SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रश्न- शतः स्मरति, तमुक्तं विशेषावश्यके-चनद्दसपुवी मणुन । देवत्ते तं न संजर सवं ।। देसंमि हो. विनियणा । सठाणभवेवि जयणान ॥ १॥ सघणत्ति स्वस्थानाव इति मनुष्यनवेऽपि तिष्टतो भ जना देशे पुनरेकादशांगलदाणे, इति कल्पचूर्णिः. तत्र श्रुतझाननाशकारणान्यमूनि-मिबत्तनवंतरकेवलगेलन्नपमायमाणं नासोत्ति' तथा झाताधर्मकांगचतुर्दशाध्ययने तु तेतलिमंत्रिणः पूर्वाधीतचतुर्दशपूर्वस्मरणमस्तीति, तत्वं तु सीमंवरो वेत्तीति ३७. प्र—तथा शास्त्रांतरे उल्लसितस्वनावधर्मवीर्या मोहपाशांश्वित्वा श्रितांश्च जनानपि केचिद्रोहितकषवत्तारयंतीत्यत्र रोहितमत्स्यस्य किं लदणं ? -रोहितजातिविशेषा महामत्स्यास्तीदणदंष्ट्रा महाकायाः समुऽगाधजले बहुमत्स्यपरिवृता विचरंतो जाटेषु नैव पतंति. बहुमत्स्यलोनादिना मैनिकैः प्रवहणद्दयांतरालानियोजितमहाजा. लेषु कथमपि सपरिकराः पतिता अपि स्वपरिकरमत्स्यान प्रकंपितकायान् मरणज्यविह्वलांश्च दृष्ट्वा जातयुगपत्करुणाकोपाभिमानास्तानि जालानि स्वदंष्ट्राभिस्रोटयित्वा स्वयं नियोति, पूर्व निपतिता. न्मत्स्यादींश्च मोचयंति. जालान्यपि स्वदंष्यान्निः कर्तयित्वा पुनर्मत्स्यादिग्रहणायोग्यानि कुर्वते. त दनु चिरं खैरविहारस्वजातिसाम्राज्यसमाधानादिसुखान्युपगुंजते, एष रोहितमत्स्यस्तहत्तमा अपी- | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy