SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रश्न | दृशो मम ॥ २१ ॥ अद्य विन्नामि ते दौःस्थ्य – मित्यूचेऽथ त्रिदंमिकः ॥ सोऽप्यूचे सर्वमिष्टं मे । चिंताजावि युष्मत्प्रसादतः || १२ || कोशात्कृपाणामाकृष्य । बध्वा परिकरं च सः ॥ प्रोचे नृपतिमेो दि | सांप्रतं वर्तते निशा || २३ || तदुत्तिष्ट कृपाणं त्वं । करे कुरु महामते । यथा चे ज्यगृहात् पुर्या । १०४ | प्रविश्यानीयते धनं ॥ २४ ॥ नृपोऽपि चिंतयामास । नूनमेष स तस्करः । तदेनमसिना हन्मि । जनोपडवकारकं || १५ || यहा मम कुलीनस्य । बलं कर्तुं न युज्यते ॥ गेहे वास्य कियदित्तं । sy || ६ || तन्नायमधुना मार्य । इति ध्यायन्नरेश्वरः । तमन्वयामीको हि । कुरुते कचित् ॥ २७ ॥ ततः खगं चकर्षासौ । दध्यौ तं वीक्ष्य योग्यपि ॥ ईदृशे नैव खन | पृथ्वीशोऽयं विज्ञाव्यते || १८ || तन्मया मारणीयोग्य - मुपायेन हि केनचित् ॥ इति ध्यावाग्रतो गत्वा । वखितोऽसौ कटित्यपि ॥ २७ ॥ जागर्त्यद्यापि पूलोंको । विश्रामं कुर्महे ततः ॥ दमेकमिदावां जो — रित्यूचे स नृपंप्रति ॥ ३० ॥ ततस्तदाइया राजा । चक्रे पल्लवसंस्तरौ ॥ त कत्र स विश्रांतो । द्वितीये पार्थिवः स्वयं ॥ ३१ ॥ मयि जाग्रति नैषोऽपि । शयिष्यति कथंचन । चिंतयित्वेति सुष्वाप । संस्तरे सोऽथ तस्करः ॥ ३२ ॥ ऊटित्यथ समुहाय । स्वस्थानेऽस्थापयन्नृपः 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy