________________
प्रश्न- पेदया मासे मासे त्वर्धघस्रोऽभिवर्धयति, एवमेकस्मिन्नन्दे ६ दिनान्यजिवर्धयंति, तेन वर्षलक्षेऽप्यनिधिकषदलददिनानि पूर्वोक्तपारणकदिनैः सह संमिलितानि तावत्येव नवंतीत्यविरोधः ३०.
प्र-अपार्धपुस्लपरावर्तमध्ये दयोपशमसम्यक्त्वमसंख्यशः प्राप्नोति, 'जीवो खनेवसमो असंखवारा' इति वचनादत्रासंख्यातकस्यासंख्येयजेदत्वादिह किमसंख्यकं परिगृह्यते ? न-नस्कर्षतो जीवः क्षेत्रपब्योपमस्यासंख्य जागमिते यावंतः समयास्तावन्मितान् भवान् दयोपशमसम्यत्वं प्राप्नोति, तथा देशविरतिमपीति लोकप्रकाशे. ३१. प्र-तथा-साम्वादनस्यावव्यः षट् । ज्ये. या लध्वी दाणात्मिका ॥ इति लोकप्रकाशे यमुक्ता सास्वादनस्येति तत्रैकसमयात्मिका जघन्यतः केन प्रकारेण संजवति? न-जघन्यश्चैकसमय उत्कर्षतः षट भावव्यः, शेषे उपशमांतर्मुहर्ते, त. दानंतानुबंध्युदयाउपशमं त्यक्त्वा मिथ्यात्वमगतः सन् जघन्यतश्चैकसमयो ज्येष्टतः षट् श्रावव्यः कालमानं सास्वादनं प्राप्नुवंति, ततो मिथ्यात्वमनुगबेदिति प्रवचनसारोघारे, ३२. प्र—मिस्सा न रागदोसो । जिणधम्मे अंतमुहुत्तं जहा अने ॥ नालियरदीवमणुणो । इति वचनान्मिथ्याभिनिवेशरहितेषु जिनोक्ततत्वपदार्थेषु यस्य न रागो नैव मत्सरः स मिश्रदृष्टिरुच्यते, तत्सत्यं, परं यस्य |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org