SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ (19 प्रश्न- जैने मिथ्यात्वे च, एवं धर्मदये अपि श्रधा भवति, तस्य मिश्रदृष्टित्वं कथ्यते न वा ? नयेषां | धर्मयश्रघा नवंति तेषां मिश्रत्वं कथ्यते, तथा चोक्तं-जात्यंतरसमुति-मवाखरयोर्यथा ॥ गुडदनोः समायोगे । रसोदांतरं यथा ॥१॥ एवं धर्मद्वये श्रधा । जायते समबुद्धितः ।। मिश्रो. ऽसौ ज्ञायते तस्मा-नावो जात्यंतरात्मकः ॥२॥ इति गुणस्थानक्रमारोहे. ३३. प्र-आवव्यसं. ख्येयागो । व्यंजनावग्रहे नवेत् ॥ कालमानं लघुज्येष्ट-मानप्राणपृथक्त्वकं ॥ १॥ कानतोऽविग्रहस्तु । स्यादेकसमयात्मकः ॥ निश्चयाव्यवहारातु । स स्यादांतर्मुहूर्तकः ॥२॥ नक्तं तत्वार्थभाष्ये-एवमेतन्मतिझानं विविधं चतुर्विधमष्टाविंशतिविधमष्टपष्ट्युत्तरशतविधं षट् त्रिंशदधिकत्रि शतविधं च नवतीति, ते चैवं-बहुविधबहुविधदिप्राक्षिानिमित्तानिमित्तनिश्रितानिश्रितसंदिग्धासंदिग्धध्रुवाध्रुवाख्या द्वादशधा भेदा विशेषावश्यकेऽर्थतो वर्णिताः संति, तत्र वंजणवग्गह चनहा। मणवयणपपिदियचनक्का ॥ अस्थगाहहावाय-धारणाकरणमणसेहिं ॥१॥ हा श्य अठ्वीसभेयंति, एतेषामष्टाविंशतिनेदानां प्रत्येकं बवाद्यैर्नेदैः सार्धे विभिद्यते, ततो नेदाः पत्रिशदुत्तरशतत्रयं स्युरिति न्यायेनान्येऽपि दा भावनीयाः, परमेकसमयात्मकेविग्रहे एते बह्वादयो Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy