________________
प्रश्न
चिंता
Jain Education International
प्र― चक्षुरिंडियोद्भवं ज्ञानं चक्षुर्दर्शने शेषेंद्रियैर्ये चोपलब्धाः पदार्थास्तेऽचक्षुर्दर्शने समवतरंति तर्ह्यतेऽष्टाविंशतिर्भेदा मतिज्ञाने कथं कथिताः ? चकुरादिके दर्शने कथं नैव निरूपिताः ? उमतिज्ञानचक्रादिदर्शनानां नैव मिथो नेदः, ये च ज्ञाने निरूपितास्ते च विशेषात्मक ज्ञानहेतुत्वाऊगति च पदार्थास्ते सर्वेऽपि सामान्यविशेषावबोधकाः संति, अन्यथा त्वन्यथापि दृश्यंते, यथा ईद्रियानिंडियने दैरपायधारणयोर्भेदा द्वादशविधास्ते मतिज्ञाने परिगृह्यते, व्यंजनावग्रहस्य चत्वारो नेदाः, ईदावग्रहयोर्द्वादशनेदा मिलिताः षोडशैते भेदाश्चक्षुरादिके दर्शने संगृह्यंते, यदाद भाष्यका - रः – नाणमवायधिश्टं । दंसणमिठं जहोग्गहेहान || इत्यादिवचनादिति, ३९. प्र - शुक्तिकासु मौक्तिकानि जयंतीति लोकोक्तिर्वा शास्त्रोक्तिः ? उ- जलधिशुक्तिकासु सजीवासु जलदे गर्जति वर्षति च स्वावादूर्ध्वं मुखं विकास्य स्थितासु स्वातिनदात्रे यावतो यादृशा अणवः स्थूला वा जलबिंदवः पतंति तादृशानि तदरेषु मौक्तिकानि भवतीत्युपदेशरत्नाकरे प्रथम, ३६.
प्र
- पूर्वधरो मृत्वा स्वर्लोके देवत्वं प्राप्तः, तस्य तत्र पूर्वपठितपूर्वज्ञान स्मरणं सम्यग्नवति न वा? उ — देवत्वं प्राप्तोऽसौ नैव पूर्वश्रुतं सम्यक्स्मरति, जवांतरितत्वादिति, किंत्वेकादशांगीरूपं दे
For Private & Personal Use Only
www.jainelibrary.org