________________
१०३
प्रश्न- था मया विधातव्यं । यया गव्यं नविष्यति ॥ इत्युदित्वा नरेंद्रेण । विसृष्टोऽथ पुरीजनः ॥ १० ॥ - वंठवेषो नृपो रात्रौ । निर्गत्य निजमंदिरात् ॥ शंकास्थानेषु वज्राम । कुर्वश्चौरगवेषणं ॥ ११ ॥ म.
उप्रपादेवकुल–वेश्याशौंडिकवेश्मसु ॥ मालिकद्यूतकारादि-स्थानेषु विपिनेषु च ॥ १ ॥ प्र. त्यहं कुर्वतस्तस्य । परितोऽपि गवेषणं । तथापि कापि नो दृष्टः । स पुष्टस्तस्करोऽमुना ।। १३ ॥ अधो रसालस्य स्थितोऽन्यदा नूपो दिनात्यये । विद्याभ्रष्टखेचरेंद्र । श्वापश्यदिशोऽखिताः ।। ॥ १४ ॥ कषायबस्त्रमायांतं । ददर्शकं त्रिदंडिनं ॥ त्रिदंमकुंमिकामुंम-मालमंडितविग्रहं ॥ १५ ॥ रक्तादं हस्तिहस्ताभ-हस्तं कर्कशकुंतलं ॥ रौडाकारं दीर्घजघं । जीर्णकंथावृतांगकं ॥ १६ ॥ . तस्करोऽयमिति ध्याय-नमूनिर्देहलादणैः ॥ स्वसमीपं समायांतं । तं ननाम महीपतिः ॥१७॥ कोऽसि त्वं हेतुना केन । चिंताचांतश्च दृश्यसे ॥ कुतः स्थानादागतोऽसी-त्याललाप स तं नृपं ॥ १७ ॥ राजा प्रोवाच द्रव्यार्थी । पथिको जगवनहं ॥ ब्रांतोऽस्मि बहुदेशेषु । विभवं वापि नाप्नुवं ॥ १० ॥ दारिद्यविधुतः शून्य-स्वांतो देशे जमाम्यहं । परं पराजवस्थानं । पुंसां दारिद्यमेव हि ॥ २० ॥ त्रिदंडिवेषभृचौरः । स श्रुत्वैवं व्यचिंतयत् ।। अयं हि पथिकोऽवश्यं । द्रव्यार्थी सः |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org