SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रश्न- शेषोपादानात्पंचेंद्रियसम्यग्मिथ्यादृशां वा दृष्टव्येति दृष्टान्यदराणि कापि. परमिदानीं तददरस्थानं | नैव स्मर्यते श्ए. प्र-वीरस्य सप्तविंशतिनवाधिकारे महाशुक्रनयुत्वा पंचविंशे नवे इहैव जस्तक्षे. | वे बत्रिकाख्यायां नगर्या जितशत्रुनृपतेर्भद्रादेव्याः कुदौ पंचविंशतिवर्षलदायुनंदननामा पुत्रो जातः, स च पोट्टिलाचार्यपार्श्व संयमं गृहीत्वा यावज्जीवं मासदपणैर्विशतिस्थानकाराधनेन च तीर्थकरनामकर्म निकाच्य वर्षलदं चारित्रपर्यायं परिपाख्य तन्मध्ये पंचचत्वारिंशदधिकषट्शतान्यशीतिसहस्राएकादशलदाणि मासदपणान्यंकतोऽपि ११००६४१ तावंति पारणकदिनानी पुस्तपं कृत्वांते मा. सिक्या संलेखनया मृत्वा पस्विंशतितमे भवे प्राणतकल्पे विंशतिसागरस्थितिको देवो जातः, ततश्युत्वांतिमतीर्थकरो वीरोऽनृत् , अत्र लदवर्षचारित्रपर्याये यदि लदैकादशाशीतिसहस्रषट्शतपंचचत्वारिंशदधिकानिमासदपणानि कृतानि, तर्हि हृततपोमासवर्षलक्षे शेषोछरिता मासाश्चैकोनविंशतिसहस्रत्रिशतपंचपंचाशदधिकाः १५३५५ स्युः, तेषां दिनमानगणने यावंतो मासदपणमासास्तावंतो दिवसाः पारणकानां नैव जति, अत्र तु मासे मासे पारणकं कृतमस्ति, तेनात्र कथं मिलंति पारणकदि| नानि ? नयावंति मासदपणकानि तावत्येव पारणकवासराणि भवेयुः, कथं ? अनिवर्धितमासा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy