________________
चिंता -
प्रश्न | थैव रक्तमेव स्यात्, तच्च धावनपादोपमर्दनादिकदर्थना निरपि दग्धमपि स्वं रंग न जहाति, किंवधिकमेव धत्ते, वा कुसुंभवत्स्वं रंगं न त्यजति, स्वसंगिकवस्त्राद्यपि रंजयति, तथा जन्या विघ्नादिसंनिपातेऽपि धर्मरंगमस्थिमज्जा परिणतं न त्यजति, धूर्तदत्तचूर्णनदाकनितंबिनीवत्, तथाहि -या१०२ | सीडयिनी पुर्या | नरसिंहो महीपतिः । न्यायेन पालयामास । प्रास्तपापरजां प्रजां ॥ १ ॥ सलसुकुलोद्भुताः । सुरूपा विनयान्विताः । रम्या द्वाविंशतं राज्य - स्तस्यासन् शचीसन्निन्नाः ॥ ॥ २ ॥ अन्येद्युस्युनैकेना — तिप्रचंडेन मायिना | गृह्ये पाल दितेन । मुष्यतेस्म पुरी सका || ॥ ३ ॥ तदा लोकेन विज्ञप्ते । तस्मिन्नर्थे महीनुजा || प्रारदकः समादिष्ट — श्रीरनिग्रह हेवे ॥४॥ पुनर्विज्ञापयामासा - न्येद्युपं महाजनः । मुषिता निखिला देव । तस्करेण पुरी तव ||५|| सुरूपा यौवनस्था च । या काचिदवला जवेत् । सापि रात्रौ तस्करेण । नीयते स्म बलादपि ॥ ६ ॥ वासस्थानं तदस्माकं । किंचिदन्यत्प्रदर्शय ॥ निवसामो वयं तत्र । नृनाय निरुपद्रवाः ॥ ७ ॥ ततोऽब्रवीत्पुरारद - मेवं क्रुद्धो नराधिपः ॥ रे सत्यपि त्वयि कथं । मुष्यते दस्युना पुरी ॥ ८ ॥ महाजनोऽवदद्देव | दोषो नास्त्यस्य कश्चन ॥ यमुना सबलेनापि । चौरो धर्तुं न शक्यते ॥ एं ॥ त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org