SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रश्न- ति ३०. प्र—गवत्यां अट्ठमीजाणुरागस्ते' इति सूत्रपदस्य व्याख्यायां अस्थिमायां धर्मरंगोयः | जिला स्य लमस्तस्यापवर्गादिफलमित्यत्र अमूर्तेन हि धर्मेण मज्जाधिवासना कथं संभवति ? यथा मंजि टारागो हि पुनलस्य स्यात् , किंतु नैवाकाशस्य, तदत्र कथं ? न-धर्मरंगोऽस्थिमझायां परिणम ति, यदि धर्मोऽमूर्तस्ततः किं ? यथा जीवोऽप्यमूर्तोऽसंख्यप्रदेशैरादेहं व्याप्तः सुखःखजनितविपाकमनुवति, देहेन वा इंद्रियजनितशब्दरूपरसगंधस्पर्शलदाणपुलानाददात्यात्मा, तबदमूर्तोऽपि ध. मरंगो मझायां संभवति. अमूर्तस्याकाशस्य मंजिष्टारंगो वा चंदनाद्यनुग्रहो वा खनादिनोपघातोऽपि च न स्यात् , तथा मूर्तमझायाममूर्तधर्मरंगोऽपि न स्यादित्युक्तं चेत्तर्हि अमूर्तस्यात्मनो मदिरादिपाखश्याद्युन्मत्तता कथं संभवति ? यहा ब्राहम्याद्यौषधिनदणेनात्मनोऽनुग्रहोऽपि दृश्यते, तत्कथं ? यछा क्षेत्रपख्याधिकारे योजनोत्सेधायामे कूपे वालाप्रैर्निचिते, तस्मादालाग्रस्पर्शितानामसंख्याकाशप्रदेशानामपकर्षणे पढ्यं स्यात्, यत्रामूतैराकाशप्रदेशालाग्रस्पर्शनं यथा स्यात्तथात्रापि जावनीयोsस्थिमज्जासु धर्मरंगः, कर्पासे रक्तता यथा, तथाविधप्रसिद्धेषु देशांतरेषु केषुचित्कर्षासवीजानि रंज| यित्वोप्यंते, तन्वश्व कर्पासोऽपि रक्त एव स्यात् , तनवरूतश्चापि तथैव, तद्भवं वस्त्राद्यपि च त Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy