्नि ग्रंथे प्रश१६१ स्तिः संपूर्णा ॥ श्रीरस्तु ॥ या ग्रंथ श्रीजामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजननास्करोदयगपखानामां बापी प्रसिद्ध को जे. ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमचारित्रविजयसुप्रसादात् ॥ Page #164 -------------------------------------------------------------------------- ________________ (RA // इति श्रीप्रश्नचिंतामणिः समाप्तः / / For Private & Personal use only