________________
प्रश्न- नेदाः कथं संनवंति ? तथार्थावग्रह एकसामयिकः, स च केन प्रकारेण? .
- न-एकसमयोऽर्थावग्रहश्चैवं व्यंजनावग्रहस्यांत्यदणे निश्चयतोऽर्थावग्रहः स्यादिति विशे | पावश्यके, तथैकदणे एते कथं संभवंति ? तदाह-व्यावहारिकेऽर्थावग्रहे बहुतादयो मेदाः संनवंति, परं नैश्चयिके नैव नवंति, यमुक्तं तत्वार्थवृत्ती-न स चावग्रह एकसामयिकः शास्त्रे निरूपितः, न चैकस्मिन् समये चैकोऽवग्रह एवं विधो युक्तोऽटपकालत्वादियुच्यते सत्यमेवमेतत् , किं त्ववग्रहो विधा, नैश्चयिको व्यवहारिकश्च, तत्र नैश्चयिको नाम सामान्यपरिवेदः, स चैकसामयिकः शास्त्रेडनिहितः, ततो नैश्वयिकादनंतरमो हैवात्मिका प्रवर्तते, किमेष स्पर्श नतास्पर्श इति, ताश्चानंतरोऽ. पायः स्पर्शोऽयमिति, अयं चापायोऽवग्रह श्युपर्यते यागामिनो दानंगीकृत्य, यस्मादेतेन सामा. न्यमवबिद्यते, यतः पुनरेतस्मादीहा प्रवर्तिष्यते, कस्यायं स्पर्शस्ततश्चापायो जविष्य यस्यायमिति, श्रयमप्यपायः, पुनवग्रह इत्युपचर्यते, अतोऽनंतरवर्तिनीमाहामपायं चाश्रित्य, एवं यावदस्यांते निश्चय नपजातो भवति, यत्रापरं विशेष नाकांदतीत्यर्थः. अपाय एव भवति, न तत्रोपचार इति व्यवहारमाश्रित्य व्याख्येयमिति ३४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org